Book Title: Aagam 06 GYATA DHARM KATHA Moolam evam Vrutti
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Deepratnasagar

Previous | Next

Page 9
________________ आगम (०६) “ज्ञाताधर्मकथा” - अंगसूत्र-६ (मूलं+वृत्ति:) श्रुतस्कन्ध: [१] ----------------- अध्ययनं -], ----------------- मूलं [१] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०६], अंग सूत्र - [०६] "ज्ञाताधर्मकथा" मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक भवनदेवकुलादीनां गोपुराणि-प्राकारद्वाराणि तोरणानि-प्रतीतानि उन्नतानि-गुणवन्ति उच्चानि च यखां सा तथा, सुविभक्ता|विविक्ता राजमार्गा यस्यां सा तथा ततः पदद्वयस्य कर्मधारयः, 'छेयायरियरइयदढफलिहइंदकीला' छेकेन निपुणेनाचार्येणशिल्पिना रचितो दृढो-बलवान् परिषः-अर्गला इन्द्रकीलश्च-गोपुरावयव विशेषो यस्यां सा तथा "विवणिवणिछेत्तसिप्पियाइपणनिव्वुयसुहा' विषणीनां वणिपथानां हट्टमार्गाणां वणिजां च-वाणिजकाना क्षेत्रं-स्थानं या सा तथा शिल्पिभिः-कुम्भकारादिभिराकीर्णा सुनितैः सुखैश्च--सुखिभिर्या राजदन्तादिदर्शनात् सा तथा 'सिंघाडगतिगचउक्कचचरपणियावणविविह-18 वत्थुपरिमंडिया' शृङ्गाटक-त्रिकोणं स्थानं त्रिक-यत्र रथ्यात्रयं मिलति चतुष्कं-रध्याचतुष्कमीलक: चखरं-बहुरध्यापातस्थान | पणितानि-भाण्डानि तत्प्रधाना आपणा-हट्टाः विविधवस्तूनि-अनेकविधद्रव्याणि एभिः परिमण्डिता या सा तथा 'सुरम्माण अतिरमणीया 'नरवइपविइन्नमहिवइपहा' नरपतिना-राज्ञा प्रविकीर्णो-गमनागमनाभ्यां व्याप्तः महीपतिपथो राजमार्गों यस्यां सा तथा, अथवा नरपतिना प्रविकीगों-विक्षिप्ता निरस्ता शेषमहीपतीनां प्रमा यस्यां सा तथा, 'अणेगवरतुरगमत्तकुंजररहपहकरसीयसंदमाणीआइन्नजाणजुग्गा' अनेकवरतुरगैर्मत्तकुञ्जरैः 'रहपहयर'त्ति रथनिकरैः शिषिकाभिः स्वन्दमानाभिराकीर्णा-व्याप्ता यानयुग्यैश्च या सा तथा, तत्र शिविका:-कूटाकारेण छादिता जम्पान विशेषा खन्दमानिका:पुरुषप्रमाणजम्पान विशेषाः यानानि-शकटादीनि युग्यानि-गोल्लविषयप्रसिद्धानि द्विहस्तप्रमाणानि वेदिकोपशोभितानि जम्पाना-1 न्येवेति, 'विमउलनवनलिणिसोभियजला विमुकुलाभिः-विकसितकमलाभिनेवाभिनलिनीभिः-पद्मिनीभिः शोभितानि जलानि यस्यां सा तथा, 'पंडरवरभवणसन्निमहिया' पाण्डुरैः-सुधाधवलैर्वरभवनैः-प्रासादैः सम्यक् नितरां महितेव महिता दीप अनुक्रम [१] चम्पा-नगर्या: वर्णनम् ~8~

Loading...

Page Navigation
1 ... 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 ... 512