________________ સ્થવિરાવલી सीहल-चीण-बंभाइदीवेसु सुगयधम्मवित्थरटुं पाडलिपुत्तम्मि णयरे सुगयसमणाणं गणमेलावगं किच्चा-तस्स णं सम्मयाणुसारेणं अणेगे सोगयसमण्णा तत्थ तेण पेसिया / जिणधम्मिणं निग्गंठ - णिग्गंठीणं वि सम्माणं कुणमाणो से ताणं पइ कया वि दोसं ण पत्तो / इमस्सासोअ णिवस्साणेगाणं पुत्ताणं मज्झे कुणालणामधिज्जो पुत्तो रज्जारिहो हुत्था / तं विमाउओ अहिखिजमाणं णाऊणासोएण णिवेण णियपगिइजुओ से अवंतीणयरीए ठाइओ / परं विमाउपओगेणं तत्थ से अंधीभूओ / तमढें सोचा असोअणिवेणं कोहाकतेणं तंणियभज मारित्ता दोसपराऽवरे वि अणेगे रायकुमारा मारिया / पच्छा कुणालपुत्तं संपइणामधिजं रजे ठाइत्ता से णं असोअणिवो वीराओ चत्तालीसाहियदोसयवासेसु विइकंतेसु परलोअं पत्तो / संपइणिवो वि पाडलिपुत्तम्मि णियाणेगसत्तुभयं मुणित्ता तं रायहाणिं तच्चा पुट्विं णियपिउभुत्तिलद्धावंतीणयरीम्मि ठिओ सुहंसुहेणं रज कुणइ / से णं संपइणिवजीवो पुस्विम्मि भवे एगो दरिदो दु(द)मगो आसी / भोयणट्टा अजसुहत्थिसभीवे दिक्खिऊणाव्वत्तसामाइअजुओ जावेगं दिणं सामण्णं पाउणित्ता कुणालपुत्तत्ताए समुप्पण्णो आसी / इओ थेरे अजसुहत्थिआयरिया विहारं कुणमाणा णिग्गंठपरिअरजुआ अवंतीए णयरीए पत्ता | तत्थ vji जिणपडिमारहजत्तम्मि चलमाणा णियपासायगउक्खट्ठिएणं संपइणिवेण ते दिट्ठा / खिप्पामेव जायजाइसमरो से संपइणिवो तेसिं णं अज्जसुहत्थी णं समीले समेओ / आयरियाण य वंदिऊण कयंजलिपुडो णियपुव्वजम्मकहं भणित्ताऽईवविणयोवगओ कहइ भयवं ! तुम्ह पसाएणं मए दु(द)मगेणावि एयं रजं ला. अह णं किं सुकयं करेमि ? एयं णिववयणं सोचा सुयोवयोगोवेएहिं अज्जेहिं बुत्तं-अह तुमि पहावणापुव्वं पुणो वि जिणधम्माराहणं आगमेसिसग्गमुक्खफलदायगं भविस्सइ / इइ सोच्चा संपइणिवेणं तत्थ अवंतीणयरीए बहुणिग्गंठ-णिग्गंठीणं परिसा मेलिया, णियरजम्मि जिणधम्मप्पभावण वित्थरट्ठा णाणाविहगामणयरेसु समणा पेसिया, अणजजणवए वि जिणधम्म-वित्थरो-कारिओ, अणेगजिणपडिमोवेयपासायालंकिया पुढवी कारिया / अह वीराओ दोसयतेणऊइवासेसु विइकंतेसु जिणधम्माराहणपरो संपइणिवो सग्गं पत्तो / पाडलिपुत्तम्मि य णयरे