Book Title: Aagam 06 GYATA DHARM KATHA Moolam evam Vrutti
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Deepratnasagar

Previous | Next

Page 12
________________ आगम (०६) प्रत सूत्रांक [२,३] दीप अनुक्रम [२,३] श्रुतस्कन्धः [१] मूलं [२३] मुनि दीपरत्नसागरेण संकलित आगमसूत्र [०६], अंग सूत्र [०६ ] "ज्ञाताधर्मकथा" मूलं एवं अभयदेवसूरि-रचित वृत्ति: ज्ञाताधर्म कथाङ्गम्. ॥ ४॥ Jan Eticat “ज्ञाताधर्मकथा” - अंगसूत्र - ६ ( मूलं + वृत्ति:) अध्ययनं [-] सत्यावपातं ' सत्यसेवं' सेवायाः सफलीकरणात् 'सन्निहियपाडिहेरे' विहितदेवताप्रातिहार्य 'जागसहस्स भागपडिच्छए' यागाः- पूजा विशेषा ब्राह्मणप्रसिद्धास्तत्सहस्राणां भागम् - अंशं प्रतीच्छति आभाव्यत्वात् यत्तत्तथा 'बहुजणो अचे आगम्म पुण्णभद्दं चेइअं । से णं पुण्णभद्दे चेइए एकेणं महया वणसंडेण सङ्घओ समता संपरिखित्ते' सर्वतः सर्वदिक्षु समन्तात् विदिक्षु च 'से णं वणसंडे किण्हे किण्होभासे' कृष्णावभासः - कृष्णप्रभः कृष्ण एव वावभासत इति कृष्णावभासः, 'नीले नीलोभासे' प्रदेशान्तरे 'हरिए हरिओमासे' प्रदेशान्तर एव तत्र नीलो मयूरगलवत् हरितस्तु शुकपिच्छवत्, हरितालाभ इति वृद्धाः, 'सीए सीओ भासे' शीतः स्पर्शापेक्षया पल्ल्याद्याक्रान्तखादिति वृद्धाः, 'निद्धे निद्धोभासे' स्निग्धो न तु रूक्षः, 'तिचे तित्रोभासे' तीव्रो वर्णादिगुणप्रकर्षवान्, 'किण्हे किण्हच्छाए' इह कृष्णशब्दः कृष्णच्छाय इत्यस्य विशेषणमिति न पुनरुक्तता, तथाहि कृष्णः सन् कृष्णच्छायः, छाया चादित्यावरणजन्यो वस्तुविशेषः, एवं 'नीले नीलच्छाए हरिए हरियच्छाए सीए सीधच्छाए निद्धे निद्धच्छाएं तिचे तिवच्छाए घणकडियकडिच्छाए' अन्योऽन्यं शाखानुप्रवेशाद्वहलनिरन्तरच्छायः 'रम्मे महामेह निकुरंबभूए' महामेघवृन्दकल्पे इत्यर्थः, 'ते णं पायवा मूलमंतो कंदमंतो' कन्दो-मूलानामुपरि 'स्वधर्मतो' स्कन्धः -स्थूडं 'तथामंतो' सालमंतो शाला- शाखा 'पवालमंतो' प्रवाल:- पल्लवाङ्कुरः, 'पत्तमंतो पुप्फमंतो फलमंतो बीयमंतो' 'अणुपुव सुजावरुइलव भावपरिणया' आनुपूव्येण मूलादिपरिपाठ्या सुष्ठु जाता रुचिराः वृत्तभावं च परिणता ये ते तथा 'एकधा अणेगसाला अणेगसाहप्पसाहविडिमा' अनेकशाखा प्रशाखो विटपस्तन्मध्यभागो वृक्षविस्तारो येषां ते तथा 'अणेगणरवामसुप्पसारियअगेज्झधणविपुलवहखधा' अनेकाभिर्नरवामाभिः सुप्रसारिता भिरग्राह्यो tatond पूर्णभद्र चैत्यस्य वर्णनं For Parts Only ~ 11~ १ उत्क्षि साध्य • पूर्णभद्रवर्णनं सू. २ कोणिकव र्णनं सू. १ ॥ ४ ॥ nary org

Loading...

Page Navigation
1 ... 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 ... 512