Book Title: Sthaviravali
Author(s): Hivadacharya, Punyavijay, Lalchandra Bhagwandas Gandhi, Gunsundarvijay Gani
Publisher: Hivadacharya, Punyavijay, Lalchandra Bhagwandas Gandhi, Gunsundarvijay Gani
Catalog link: https://jainqq.org/explore/004409/1

JAIN EDUCATION INTERNATIONAL FOR PRIVATE AND PERSONAL USE ONLY
Page #1 -------------------------------------------------------------------------- ________________ સ્થવિરાવલી श्रीहिमवदाचार्यनिर्मिता स्थविरावली -: (मूलना) संशोधक :मुनिराज श्री पुण्यविजयजी महाराज तथा पंडित लालचंद्र भगवानदास गांधी મૂળના પ્રકાશક : આચાર્ય શ્રી વિજય વલ્લભસૂરીશ્વરજીના શિષ્ય વિજયે લલિતસૂરિજીના ઉપદેશથી બરતૂટ નિવાસી શા. હીરાચંદ રૂપચંદજીની માતુશ્રી ટીપબાઈના સ્મરણાર્થે (भावानुवाद-संपान-सन:- न्यास श्रीगुरासुंर विY4O-Tel. नमिऊ बदमाश तित्यरं तं परं पयं पत्तं / इंदमूई गणना हमि थेरावली कमसो सोहम्मं मुणिनाहं. पदम बंद सुभत्तिसंजुत्तो जस्सेसो परिवा(से), कापरुवन्नु व्व वित्थरिओ // 2 // तप्पयलंकरणं तं, जबूणाम महामुणिं वंदे चरमं कैवलिणं खु, जिणभयगयणंगणे मित्तं पभवं मुणिगणपवरं, सुरवरगणवंदियं नमसामि / जस्स कित्तिवित्यारो, अन्ज वि भाइ तिहुयणे सयले // 4 // सिज्जंभवं मुणिंद, तप्पयगयणे पभायरं बंदे मणगढे पविरइयं, सुयं दसवेआलियं जेण Page #2 -------------------------------------------------------------------------- ________________ સ્થવિરાવલી जसभद्दो मुणिपवरो, तप्पयसोहकरो परो जाओ अठ्ठमणंदो मगहे, रजं कुणइ तया अइलोही वंदे संभूइविजयं, भद्दबाहुं तहा मुणिं पवरं चउद्दसपुवीणं खु (खलु), चरमं कयसुत्त-निज्जतिं / / 7 / / थूलभद्दो मागेदो, परंड (मयण) सिंधुरंकुसो जयइ / विउला जस्स य कित्ति(त्ती), तिलोयमझे सुविारआ / / 8 / / अजमहागिरिथेरं, वंदे जिणकप्पिणं मुणिं पढमं अन्जसुहत्थिं थेरं, थेरकप्पिणं तहा नाहं सुट्ठिय-सुप्पडिवुड्डे(बुद्ध), अजे दुन्ने वि ते नमसामि / भिक्खुरायकलिंगा-हिवेण सम्माणिए जिट्टे // 10 / / __जं रयणिं च णं वद्धमाणो तित्थयरो निव्वुओ, तम्मि य रयणीए जिट्ठस्स इंदभूइस्स अणगारस्स गोयमस्स केवलवरनाणदंसणे समुप्पण्णे / तओ थेरस्स णं अजसुहुम(हम्म)स्स अग्गियेसायणगुत्तस्स निग्गंटगणं समप्प इंदभूई वीराओ दुवालसवासेसु विइकंतेसु निव्वुओ / वीराओ णं वीसेसु वासेसु विइक्वंतेसु अजसुहम्मो णिव्वुओ / तप्पए अजजंबूणामधिज्जो थेरो होत्था, वीराओ सत्तरिवासेसु विइकंतेसु मयंतरे चउसट्टीवासेसु विइकंतेसु पभवसामिणं गणं समप्प अजजंबू णिव्वुओ / पभवसामी वि सेजंभवायरियं णियपए ठावित्ता वीराओ पंचहत्तरिवासेसु विइकंतेसु सग्गं पत्तो / सेजंभवो वि णियपए जतोभद्दायरियं ठा(व)इत्ता वीराओ णं अडहियन्नवइवासेसु विइक्वंतेसु सन्गं पत्तो / जसोभद्दो वि णं वीराओ सयाहियडयालीवासेसु विइकंतेसु सग्गं पत्तो / नप्पए दुवे थेरे अंतेवासी होत्था-अजसंभूइविजए माढरसगुत्ते धेरे अजभद्दबाहू पाइणसगुत्ते / संभूइविजयो वि वीराओं सयाहियछावन्नवासेसु विइकंतेसु सग्गं पत्तो / धेरे णं अजभद्दबाहू वि चरमचउद्दसपुब्विणो सगडालपुत्तं अज धूलभदं णियपए ठावइत्ता वीराओ णं सयाहियसत्तरिवासेसु विइयंतेतु पक्खेण भत्तेणं अपाणएणं कुमारगिरिम्मि कलिंगे पडिमं ठिओ सग्गं Page #3 -------------------------------------------------------------------------- ________________ રાવલી पत्तो / धेरस्य णं अज्जथूलभदरा दुवे थेरे अंतवासी हात्था-थेर अन्जमहागिरी थेरे अजसुहत्थी य / बुच्छिन्ने जिणकप्ये काही जिणकप्पतुलणमिह धोरो / तं वंदे मुणिवसहं महागिरि परमचरणधः जिणकप्पि(य)परिकम्म जो कासी जर संथवमकासी / कुमरगिरिम्मि सुहत्थी तं अजामहागिरि बंदे // 2 / / तेणं कालेण तेणं समएणं समण भगवं महावीर विअरइ रायग्गिहम्मि णयरे / सेणिओ बिंबिसारावरणामधिज्जो णिवो समणस्स भगवओ महावीरस्स समणोवासगो(ण)योवेओ सुसट्टो आसी / पुट्विं णं पासारहाइचलणजुअलपूए गणिग्गंटणिग्गंटीहिं पडिसेविाः कलिंगणामधिजजाणवयमंडणा-तित्थभूजकुमर-कुमारीणामधिज्ज-पव्वयजुअले तेणं सेणियवरणिवेणं सिरिरिसहरसजिणाहिवस्साईवमणोहरो जिणपासाओ णिम्माइओ होत्था / तम्मि य गं सुवण्णमयी रिसहे सपडिमा सिरिसोहम्मगणहरे हिं पट्टिा आसी / पुणो वि तेणं कालेणं तेणं समएणं तेणेव सेणियवरणिवेणं णिग्गंटाणं णिग्गंठीण य वासावासढें तम्मि य पञ्चयजुअलम्मि अणेगे लेणा उकिणाइया / तत्थ ठिआ णेगे णिग्गंठा णिग्गंठीओ णं वासासु धम्मजागरणं कुणमागा झाणज्झयणजुआ सुहंसुहेणं णाणाविहतवकम्मट्टिया वासावासं कुणंति / सेणियणिवपुत्तो अजायसत्तू कोणियावरणामधिजो णियपिउस्स णं सत्तूभूओ पिउं पंजरम्मि णिक्खिइत्ता चंपेपणामधिजं णयरिं ठावइत्ता तत्थ रजं कुणइ / से वि य णं णियपिउ व्व जिणधम्माराहणट्ठो उमिट्ठो समणोवासओ आसी। तेण वि तित्थभूए कलिंगट्टे तम्मि य कुमर-कुमारीगिरिजुयले णियणामंकिया पंच लेणा उक्किणाइया / परं पच्छाऽईवलोहाहिमाणाहिद्दओ सयं चक्रवाहितमहिलसंतो कयमालदेवमारिओ पारयं पत्ती / वीराओ णं सयरिबागेस विइचंतेसु पासस्स णं अरहाओ छट्टे पए थेर रयणप्पहणामधिज्जे आयरिया संजाया / तेहिं णं उवएसपुरिम्मि एगलक्खाहियअसीइसहरसा खत्तियपुत्ता पडिबोहिया, जिणधम्म पडिवन्ना उवएसणामधिजे वंसे ठाइया / वीराओ णं इगतीसाइवासेसु विइचंतेसु कोणियपुत्तो उदाइणिवो पाडलिपुत्तं णयरं Page #4 -------------------------------------------------------------------------- ________________ સ્થવિરાવલી ठाइत्ता तत्थ णं मगहाहिवञ्चं पालेमाणे चिट्ठइ / तेणं कालेणं तेणं समएणं केणावि तस्स सत्तुणा तं जिणधम्मम्मि दढं सुसर्ल्ड नाऊण णिग्गठवेस चित्तूण धम्मकहा-सावणमिसेणेगंतेणं तस्सावासं गंतूणेसो उदाइणिवो मारिओ / समणे भगवं महावीरे णिच्युए सट्टिवासेसु विइछतेसु पढमो णंदणामधिजो णापत्तो पगडहिं पाइलिपुत्तम्मि जे टाइओ / तरस णं वंसम्मि कमेणं णंदणामधिजा णव णिवा जाया / अट्टमा य आंदो अईवलोहाहिती मिच्छतंधी णियवायणमामिपरिओ कलिंगविसयं पाडिऊण पुट्विं तत्थ नित्यभूकमन्यत्र्यवृष्यि णिणिवकारियरिसहसजिणघासायं मंजिऊण तओ सांवण्णीयऊसाजणांडम वित्तूण पालिपुत्तम्मि णियणयरे समागओ। तयणंतरं वीराओ इससयाहियचयन्नवासेन्स विइतेसु चाणिगाणुणीयो मोरियपत्तो चंदगुत्तो णवमं गंदणिवं पाडलिपुत्ताओ णिकासीय सयं मगहाहिवो जाओ / से णं पुचि मिच्छत्तरत्तो सोगयाणुओ समणाणं णिग्गंटाणं उप्पिं वि दोसी आसी, पन्छा णं चाणिगाणुणीओ जिणधम्मम्मि दढसट्टो अईवपरकमजुओ जुण (व)-णाहिवसिलकिसेणं सद्धिं मित्तिभूओ सयं णियरजवित्थरं कृणमाओ विअरः / तेणं णियमोरियसंवच्छरो णियरजम्मि ठाइआ / वीराओं णं इगसवाहियचउरासीइवासेसु विइकंतेसु चंदगुत्तो णिवो पन्ना पत्ती / न काल तi Eni तस्स पत्तो बिंदुसारो पानिपतम्मि रजी ठिी / से गं जिणधम्माराहगा पवरसट्टो जाओ / पणवीसवासा जाब रत्नं पाऊणित्ता वीराओ णवाहियदसयवासेर' विदचंतेस धम्माराहणपरो सग्गं पत्ती / ती बी. ओ याहियदुत्ववासु विश्वकंतसु तरस पुत्ती असो मियो पनि जिणधम्मायणीओ आशी! पच्छा रजलाहाओ चउवासाणतरं सुगयसमणपक्खं काऊ णियं दुस पियदंसीणामधिज्जा ठाइत्ता सुगयपरू वियधम्माराहणपरो जाओ अईवविधभातमहीयलमंडलो से कलिंग-मरहट्ट-सुरट्ठाइ-जणवयाणि साहीणाणि किच्चा तत्थ णं सुगयधम्मवित्थरं काऊणाणेगे सुगयविहारा ठाइया जाव पच्छिमगिरिम्मि विज्झायलाइस सुगयाइसमण-समणीणं वासावासट्ठमणेमें लेणा ऊक्किणाइया, अणेगे सुगयपडिमाओ विविहासणट्ठिआ तत्थ ठाइआ / उजिंतसेलाइणाणाठाणेसु णियणामंकिया आणालेहा थूभसिलाईसु उकिणाइया ! Page #5 -------------------------------------------------------------------------- ________________ સ્થવિરાવલી सीहल-चीण-बंभाइदीवेसु सुगयधम्मवित्थरटुं पाडलिपुत्तम्मि णयरे सुगयसमणाणं गणमेलावगं किच्चा-तस्स णं सम्मयाणुसारेणं अणेगे सोगयसमण्णा तत्थ तेण पेसिया / जिणधम्मिणं निग्गंठ - णिग्गंठीणं वि सम्माणं कुणमाणो से ताणं पइ कया वि दोसं ण पत्तो / इमस्सासोअ णिवस्साणेगाणं पुत्ताणं मज्झे कुणालणामधिज्जो पुत्तो रज्जारिहो हुत्था / तं विमाउओ अहिखिजमाणं णाऊणासोएण णिवेण णियपगिइजुओ से अवंतीणयरीए ठाइओ / परं विमाउपओगेणं तत्थ से अंधीभूओ / तमढें सोचा असोअणिवेणं कोहाकतेणं तंणियभज मारित्ता दोसपराऽवरे वि अणेगे रायकुमारा मारिया / पच्छा कुणालपुत्तं संपइणामधिजं रजे ठाइत्ता से णं असोअणिवो वीराओ चत्तालीसाहियदोसयवासेसु विइकंतेसु परलोअं पत्तो / संपइणिवो वि पाडलिपुत्तम्मि णियाणेगसत्तुभयं मुणित्ता तं रायहाणिं तच्चा पुट्विं णियपिउभुत्तिलद्धावंतीणयरीम्मि ठिओ सुहंसुहेणं रज कुणइ / से णं संपइणिवजीवो पुस्विम्मि भवे एगो दरिदो दु(द)मगो आसी / भोयणट्टा अजसुहत्थिसभीवे दिक्खिऊणाव्वत्तसामाइअजुओ जावेगं दिणं सामण्णं पाउणित्ता कुणालपुत्तत्ताए समुप्पण्णो आसी / इओ थेरे अजसुहत्थिआयरिया विहारं कुणमाणा णिग्गंठपरिअरजुआ अवंतीए णयरीए पत्ता | तत्थ vji जिणपडिमारहजत्तम्मि चलमाणा णियपासायगउक्खट्ठिएणं संपइणिवेण ते दिट्ठा / खिप्पामेव जायजाइसमरो से संपइणिवो तेसिं णं अज्जसुहत्थी णं समीले समेओ / आयरियाण य वंदिऊण कयंजलिपुडो णियपुव्वजम्मकहं भणित्ताऽईवविणयोवगओ कहइ भयवं ! तुम्ह पसाएणं मए दु(द)मगेणावि एयं रजं ला. अह णं किं सुकयं करेमि ? एयं णिववयणं सोचा सुयोवयोगोवेएहिं अज्जेहिं बुत्तं-अह तुमि पहावणापुव्वं पुणो वि जिणधम्माराहणं आगमेसिसग्गमुक्खफलदायगं भविस्सइ / इइ सोच्चा संपइणिवेणं तत्थ अवंतीणयरीए बहुणिग्गंठ-णिग्गंठीणं परिसा मेलिया, णियरजम्मि जिणधम्मप्पभावण वित्थरट्ठा णाणाविहगामणयरेसु समणा पेसिया, अणजजणवए वि जिणधम्म-वित्थरो-कारिओ, अणेगजिणपडिमोवेयपासायालंकिया पुढवी कारिया / अह वीराओ दोसयतेणऊइवासेसु विइकंतेसु जिणधम्माराहणपरो संपइणिवो सग्गं पत्तो / पाडलिपुत्तम्मि य णयरे Page #6 -------------------------------------------------------------------------- ________________ સ્થવિરાવલી # असोअणिवपुत्तो पुण्णरहो वि वीराओ तेयालीसाहिय-दोसयवासेसु विइकंतेसु सुगयधम्माराहगो रजम्मि ठिओ / से वि य णं वीराओ दोसयअसीइवासेसु विइकंतेसु नियपुत्तं वुड्डरहं रजे ठावइत्ता परलोअं पत्तो / तं वि सुगयधम्माणुगं वुड्डरहं णिवं मारित्ता तस्स सेणाहिवइ-पुष्फमित्तो वीराओ णं तिसयाहियचउवासेसु विइकंतेसु पाडलिपुत्तरजे ठिओ / अह वेसालीणयराहियो चेडओ णिवो सिरिमहावीरतित्थयरस्सुचिट्ठो समणोबासओ आसी / से णं णियभाइणिजेणं चंपाहिवेणं कूणिगेणं संगामे अहिणिक्खित्तो अणसणं किना सग्गं पत्तो / तस्सेगो सोहणरायणामधिजो पुत्तो तओ उच्चलिओ णियससुररस कलिंगाहिवस्स सुलोयणणामधिजस्स सरणं गओ / सुलोयणो वि णिपुत्तो तं सोहणरायं कलिंगरजे ठावइत्ता परलोआतिही जाओ / तेणं कालेणं तेणं समएणं वीराओ अट्ठारसवासेसु विइक्कतेसु से सोहणराओ कलिंगविसए कणगपुरम्मि रजे अभिसित्तो / से वि य णं जिणधम्मरओ तत्थ तित्थभूए कुमरगिरिम्मि कयजत्तो उक्लिट्ठो समणोवासगो होत्था / तस्स वंसे पंचमो चंडरायणामधिजो णिवो वीराओ णं इगसयाहिय-अउणपन्नासेसु वासेसु विइकंतेसु कलिंगरजे ठिओ / तया णं पाडलिपुत्ताहिवो अट्ठमो णंदणिवो मिच्छत्तंधो अईवलोहाकंतो कलिंगदेसं पाडिऊण पुव्विं तित्थरूवकुमरगिरिम्मि सेणियणिवकारियजिणपासायं भंजित्ता सोवण्णिय-उसभजिणपडिमं चित्तूण पाडलिपुत्तं पत्तो / तयणंतरं तत्थ कलिंगे जणवए तस्स णं सोहणरायस्स वंसे अट्ठमो खेमरायणामधिजो णिवो वीराओ णं सत्तवीसाहियदोसयवासेसु विइकंतेसु मगहाहिवो कलिंगरजे ठिओ / तयणंतरं वीराओ दोसयाहियअउणचत्तारिवासेसु विइक्कंतेसु मगहाहिवो असोअणिवो कलिंगं जणवयमाकम्म खेमरायं णिवं णियाणं मन्नावेइ, तत्थ णं से णियगुत्तसंवच्छरं पवत्तावेइ / तओ णं वीराओ दोसयपणहत्तरिवासेसु विइक्कंतेसु खेमरायपुत्तो वुड्डरायो जिणधम्माराहगो अईवसद्धालुओ कलिंगविसयाहिवो संजाओ / तेण वि तत्थ कुमर-कुमारीगिरिजुअलोवरि समणाणं णिग्गंठाणं णिग्गंठीणं य वासावासढें इक्कारस लेणा उक्किणाइया / तयणंतरं वीराओ णं तिसयवासेसु विइकंतेसु वुडरायपुत्तो भिक्खुरायो कलिंगाहिवो संजाओ / तस्स णं भिक्खुरायणिवस्स तिण्णि णामधिजे एवमाहिजंति-एगं णं णिग्गंठाणं भिक्खूणं भत्तिं कुणमाणो Page #7 -------------------------------------------------------------------------- ________________ સ્થવિરાવલી : ....-.----... ...................... ...............................3 भिक्खुरायत्ति, दुन्नं णिय पुव्वयाणुयमहामेहणामधिज्जगयवाहणत्ताए महामेहवाहण त्ति, तीयं णं तस्स सायरतडरायहाणित्ताए खारवेलाहिव त्ति / एसो णं भिक्खुरायो अईवपरकमजुओ गयाइसेणानंतमहिचलमंडलो मगहाहिवं पुष्फमित्तं णिवं अहिणिक्खित्ता णियाणम्मि ठाइत्ता पुब्बिं णंदणिवग्गहियुसभेस-सोवाणपडिम पाउलिएताओ पच्छा घिन्ता णियगयहाणि संपत्तो / तयणंतरं तेण भिक्खुरायणिवे तत्थ | कुमरगिरितित्य पुब्धि गणियणिवे कारियं जिणपासायं पुणो उ() ना! | संवा उपजिदिग्ग मोवणिणाया पडिमा अजसुहत्थीण थेरा अंतेवानिहि. सुष्ट्रिय - गाडिबुट्टा (पडिबुद्धा) यरिएहिं पइट्ठाइया / पुचि // दुवालसबासदुभिनव काले अजमहागिरिअजसुहत्थीणं थेराणमणेगे अंतेवासिया सुद्धाहारमलहिजमाणा तत्थ णं कुमरगिरिम्मि तित्थे कयाणसणा चत्तदेहा सग्गं पत्ता / पुग्विं तित्थयरगणहर-परूवियं पवयणं वि बहुसो विणट्ठपायं णाऊण तेणं भिक्खुरायणिवेणं जिणपवयणसंगहढं जिणधम्मवित्थरटं च संपइणिवु व्व समणाणं णिग्गंटाणं णिग्गंठीणं य एगा परिसा तत्थ कुमारीपव्वय-तित्थम्मि मेलिया / तत्थ णं थेराणं अजामहागिरीणमणुपत्ताणं बलिस्संह-बोहिलिंग-देवायरिय-धम्मसेणनक्खत्तायरियाइ जिणकप्पितुलणत्तं कुणमाणाणं दुन्नि सया णिग्गंठाणं समागया। अजसुट्ठिय-सुवडिवुड्ड (पडिबुद्ध) -उमसाइ-सामजाइणं थेरकप्पियाणं वि तिन्नि सया णिगंठाणं समागया / अज्जापोइणीयाईणं अजाणं णिगंटीणं तिन्नि सया समेया / भिक्खुराय-सीचंद-चुण्णय-संलगाइ समणोवासगाणं सत्तसया तत्थ समागया भिवपुरायणियमज्जापुग्णमित्ताइ-सावियाण वि सत्तसया समागया / णियभज्जा पुत्त-पत्तअपभिइसलंकियो भिक्खुराओ ण सव्वाणं णिग्गंठाणं णिग्गंटीण य नमंसित्ता एवं वयासी-भी महाणुभावे ! अद् तुम्हे वद्धमाणतित्थयरपरूवियधम्मप्यभावणवित्थरहा | सव्वपरकम्मत्ताए उज्जमह ! इइ तेणुत्ता सव्वे वि णं णिग्गंटा णिग्गंटीओ य सम्मया / तयणंतरं लद्धटेणं तेणं भिक्खुरायणिवेणं णाणाविहभत्तिजुत्तेणं पूइया सकारि-सम्माणिया ते . णं णिगंठा णिग्गंठीओ य मगह-महुरा-वंगाइ-जणवएसु. तित्थयरपरू वियजिणधम्मप्पभावणट्ठा णिग्गया / तयणंतरं तेणं भिक्खुरायणिवेणं तत्थ कुमर-कुमारीगिरिजुयलुप्पिं जिणपडिमालंकिया णेगे Page #8 -------------------------------------------------------------------------- ________________ સ્થવિરાવલી. लंणा उक्रिणाइया ! तन्य vi जिणकप्पितलत्तं कुणमाणा णिग्गंठा कुमारीगिरिलणंसु वासावासं णिवसंति / कुमरगिरिम्मि य थेरकप्पिया णिगंटा वासाबागं णिवसति / इन नाणं सच्चाणं णिग्गंठाणं विभाइत्ता कयट्टो भिक्खुरायणिवी कयंजलिपुडो बलिस्सहुमसाइ-सामजाइणं थेराणं णमंसित्ता जिणपवयणमउडकप्पपायल्स दिट्टिवायस्स संगहहा विण्णवेइ / इइ तेणं णिवणं चोहाएहिं तेहिं थेरेहिं. अन्जेहिं य अवसिढें जिणपवयणं दिहिवायं णिग्गंठ गणाओ थोवं थोवं साहिइत्ता भुजा-ताल-वकलाइपत्तेसु अक्खरसन्निवायो वयं कारइत्ता भिक्खु राय-णिवमणोरहं पूरित्ता अनमोहम्मवासिय-दयाल संगीपखआ ते संजाया / समणाणं णिगंटाणं णिग्गंठीण य जिणपतयणनुलबाटै णं अजसामेहिं थेरेहि य तत्थ पण्णवणा पविधा / मसा त तत्य तं सणिज्जाइयं परूवियं / थेरेहि य अजबलिन्सहेहि य विज्ञापवायपुव्याओ अंगविजाइ सत्थे परूविए / एसो णां जिणलालण पभावगी भिवखुरायणिवी गंगे धम्मकज्जाणि किच्चा नयागावावीगानीमारियनिसयवारोग नियालेर सगं पत्तो / तयणंतरं तरल पुत्ता. बकाया कलिंगाहिवो जिणसासणप्पभावगो वीराओ तिसयबावट्टिवासंसु सुहंसुहेणं णियरज्ज पाउणित्ता धम्माराहणुज्जुत्तो सग्गं पत्तो / तओ णं तरस पुत्तो विदुहरायो वि कलिंगाहिवच्चं पाउणित्ता जिणधम्मे गहियट्ठा णिग्गंठगणसंधुओ वीराओ णं तिसयपण्ण (ण?) वइवासेसु विइकंतेसु सम्ग पत्ता / अहाती यदि पगियरस णिपुत्तरस सग्गगमणंतरमशोगणिवपुत्ततिरसगुत्तस्स बलमित्त-भाणुमित्तणामधिज्जे दुबे पुन धीराया दारायच पण या विश्वन २ज पत्तं / तं तं दुन्नि विमाया जिणधम्मान बीराओ चवन्नाशयतिसयवासेस बिइफतेसु सग्गं || Hindi trivil ती टिओ / सेवि यं जिणधम्माणुगा वीराओ तिसयचउणवझ्यासं विइचंतेसु सग्गं पत्तो। तओ नस्य पत्तो गहहीविजोवेओ गद्दहिलो णिवो अवंतीणयरे रजं पत्तो / अह धारावासम्मि' णयरे वेरिसिहणामधिज्जास्स णिवस्स कालिमाभिखेदा (पिया) कमानणायामणिगंटागोवापसंता जिधम्म पत्ती णिवखमित्ता अणनारा जाओ / तस्सणं सरस्सइणाम धिज्जा भइणी वि णिक्खमित्ता Page #9 -------------------------------------------------------------------------- ________________ સ્થવિરાવલી णिग्गंठी जाया / अहऽणंतरं विहारं कुणमाणे णिग्गंठ-णिग्गंठीगणोवेए ते दुन्नि वि भइणी भाया अवंतीणयरुजाणे समागए / तत्थ णं आसं खेलिजंतो गद्दहिलो णिवो समेओ / तत्थ णं से सरस्सइणिग्गंठीरुवमईव मणोहरं पासित्ता मयणबाणाकंतो तां बलत्ताए घित्तूण णियंतेउरम्मि ठावइत्ता भुंजेड | कालिगजेहिं बहुपत्थिओ वि से दुब्भग्गो तां ण मुंचेइ / कोहाळतो कालिगजो तओ विहारं किच्चा सिंधुजणवए पत्तो / तत्थ णं रजं कुणमाणं सामंतणामधिजं सगरायं सुवण्णसिहित्ता वाहय-गयाइपयंडसेणोवेयं कालिगजो अवंतीणयरीसमीवे ठावेइ / गद्दहिलो वि णियसेणोवेओ बहिं समागओ / तत्थ णं भीसणे जुझे जायमाणे गद्दहिलो णिवो कालं किच्चा णेरइयातिहिओ जाओ / कालिगज्जो वि णियभइणिं सरस्सई आलोयणापुव्वं पुणो दिक्खिऊण तओ विहारं कुणमाणो कमेणं भरुअच्चे णयरे समागओ / तओ गद्दहिलणिवपुत्तो विक्कमकणामधिजो तं सामंतणामधिज्ज सगरायमाकम्म वीराओ दसाहियचउसयवासेसु विइकतेसु अवंतीणयरे रजं पत्तो / से वि य णं विकमको णिवो अईवपरकमजुओ जिणधम्माराहगो परोपयारेगणिट्ठो अवंतीए णयरे रज कुणमाणो लोगाणमईवपिओ जाओ / एलावञ्चसगोत्तं वंदामि महागिरिं सुहत्थिं च / तत्तो कोसिअगुत्तं बहुलस्स सरिव्वयं वंदे // 1 // ____ अजासुहत्थिओ सुट्ठिय-सुप्पडिवुड्डा (बुद्धा) इयावलिया थिरकप्पियाणमावलिया विणिग्गया / जिणकप्पितुलत्तं कुणमाणाणं अजमहागिरीणं बहुल-बलिस्सहाभिक्खे दोवे पहाणसेहे होत्था / " हारिअगोतं साईं च वंदिमो हारिअं च सामजं / . बंदे कोसिअगुत्तं संडिलं अजजीयधरं // 2 // तिसमुदखायकि त्ति दीव-समुद्देसु गहिअपेआलं / वंदे अजासमुदं अक्खुभिय-समुद्द-गंभीरं // 3 // .: भणगं करगं झरगं पभावगं नाण-दंसणगुणाणं / वंदामि अजामंगुं सुअसागरपारगं धीरं // 4 // Page #10 -------------------------------------------------------------------------- ________________ 10 વિરાવલી नाणम्मि दंसणग्मि अ, तव-विणए निच्चकालमुज्जुतं / अजं नंदिलखमणं, सिरसा वंदे पसन्नमणं / / 5 / / वडउ वायगवंसो जसवंसो अजानागहत्थीणं / वागरण-करण-भंगिअ-कम्मप्पयडीपहाणाणं / / 6 / / जचंजणधाउसमप्पहाण मुद्दिअकु वलयनिहाणं / वडउ * वायगवंसो रेवइनक्खत्तनामाणं / / 7 / / अयलपुरा णिक्खंते कालिअसुअ-आणुओगिए धीरे / बंभद्दीवगसीहे वायगपयमुत्तमं पत्ते / / 8 / / जेसि इमो अणुओंगो पयरइ महुराओ(अजावि) अड्डभरहम्मि | बहुनयरनिग्गयजसे ते वंदे खंदिलायरिए / / 9 / / आर्यमहागिरीणां जिनकल्पितुलनां कुर्वतां बहुलाख्यो विनेयवरो जिनकल्पितुलनामकरोत् / बलिस्सहश्च पश्चात् स्थविकल्पमभजत् / बलिस्सहशिष्याः स्वात्याचार्याः श्रुतसागरपारगास्तत्त्वार्थसूत्राख्यं शास्त्र विहितवन्तः / तेषां शिष्यैरार्यश्यामैः प्रज्ञापना प्ररूपिता / श्यामार्यशिष्याः स्थविराः शाण्डिल्याचार्याः श्रुतसागरपारगा अभवन् / तेषां शाण्डिल्याचार्याणां आर्यजीतधरा-ऽऽर्यसमुद्राख्यौ द्वौ शिष्यावभूताम् / आर्यसमुद्रस्याऽऽर्यमडनामानः प्रभावकाः शिष्या जाताः / आर्यमंगूनां चाऽऽर्यनंदिलाख्याः शिष्या बभूवुः / आर्यनंदिलानां चाऽऽर्यनागहस्तिनः शिष्या बभूवुः / आर्यनागहस्तिनां चाऽऽयरेवतीनक्षत्राख्याः शिष्या अभवन् / आयरवतीनक्षत्राणां आर्यसिंहाख्याः शिष्या अभवन् / ते च ब्रह्मद्वीपिकाशाखोपलक्षिता अभवन् / तेषामार्यसिंहानां स्थविराणां मधुमित्राऽऽर्यस्कंदिलाचार्यनामानौ द्वौ शिष्यावभूताम् / आर्यमधुमित्राणां शिष्या आर्यगन्धहस्तिनोऽतीवविद्वांसः प्रभावकाश्चाभवन् / तैश्च पूर्वस्थविरोत्तंसोमास्वातिवाचकरचिततत्त्वार्थोपरि अशीतिसहस्रश्लोकप्रमाणं महाभाष्यं रचितम्, एकादशांगोपरि चाऽऽर्यस्कन्दिलस्थविराणामुपरोधतस्तैर्विवरणानि रचितानि / यदुक्तं तद्रचिताचाराङ्गविवरणान्ते यथा Page #11 -------------------------------------------------------------------------- ________________ રયવિરાવલી. थेरस्स महुमित्तस्य रोहे. हिं. तिपचनाणवता / मुणिगणविवं दिएहिं बवगयरागाइदो से हिं / / 1 / / बंभद्दीवियसाहामउडे हिं गंधहस्थिविबु हेहिं / ' विवरणमे यं रइयं दोसयवासे सु विक्कमओ / / 2 / / आर्यस्कान्दिलाचार्यसम्बन्धश्चैवम्-उत्तरमथरायां मेघरथामिधः परमः श्रमणोपासको जिनाज्ञाप्रतिपालको द्विजोऽभवत् / तस्य त्यसेनाऽभिधा सुशीला भार्याऽऽसीत् / तयोः सोमरथाभिधः सोमस्वप्नसूचितः सुतो बभूव ! अर्थकदा ते ब्रह्मद्रीपिकशाग्योपलक्षिताः सिंहाचार्या विहारं कुर्वन्तः क्रमेणोत्तरमथुरोद्याने समागताः / तेषां धर्मदेशनां निशम्य प्राप्तवैराग्येण सोमरथेन चारित्रं गृहीतम् / इतोऽतीवभयंकरां द्वादशाब्दिका दुष्कालो भरतार्दै संजातः अतोऽहन्मार्गानुसारिणः केचन भिक्षयो भिक्षामलममाना गृहीतानशना वैभार-कुमारगिर्यादिषु संलेखनया स्वर्जग्मुः / पूर्वसंकलितान्येकादशांगानि जिनप्रवचनाधारभूतानि ‘नष्टप्रायाणि संजातानि / दर्भिक्षान्ते च विक्रमार्क स्यैकशताधिकत्रिपंचाशत्संवत्सरे स्थविरायरकंदिलाचार्यैरुत्तरमथुराया जैनभिक्षूणां संघो मेलितः एकशताधिक पंचविंशतिजैनभिक्षवः स्थविरकल्पानुयायिनो मधुमित्र-गन्धहस्त्यादयः संमिलिताः / सर्वेषां सावशेषमुखपाठान् मेलयित्वाऽऽर्यस्कंदिलैगंधहस्त्याद्यनुमतैरेकादशांगी पुनर्ग्रथिता / स्वल्पमतिभिक्षूणामुपकारार्थं चाऽऽर्यस्कंदिलस्थविरोत्तंसैः प्रेरिता गंधहस्तिन एकादशांगानां विवरणानि भद्रबाहुरचामिविहितनिर्युक्त्यनुसारेण चक्रुः / ततः प्रभृति च प्रवचनमेतत् सकलमपि माथुरीवाचनया भारते प्रसिद्धं बभूव / मथुरानिवासिना श्रमणोपासकवरेणोशवंशविभूषणेन पोलाकाभिधेन तत् सकलमगि प्रवचनं गन्धहरितकृतविवरणोपेतं तालपत्रादिपु लेखयित्वा भिक्षुभ्यः स्वाध्यायार्थं समर्पितम् / एवं श्रीजिनप्रवचनप्रभावनां विधायाऽऽर्यस्कंदिलस्थविरा द्वयधिकद्विशतवक्रमीय संवत्सरे मथुरायामेव कृताशनाः स्वर्गं प्राप्ताः / इतिश्रीस्कन्दिलाचार्यसम्बन्धः सम्पूर्णः / / // इति श्रीस्कन्द्रिलाचार्यशिष्यलेशश्रीहिमवदाचार्यनिर्मिता स्थविरालिका समाप्ता / /