________________ સ્થવિરાવલી णिग्गंठी जाया / अहऽणंतरं विहारं कुणमाणे णिग्गंठ-णिग्गंठीगणोवेए ते दुन्नि वि भइणी भाया अवंतीणयरुजाणे समागए / तत्थ णं आसं खेलिजंतो गद्दहिलो णिवो समेओ / तत्थ णं से सरस्सइणिग्गंठीरुवमईव मणोहरं पासित्ता मयणबाणाकंतो तां बलत्ताए घित्तूण णियंतेउरम्मि ठावइत्ता भुंजेड | कालिगजेहिं बहुपत्थिओ वि से दुब्भग्गो तां ण मुंचेइ / कोहाळतो कालिगजो तओ विहारं किच्चा सिंधुजणवए पत्तो / तत्थ णं रजं कुणमाणं सामंतणामधिजं सगरायं सुवण्णसिहित्ता वाहय-गयाइपयंडसेणोवेयं कालिगजो अवंतीणयरीसमीवे ठावेइ / गद्दहिलो वि णियसेणोवेओ बहिं समागओ / तत्थ णं भीसणे जुझे जायमाणे गद्दहिलो णिवो कालं किच्चा णेरइयातिहिओ जाओ / कालिगज्जो वि णियभइणिं सरस्सई आलोयणापुव्वं पुणो दिक्खिऊण तओ विहारं कुणमाणो कमेणं भरुअच्चे णयरे समागओ / तओ गद्दहिलणिवपुत्तो विक्कमकणामधिजो तं सामंतणामधिज्ज सगरायमाकम्म वीराओ दसाहियचउसयवासेसु विइकतेसु अवंतीणयरे रजं पत्तो / से वि य णं विकमको णिवो अईवपरकमजुओ जिणधम्माराहगो परोपयारेगणिट्ठो अवंतीए णयरे रज कुणमाणो लोगाणमईवपिओ जाओ / एलावञ्चसगोत्तं वंदामि महागिरिं सुहत्थिं च / तत्तो कोसिअगुत्तं बहुलस्स सरिव्वयं वंदे // 1 // ____ अजासुहत्थिओ सुट्ठिय-सुप्पडिवुड्डा (बुद्धा) इयावलिया थिरकप्पियाणमावलिया विणिग्गया / जिणकप्पितुलत्तं कुणमाणाणं अजमहागिरीणं बहुल-बलिस्सहाभिक्खे दोवे पहाणसेहे होत्था / " हारिअगोतं साईं च वंदिमो हारिअं च सामजं / . बंदे कोसिअगुत्तं संडिलं अजजीयधरं // 2 // तिसमुदखायकि त्ति दीव-समुद्देसु गहिअपेआलं / वंदे अजासमुदं अक्खुभिय-समुद्द-गंभीरं // 3 // .: भणगं करगं झरगं पभावगं नाण-दंसणगुणाणं / वंदामि अजामंगुं सुअसागरपारगं धीरं // 4 //