________________ સ્થવિરાવલી : ....-.----... ...................... ...............................3 भिक्खुरायत्ति, दुन्नं णिय पुव्वयाणुयमहामेहणामधिज्जगयवाहणत्ताए महामेहवाहण त्ति, तीयं णं तस्स सायरतडरायहाणित्ताए खारवेलाहिव त्ति / एसो णं भिक्खुरायो अईवपरकमजुओ गयाइसेणानंतमहिचलमंडलो मगहाहिवं पुष्फमित्तं णिवं अहिणिक्खित्ता णियाणम्मि ठाइत्ता पुब्बिं णंदणिवग्गहियुसभेस-सोवाणपडिम पाउलिएताओ पच्छा घिन्ता णियगयहाणि संपत्तो / तयणंतरं तेण भिक्खुरायणिवे तत्थ | कुमरगिरितित्य पुब्धि गणियणिवे कारियं जिणपासायं पुणो उ() ना! | संवा उपजिदिग्ग मोवणिणाया पडिमा अजसुहत्थीण थेरा अंतेवानिहि. सुष्ट्रिय - गाडिबुट्टा (पडिबुद्धा) यरिएहिं पइट्ठाइया / पुचि // दुवालसबासदुभिनव काले अजमहागिरिअजसुहत्थीणं थेराणमणेगे अंतेवासिया सुद्धाहारमलहिजमाणा तत्थ णं कुमरगिरिम्मि तित्थे कयाणसणा चत्तदेहा सग्गं पत्ता / पुग्विं तित्थयरगणहर-परूवियं पवयणं वि बहुसो विणट्ठपायं णाऊण तेणं भिक्खुरायणिवेणं जिणपवयणसंगहढं जिणधम्मवित्थरटं च संपइणिवु व्व समणाणं णिग्गंटाणं णिग्गंठीणं य एगा परिसा तत्थ कुमारीपव्वय-तित्थम्मि मेलिया / तत्थ णं थेराणं अजामहागिरीणमणुपत्ताणं बलिस्संह-बोहिलिंग-देवायरिय-धम्मसेणनक्खत्तायरियाइ जिणकप्पितुलणत्तं कुणमाणाणं दुन्नि सया णिग्गंठाणं समागया। अजसुट्ठिय-सुवडिवुड्ड (पडिबुद्ध) -उमसाइ-सामजाइणं थेरकप्पियाणं वि तिन्नि सया णिगंठाणं समागया / अज्जापोइणीयाईणं अजाणं णिगंटीणं तिन्नि सया समेया / भिक्खुराय-सीचंद-चुण्णय-संलगाइ समणोवासगाणं सत्तसया तत्थ समागया भिवपुरायणियमज्जापुग्णमित्ताइ-सावियाण वि सत्तसया समागया / णियभज्जा पुत्त-पत्तअपभिइसलंकियो भिक्खुराओ ण सव्वाणं णिग्गंठाणं णिग्गंटीण य नमंसित्ता एवं वयासी-भी महाणुभावे ! अद् तुम्हे वद्धमाणतित्थयरपरूवियधम्मप्यभावणवित्थरहा | सव्वपरकम्मत्ताए उज्जमह ! इइ तेणुत्ता सव्वे वि णं णिग्गंटा णिग्गंटीओ य सम्मया / तयणंतरं लद्धटेणं तेणं भिक्खुरायणिवेणं णाणाविहभत्तिजुत्तेणं पूइया सकारि-सम्माणिया ते . णं णिगंठा णिग्गंठीओ य मगह-महुरा-वंगाइ-जणवएसु. तित्थयरपरू वियजिणधम्मप्पभावणट्ठा णिग्गया / तयणंतरं तेणं भिक्खुरायणिवेणं तत्थ कुमर-कुमारीगिरिजुयलुप्पिं जिणपडिमालंकिया णेगे