Book Title: Sandeh Samucchay
Author(s): Manikyasagarsuri
Publisher: Ramanlal Jaychand Shah
Catalog link: https://jainqq.org/explore/020629/1

JAIN EDUCATION INTERNATIONAL FOR PRIVATE AND PERSONAL USE ONLY
Page #1 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir zrI AgamoddhAraka granthamAlAyA navamaM ratnam OM namo jinAya AgamoddhAraka - AcAryapravarazrI-AnandasAgarasUrIzvarebhyo namaH zrIvAdidevasUrisantAnIyazrIjJAna kalazasUrinirmitaH sndehsmuccyH|| kapaDavaMja (ji. kheDA ) Wan saMzodhakaH gacchAdhipatiAcAryazrImanmANikya sAgarasUriH / saMvat 2011 zrAvaNabahulASTamI prati 100 prakAzaka : aNalAla jayacaMda zAha mUlyam 0-75 naye paisA mudraka: sahakArI chApakhAnuM, rAjapurA, vaDodarA. maMgalabhAI verIbhAI paTela menejara. For Private And Personal Use Only Page #2 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir zrIbhAgamoddhAraka granthamAlAyA navama ratnam OM namo jinAya AgamoddhAraka-AcAryapravarazrI-AnandasAgarasUrIzvarebhyo namaH zrIvAdidevasUrisantAnIyazrIjJAnakalazasUrinirmitaH sndehsmuccyH|| saMzodhakaH gacchAdhipati aacaaryshriimnmaannikysaagrsuuriH| saMvat mUlyam 2015 zrAvaNabahulASTamI prati 500- 0-75 naye paisA prakAzaka : mudraka:ramaNalAla jayacaMda sAha sahakArI chApakhAnu, rAvapurA, vaDodarA. kapaDavaMja maMgalabhAI verIbhAI paTela (ji. kheDA) menejara. For Private And Personal Use Only Page #3 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org prAptisthAno 1 zrImAnandapustakAlaya surata gopIparA Acharya Shri Kailassagarsuri Gyanmandir 2 zrI AgamoddhArakagranthamAlA The. mIThabhAkapANandamI peDhI kapaDavaMja (jI. kheDA) 3 zrIsarasvatIpustakabhaNDAra amadAbAda The. ratanapola hAthIkhAnA sAbhAra svIkAra vaDodarA nivAsI sva. zeThazAntilAla raMgIladAsanA puNyasmaraNArthe teozrInA pitAzrIdharmaniSThazrI. raMgIladAsa chaganalAle ru 101. granthamAlAne bheTa arpaNa karyA che. 'prakAzaka For Private And Personal Use Only Page #4 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir kizcid bakamadhyama asmin zrImajjainazamsarasahodadhau pracurANi granyaratvAni vartante / tanmadhyAt iMI sandehasamudAyabhidhAnaM grantharatnaM viduSAM karasaroruhe samarpyate / asya granthasya racayitAraH vRddhagacchIyavAdidevasUrIzvaraparamparAyAM zrInayamaGgalasUrIzvara-tacchiSyazrIamaracandrasUrIzvAtatpaTTadharazrIdharmaghoSasUrIzvaratacchiSyAH zrIdharmatilakasUrIzvarANAM gurubhrAtarazca zrIjJAnakalazasUraya eva, ityetatprazastyavalokanAt spaSTameveti / atra vedasmRtipurA gAdiSu parasparavirodhamAnAM vadavyAghAtarUpANAM asambhavitAnAM bahUnAM vacasAM carcA'sti / bhitra grantharatne dRSTidoSAdinA kvacanAzuddhiH saJjAtA bhavet tatra zodhanIyaM vijJairiti prArthayate vaTapada, zrAvaNabahulASTamI -candanasAgaragaNiH prakAzakIya-nivedana pa010 gacchAdhipati A0 zrImANikyasAgarasUrIzvarajI mahArAna AdiThANAM vi. saM. 2010 nA varSe kapaDavaMjazaheramA mIThAbhAigulAlacaMdanA upAzraye cAturmAsa bIrAnyA hatA A avasare teozrInA pavitra AzIrvAde AgamoddhArakagrantha mAlAnI sthApanA thayelI hatI. A granthamAlAe tyAravAda prakAzanonI pragati ThIka ThIka karI che. sadara 'sandehasamuccayaH' nI presakopI pa0 pU0 sva gurudeva AgamoddhAraka AcAryapravarazrI- AnandasAgarasUrIzvarajIe karAvelI zrIjanAnandapustakAlaya (surata) mA hatI tene judA judA bhaNDAronI hastapothIo sAthe meLavI tenI pharIthI presakopI pR0 gaNivayazrIcandanasAgarajI For Private And Personal Use Only Page #5 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir mahArAje karI ane tenuM saMzodhanapaNAnuM kArya pa0 pU0 gacchAdhipati A. zrI. mANikyasAgarasUrijInI pUnIta dRSTi nIce thatAM prUpho AdimA paNa teoe sAro sahakAra Apyo che te mATe huM. teozrIno RNI chu, teozrInI puNyakRpAe A "sandehasamuzcaya ' nAmanA anthane AgamoddhArakagranthamAlAnA navamA ratna tarIke pragaTa karatAM mane atiharSa thayo che. ramaNalAla jayacaMda zAha ko-ki zuddhipatrakam zuddham azuddham Te0 1 16-23 kozikaH 2 13 mAM dhAta dAgnyo 46 . kumbhabhUH kauzikaH mAMdhAta 0 dAnyo So0 zeSI divasa ityadhika 25 4 29 14 32 26 zeSAH divA ityadhika vahi0 40 15 bhavA. bahi0 For Private And Personal Use Only Page #6 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir OM namo jinAya // // AgamoddhAraka-AcAryapravara-zrI-AnandasAgarasUrIzvarebhyo namaH // zrIvAdidevasUrisantAnIya-zrIjJAnakalazasarinirmitaH sndehsmuccyH| sadabhUtabhAvapravikAzanaka-bhAnuprabhaM vIrajinaM praNamya / sammIlya sandehapadAni vakSye, kiyantyapi prAkRtabodhahetoH / / 1 / / kope sati syAtkuta eva muktiH, kAme'thavA ta-pratibandha eva / rAge'pi ca syAnna phale vizeSastasmAnna caite hRdaye'vadhAryAH // 2 // brahmApi putrImavazaMvadAtmA, vRddho'pi kiM svAM cakame na mohAt hai / pInastanIbhiH saha gopikA bhilakSmIpatiH sopi ciraM cikhela // 3 // sa nIlakaNThastripurasya dAhaM, kopAdvitene gaganasthitasya / pUSAndhakAdIzca mRdhe jaghAna, muktipradaH syAtkatamastvamISu // 4 // tapasvizApAnna kayaM vinaSTA, pArikA yAdavama NDitA'pi ? / haribhraman kAnanamadhyadeze, bANaprahArAnna kathaM vinaSTaH? // 5 // tathA na gAdhestanayaH sahasra, saMvatsarANAM ca tatAna yuddham / samaM vaziSThena tatazca kopAnmamAtha tatputrazataM javena // 6 // nimantritaH pAraNakAya harSAt , kuzAraNiH prAgmadhusUdanena / sarukmiNIkaM rathayugmarUpaM, pratodanAt taM sa cakAra kANam // 7 // kiM nAradaH kopavazAnna viSNu, cakAra nArI janahAsyahetum ? tapasvibhiliGganipAtanAtika, vigopito na prathitastrinetraH ? // 8 // uktaM cabhAryA'pyahilyA kila gautamasya, kruddhasya zApena zilA babhUva / nIto vaziSThena ruSAbhizapta-zcANDAlatAM bhUmipatistrizaGkaH // 2 // For Private And Personal Use Only Page #7 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir sandeha pANDuH priyAkaNThavilAnabAhuryayau stananyastatanuryadantam / dagdhaH parIkSiH phaNiphUtkRteryat tapasvikopasya viz2ambhitaM tt||10|| kiM gautamaH kopavazAt sureza, pUrva bhagavyAptatanuM na cakre ? / durvAsasaH zApavazAnna devI, sarasvatI mAnuSatAmavApa ? // 11 // munIndrazApAnna kathaM dharitrI, jagAla karNasya rathaM samAje ? / tasyaiva zastrANa na jAmadagnyaH, kopAruNaH kiM viphalIcakAra ? // 12 // na kumbhabhUH kiM kupitaH samudra, grAhairupetaM jaTharaM ninAya ? / punaH sa eva pravitIrya zApaM, bhUpaM na sarpa naghuSaM ca cakre ? / // 13 // na strI duSyati jAraNa, smRtivAkyaM smarannapi / jamadagniH priyAzIrSa, sutenAcchedayat krudhA // 14 // cakartta zIrSa svareNa mAtuniHkSatriyAM yaH pRthivIM cakAra / snAti sma teSAM ruciraistrikAlaM, so'pyucyate'rmadhusUdanAMzaH // 15 // na kauzikaH kiM zaradAM sahastraM, rAgAnniSeve kila menakA tAm ? tathA jaratkArumunirna vRddha-bhAve'pi kAmena vimbitaH prAka? // 16 // zukrasya zApAnnRpatiryayAtilebhe jarAM tAM tanaye ninAya / varSAn sahasraM viSayopabhoga-mAdhAya tRptaH punarAdade svAm // 17 // dattA satI yAti yadanyadehaM, sthAnaM samabhyeti punargahItA / gatAgataM cetkurute tadityaM, sandaryatAM kautukamAzu kizcit // 18 // droNo raNe pANDavakauravANAM, dvinopi jajJe na yamAvatAraH ? yat sauptike parvaNi tasya zAlaH, sutopi cakre vacanAtigaM tat // 19 // parAsaraH kAmavazAnna kanyA, divA siSeve yamunAmalasthaH / vyAsastu bandhordayitAdvayasya, vaidhavyavidhvaMsakaro na jajJe ? // 20 // kopena kazcinmadanena kazcid, rAgeNa kazcicca parItadehaH / vihAya sarvozca vimuktihetoH, zrIvItarAgaM zaraNaM vidhehi // 21 // vaidaiH purANaiH smRtibhizca yeSAM, manAMsi nityaM parigarvitAni / pRcchAmi sandehapadAni teSAM, samIpataH zAstravirodhabhAJji // 22 // For Private And Personal Use Only Page #8 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir samuccayaH / yavanAzvanarezvaraH kilA-tmajahetonimantritaM jalam / tRSitastu papau tataH paraM, jaTharaM vRddhimiyAya bhUmujaH // 23 // mimilustanayasya nirgame, surakoTyo bahavaH samAkulAH / udaraM sa vidArya nirgataH, surazaktyA janakazca jIvitaH // 24 // paripAlayitA stanandhayaM, katamasteSu sureSu kathyatAm / tridazAdhipatistato jagau, nanu mAM dhAsyati ko'tra sambhramaH // 25 // parivRddhimupAgataH kramAt , sa tu mAM-dhAtR iti prathAM gataH / idamapyabhidhIyate zaTha-raparaiH prItiparaizca manyate // 26 // na sthUlamudaraM jajJe, vizvairantaHsthitairha reH / ekena balinA sthUlaM, kayaM jAtaM vimRzyatAm ? // 27 // putrikA apyavadhyAH syuH, svakRtA bAlakairapi / haristu nItavAnantaM, kathaM svAGge dhRtaM balim ? // 28 // narakAdatiricyatetarAM, jananIgarbhagatasya vednaa| . sahariH kila tAM ca yAtanA-mavatArairdazabhirviSoDhavAn // 29 // atha kRSNabhave kirITino, rathinaH sArathitAmupetya ca / vanakhANDavadAhavAsare, sa mudhA pApacayasya bhAgabhUt // 30 // dhRtarASTrajapANDunanmano, raNakarmaNyakhile'pi saakssinnH|| zabarasya karopaghAtinaH, sugatiM jalpata kena hetunA ? // 31 // pravidhAya vidhi janArdanaM, sugati kazca ninAya durgateH / taTinI tridivAdhvano'rgalAM, surabheH pucchamRte'taratkatham // 32 // yatastenaivAvasAne uktam caturdazakoTizata-vAsarANAM pare'hani / ....... mayA rAmabhave pApa-makA ri sumahat punaH // 33 // akRtasyAgamo nAsti, kRtanAzo na vidyate / (a) yudhyamAno hato vAlI, tasyedaM karmaNaH phalam // 34 // For Private And Personal Use Only Page #9 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir sandeha yadi jainavaco'nusAribhiH, kugatistasya vicArya kathyate / tadaho! dvijapuGgavAH kathaM, vivadante lakuTaiH karasthitaiH? // 35 // mANDavyaM prati yamasya vAkyampataMgikAyAH pucche tu, tvayeSIkA pravezitA / karmaNastasya te prAptaM, phalametattapodhana! // 36 // atha-sa nAmadAgnyo na harevibhAgo, bhAgaH kathaM dAzarathiH sa eva ? / ubhau ca cettarhi kayaM svayaMsa, svasyaiva jetA vada ko'tra hetuH // 37 // aputrasya gatirnAsti, svargo naiva ca naiva ca / tasmAt putramukhaM dRSTvA, pazcAddharma samAcaret // 38 // niHsantateryatsugate niSedha, paurANikAH prAhurado'pyasatyam / bhISmaH kumAraH zukanAradAdyAH, svarga gatA vA narakaM prayAtAH ? // 39 // atraiva bhArateanekAni sahasrANi, kumArabrahmacAriNAm / divaM gatAni rAjendra!, akRtvA kulasantatim // 40 // asUta bhAratI devI, sutaM sArasvatAbhidham / AbAlabrahmacAryeva, vanavAsaM jagAma saH // 41 // madAlasAyAstanayA, bAlatve'pi vanaM gtaaH| svargazca samabhUtteSAM, naveti pratipAdyatAm ! // 42 // atha-svargakAmo yajetAgni-mityasatyaM vaco dhruvam / 'na karmaNA na prajaye tyAdi vAkyaM na kiM zrutam ? // 43 // 'na karmaNA na prajayA na dhanena yogenaikenAmRtatvamAnazuH / / vizvAmitrakRtA sRSTi chAgAdInAM nigadyate / yaSTavyamityajervAkyaM, vedamadhye kathaM sthitam ? // 44 // atha-zrUyate hi purA kalpe, naNAM zrI himayaH pazuH / yenAyanaMzca yajvAnaH, pazukarmaparAyaNAH // 45 // RSibhiH saMzayaM pRSTo, vasuzcadipatiH puraa| abhakSyamiti mAMsa ca, prAha bhakSyamiti prabho! // 46 // For Private And Personal Use Only Page #10 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra samuccayaH / www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir AkAzAnmedinIM prAptastato'sau medinIpatiH / evameva punazvoktvA, viveza dharaNItalam // 47 // atha mahAbhArate zAntiparvaNi pANDavadAhAvasareprAgU vipro mandapAlastridivabhuvamagAttatra niSputra ityA pAyaM naivApAyaM phalamurutapasAM bAlyato brahmacArI / tatkRtvA zArGgarUpaM hRtasutakRtaye zAGgikAyAM sma sute, yatputrANAM catuSkaM praNatibhiramunA'moci vahnestatastat // 48 // te takSakasuto'zvasenaH mayazca saptamaH kopi na / mahAbhArate zAntiparvaNi-- - raMtideva narendreNa, gomedhA bahavaH kRtAH / teSAM ca rudhirairghorA, prAvarttata mahAnadI ||49 // carmaNvatIti vikhyAtA, sA jane : tIrthamuttamam / tasyAH snAnena zuddhi: syAn, mohasya lalitaM hi tat // 50 // dvidhA RSaya:- eke nivRttamAMsA eke'nivRttamAMsAH / ye nivRttamAMsAsteSAM dadhimadhumizro madhuparka:, ye tvanivRttamAMsAsteSAmabhyAgatAya zrotriyAya mahokSaM vA mahAjaM vA vatsatarIM vA pacatigRhamedhinaH // itivede | mahokSaM vA mahAje vA pacyate vatsataryapi / yeSAM hetoH kSatriyAste, brAhmaNA vA nigadyatAm // 51 // kSatriyAzcetkRtaM teSAM vArttAbhiH pApakAriNAm / , brAhmaNA yadi tatteSAM mlecchAnAM ca kimantaram // 52 // naiSadhe kalisa adhAvat kvApi gAM vIkSya, hanyamAnAmayaM mudA / atithibhyazca tAM jJAtvA mandaM mando nyavarttata // 53 // gomevo naramedhazca, akSatA ca kamaNDaluH / kalau paJca na vidyante, devaraH putrakAmyayA // 54 // For Private And Personal Use Only Page #11 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir . n sandeha - kandamUlaphalAhArA, jaTilAH zvApadopamAH / mAMsena gauravaM teSAM, maudakAdyairna kiM bhavet ? // 15 // yUpaM kRtvA pazUn hatvA, kRtvA rudhirakardamam / yo gamyate svarga, narake kena gamyate ? // 16 // sarveSAmeva devAnAM, vaktraM vaizvAnaro mataH / / sarva pUtamapUtaM vA, tenAttaM tanmukhe vizet // 17 // AhozcinmantrapataM yata , tatteSAM vadane vizet / mantrahInaM tu yamuktaM, tatkiM karNAdike punaH // 58 // atyAhArAdrogavRddhi-riti satyApitaM vacaH / ghRtasyAtyazanAdamiM, vadadbhiH kuSThasaGkalam // 5 // uktaMca-agnau AnyAhutiH samya-gAdityamupatiSThate / AdityAjjAyate vRSTi-vRSTerannaM tataH prajAH // 6 // / ekatra vRSTirindrAccAparatra nRpateH punaH / . vaDUH samudrAta sUryAcca, kuto'pi syAt na budhyate // 61 // vahirekAntataH pUto'pavitro veti kathyatAm / pavitro'ntyanagehAttada, dvijairAdIyate na kim ? // 12 // apUtazcet kathaM tasmAdvastUnAM zuddhirucyate ? aupAdhike ca pAvitrye, mAhAtmyaM jvalanasya kim ? // 63 // athAsau viprarohasthaH, pavitro netaraH punaH / dhUme dAhye ca kIlAyA-mantaraM tarhi daryatAm // 6 // viprarohasthito nityaM, taya'te sarvavastubhiH / suvarNapuruSastasmAniHsarannAvalokyate // 65 // kevalaM dRzyate bhasma, dvayorapi hi tatsamam / tat kayaM vaNijAM sparzAdviprA; krodhamavApnuyuH ? // 66 // gRhItvA guDadhenuM ca, tAM pRthak kurvato dvijaaH| zvapacA iva dRzyante'dhikA vA sarvabhakSaNAt // 6 // For Private And Personal Use Only Page #12 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir smuccyH| yugAnAmeva mUrddhanyaM, kali manyAmahe vayam / dhenvAdInAM vadho yatra, niSiddho dvijahastataH // 6 // nazyanto'pi raTanto'pi, balibhirdubalAH punaH / hanyante pazavaH pApaiH, khAdakairdharmaketavAt // 69 / / bhArate-ekataH kratavaH sarve samagravaradakSiNAH / ekato bhayabhItasya, prANinaH prANarakSaNam // 7 // indriyANi pazUna kRtvA, vedI kRtvA tapomayIm / ahiMsAmAhutiM kRtvA, AtmayajJaM yajAmyaham // 71 // kaSAyapazubhirduSTairdharmakAmArthabAdhakaiH / zamamantrahutairyajJaM, vidhehi vihitaM budhaiH // 72 // dhyAnAgnau jIvakuNDasthe, damamArutadIpite / asatkarmasamitkSepai-ragnihotraM kurUttamam // 73 // vyAsazikSA bhAratAdauzrUyatAM dharma sarvastraM, zrutvA caivAvadhAryatAm / AtmanaH pratikUlAni, pareSAM na samAcaret // 7 // zrUyatAM dharmasarvasvaM, bhAratAdAvidaM vacaH / SaTUzatAni niyujyante; iti madhye vyavasthitam // 7 // SaTzatAni niyujyante, pazUnAM madhyame'hani / azvamedhasya vacanAnyUnAni pazubhitribhiH // 76 // prAnte tu zAntikaM parva, sarvahiMsAvivarnakam / __ trayANAM katamadvayaM, samyag jJAtvA nigadyatAm ? // 77 // ArogyaM bhAskarAdicchedityasatyaM vaco dhruvam / ___ svayaM galitapAdo'sau, kathaM kaSTApaho hahA ! // 7 // AkAzakusumaprAya, yanmuktizca janArdanAt / * sahasrazo'vatAraizca, kurvato'sya gatAgatam // 79 // For Private And Personal Use Only Page #13 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir sandeha hutAzanAd vanaprApti-reSoktirna ghaTAmaTet / bhasmasAt kurute sarva - metatsatyaM tu nAparam // 10 // IzvarAjjJAnamanviccheda , yuktamuktaM na cAgame / svayamajJAnataH pApaM, brahmahatyAdi yo'karot // 8 // prAkRtaM hi pizAcAnAM, bhASA'nyairabhidhIyate / ___ kRSNAdyairapi bAlyatve, hyetaduktaM na saMskRtam // 82 // RSivairAgyavAn pUrva, gAgali ma vizrutaH / pravizya vaMzanAlAntastapastepe sudustapam // 83 // ekadA sarasi snAntI-muzI vIkSya devatAm / vIrya mumoca sacchidra-vaMzAntastatra kIcakAH // 4 // SaSThottaraM zataM jAtAH, zAlAste matsyabhUbhujaH / / purANoktiriyaM satyA, mRSA vA tadvimRzyatAm // 86 // AyurvedaH kathaM satyo'thavA paurANikoktayaH ? Aye yugmAt samutpattidvitIye tu yatastataH // 86 // vAlukAto vAlikhilyaH, kauzikaH kuzastrastarAt / vaMzAcca kIcakazataM, droNaH kalazato mataH // 7 // agastyo'gastipuSpAJca, kumbhataH zarato guhaH / rAmaputraH kuzastomAd, malAd gaNapatiH punaH // 8 // gautamaH zaragulmAcca, kaThinyA: kaThino mataH / aGguSThAcca marIcistu, kAzyapaH kAMsya (kAza) paatrtH||89|| hariNyudarataH kazcita, kazcittittirakodarAtU / ___ ulUkyAzcaTikAyAzca, matsikAyAstathodarAt // 10 // ko'pi karNAt ko'pi netrA-daGguSThAdaJjaleH punaH / ... vahane lAdnAdvApi, jAta evaM nigadyate // 11 // Ayurvede tu navabhi-marmAsaiH sAdhairjanibhavet / kramAJcakramaNaM vAkya-radAdyutpadyate mukhe // 12 // For Private And Personal Use Only Page #14 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir samuccayaH / evaM matadvaye dRSTe, mohazcitte prajAyate / yuktAyuktaM vimRzyoccai-rekA sthIyatAM sthiraiH // 9 // jalAtsaJjAyate zuddhi-jvalanAcca vizeSataH / / ubhayoryogatazcoSNaM, jalaM pUtaM kathaM nahi ? // 94 // yata uktaM gItAyAm - ApaH svabhAvato medhyAH, kiM punarvahnitApitAH / / tasmAt santaH prazaMsanti, zuddhiSNena vAriNA // 9 // jalAdhAre carmacaye, jalaM kSiptaM vizuddhaye / sa eva tu kathaM zuddhaH, samyagrItyA vicintyatAm // 16 // jalaM jalacarairjuSTaM, tathaiva syalacAribhiH / dRSTvA pratyakSato'pUtaM, pavitraM manyate katham ? // 27 // jalAdhAre payo'duSTaM, vatsapItaM tathA pyH| bhRGgAghrAtaM tathA padma, navApUtaM kvacidbhavet // 98 // vahamAnaM karAghAtaM, ghaTIyantreNa tADitam / navabhAjanasaMsthaM tu, pavitraM nIramucyate // 19 // jalAdhAre payo'duSTamiti vAkyabalAdaho ! / vidadhvaM svecchayA snAnaM, kurudhvaM zaucapAvanam // 10 // susaMsargAdbhavet pataM, kusaMsargAdapAvanam / pAnIyamiti tattyaktvA''grahaM zrRNuta madvacaH // 1.1 // IzasamparkataH zuddhAM, kazmalAmiti bhasmataH / kathamekAntataH pUtAM, gaGgAM vadata dudhiyaH // 102 // trayItejomayo bhAnuH, samastaM tatkaraiH zuci / jalpanto'pyevamAhAraM, rAtrau kurvanti durdhiyaH // 10 // 'bhArate uktamjalAni yAni jAhnavyAH, sarvapApaharANi vai| tAnyeva rudhirANyAhu-rastaM yAte divAkare // 104 // For Private And Personal Use Only Page #15 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir sandeha ye rAtrau sarvadA''hAraM, varjayanti sumedhasaH / teSAM pakSopavAsasya, phalaM mAsena jAyate // 10 // tatraiva-madyamAMsAzanaM rAtrau, bhojanaM kandabhakSaNam / ye kurvanti vRthA teSAM, tIrthayAtrA japastapaH // 10 // vRthA ekAdazI proktA, vRthA jAgaraNaM hareH / vRthA ca pauSkarI yAtrA, kRtsnaM cAndrAyaNaM vRthaa||107|| caturmAse tu samprApte, rAtribhojyaM karoti yaH / / tasya zuddhina vidyeta, cAndrAyaNazatairapi // 108 // zrIhemAcAryairapyuktampayodapaTalacchanne, nAznanti ravimaNDale / astaM gate tu bhuJjAnA, aho ! bhAnoH susevkaaH||109|| snAnAdyaM vadyate yatra, tathA vaDhezva tarpaNam / devapUjArcanA dAnaM, bhujyate tatra kiM nizi ? // 110 // divasasya dvijAtInAM, sAr3he yAmadvaye gate / bhojanaM kathyate zAstre, na tadUrdhva na madhyataH // 111 // ekasmi~zca, sahasrAMzau, dvivelaM bhujyate katham / / khAdakairiti jalpadbhiAminIbhojanaM kRtam // 112 // candramA manaso jAta, utaabdhervaa'trinetrtH| vayaM tattvamajAnAnA , pRcchAmaH kathyatAM kutaH ? // 113 // vedokta matinAreNa, pariNItA sarasvatI / 'matinAra: sarasvatImupayeme' purANe ca punardevI, vidhRtA ca ddhiicinaa||114|| vAsavadattAyAmAdAveSa prabandho'stimuJjatastasya bhogAzca, jAtaH sArasvataH sutaH / . tatpitu tRtanayo, vatso nAma mahAmuniH // 11 // grantheSu pauruSeyeSu, puruSottamavallabhA / janazrutyA kumArI ca, kiM tathyamiha dRzyatAm // 116 // For Private And Personal Use Only Page #16 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir samuccaya : / 11 tathA naiSadhe ekAdaze svargedevI pavitritacaturbhujavAmabhAgA, vAgA''lapatpunarimAM garimAbhirAmAm / asyAriniSkRpakRpANasanAthapANeH, pANigrahAdanugRhANa gaNaM guNAnAm // 117 // tathA ca khaNDaprazastaukIrtiste nRpa! dUtikA surariporaGkasthitAM bhAratI, mAM nihatya dadau taveti girizo'bhUdarddhanArIzvaraH / brahmA'bhUccaturAnanaH surapatizcakSuHsahasraM dadhau, skando mandamatizcakAra na karasparza striyaH zaGkitaH // 118 // pUrvasyAmudayI bhAnuH, prAsAde pUrvato mukhe / yAtrA ca prathame yAme, natiH kasya vidhIyatAm ? // 119 // iMdaM tIrthamidaM tIrtha, ye bhramanti tamovRtAH / __ AtmatattvamajAnantaH , klizyante grahilA iva // 120 // tIrya tIrtha bhramantIha, yasya darzanavAJchayA / __ vasannapi hi deze'sau, devo draSTuM na zakyate // 121 // uktaM ca- tIrthAnAmaSTaSaSTiA, proktA smRtiSu bhArata ! / tato bhAgIrathI zreSThA, tatopi jananI matA // 122 // vyAsenApi hi tIrtheSu, paraM tattvamapazyatA / savitrI paramaM tIrtha, yaduktamaihalaukikam // 123 // yaduktam-pitumAtRsahasrANi, putradArazatAni ca / bhave bhave manuSyANAM, ko vA naikasya bAndhavaH ? // 124 // yato bhAgavate'pyuktamaTantu hanta ! te zailA-nupalAnarcayantu ca / nimnagAsu nimajjantu, nAtha ! yebhyaH pRthagbhavAn // 12 // takSAdinIcaistu kRtAnasatyaiH, pASANamRddArumayAzca devAn / bhananti ye mAdhava! nindakAste, pUrNaH sadAnandamayo hi vissnnuH||126|| For Private And Personal Use Only Page #17 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir sandeha AkAzapAzazukabandhasamAnabhAvA, vipro gRhI yativanastha iti pravAdaH / Anandabodhatanuke mayi puMsi nitye, moho mahAnayamaho! mahadindranAlam 127 // mano vinA na ko'pyasti, devatA bhuvanatraye / kalpitaM manasA yacca, tadanyadapi devatA // 12 // yataH-vANI vidyA dhanaM lakSmIH, strIvAJchA makaradhvajaH / ___ lAmo lambodarazceti, sarvAH * kalpitamUrtayaH // 129 // vyAsenApi uktam AtmA nadI saMyamatoyapUrNA, satyAvahA zIlataTA dyormiH| tatrAbhiSekaM kuru pANDuputra!, na vAriNA zuddhyati cAntarAtmA // 130 // viSNurUpaM jagadidaM, tathA zivamayaM pare / ___ gantuM sthAtuM tatra bhoktuM, tadbhaktAnAM na yujyate // 131 // ekA mUrtistrayo bhAgAH, satyaM syAd yadidaM vacaH / naizA namanti kiM viSNuM ?, harebhaktAstu no zivam ? // 132 // liGgamIzasya panyaM syA-duta mUrtyantaraM punaH / liGgaM cet kiM na sA mUrtiryA pUrvamabhavat tataH // 133 // dehe bhavantu vastrANi, paJcaSANi na kautukam / liGge tu paJca vaktrANi, tadAzcaryamaho! mahat // 134 // sthAnasthite mahezasya, liGge'bhUtpaJcavaktratA / patite vAsti sandehaH, samyag jJAtvA nigadyatAm // 135 // Aye tu jayA ruddhe, nAvakAzaH kvacidbhaved / patite cetanA'bhAvAt , kuto'bhUdvaktrasambhavaH // 136 // sarveSAmeva devAnAM, mUrti-reNa vezyate / ___ apadvAreNa cezasya, kAraNaM tadvicAryatAm // 137 // vahnivasati tannetraM, mUtavIzasya vidyate / liGgasya dRzyamAnasya, praNAmaH kiM parAGmukhaH ? // 138 // For Private And Personal Use Only Page #18 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org samucayaH / aprastAva iti jJAtvA, cet pArzve kriyate natiH / yugAntaM tatra nirataH phalaM kiM dAsyate ziva : 1 // 139 // yAdRzo jAyate deva - stAdRzI dhUpavelikA / Izasya yAdRzI mUrtiH praNAmastAdRgeva hi // 140 // na zivo balavAn kintu tapo hi balavattaram / pazyatAM yadvalAdU gauryA, zivazva ke strakiGkaraH // 141 // uktaM ca kumArasambhave adyaprabhRtyavanatAGgi ! tavAsmi dAsaH, kI tastapobhiriti vAdini candramaulau / punastatraiva uktam Acharya Shri Kailassagarsuri Gyanmandir ahnAya sA niyamajaM klamamutsasarja, kezaH phalena hi punarnavatAM vidhatte // 142 // sarveSAmapi devAnAM, kandarpo balavattaraH / yena nATyaM zivo devo, dagdhenApi hi kAritaH // 143 // kumArasambhave pazupatirapi tAnyahAni kRcchrA-dagama yadadvitAsamAgamotkaH / kamaparamavaza na viprakuryurvibhumapi taM yadamI spRzanti bhAvAH // 144 // samadivasanizIthaM saGginastatra zambhoH, zatamagamahatUnAM sAgramekA nizeva / na ca viSayasukheSu cchinnatRSNo babhUva, jvalana iva samudrAntargatastajjalaughaiH // 145 // vahinA kSobhitaH pazcAdapi vIryaM mumoca saH / tanmukhe tena ca tyaktaM, gaGgAyAmasahiSNunA snAntInAM tatra sariti, praviSTaM kRttikodare / SaDbhirbhAgaiH (rmAsaiH) suto jAtaH, sa SaNmukha iti smRtaH // 147 // For Private And Personal Use Only 13 // 146 // Page #19 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 14 sandeha nAnAvigopakairevaM, sutaH sampUrNatAM gataH / tenApi SaSTidivase, tArakAkhyo nipAtitaH // 14 // pAlakaH kathyate viSNuH, pratyakSa zatrurUpabhAk / balinA sukhitaM lokaM, yo na sehe hyamarSaNaH // 149 / / pralayasthitisargANAM, heturdaivatrayI mtaa| jJAnaM ca samabhUttasya, na veti pratipAdyatAm // 150 // jJAnaM cettarhi daityAlI, svAnarthAya kathaM kRtA ? / pAlitA saMhRtA ceti, pazyatAM bAlavalgitam // 151 // nagnAcAryapravezAbho, devatritayamelakaH / ekasya mukhyatA kArya-yogAdanyasya lAghavam // 152 / / ekaiva mUrtibibhede tridhAsau, na vAkyametad ghaTanAmupaiti / ___ harevirazcana purA vivAdo, vRddhatvahetorbhavatA zrutaH kim ? // 15 // purANe zrUyate nAryaH, pUrvamAsannirargalAH / ye tAbhistanayA jAtA-ste kasya kuladIpakAH // 154 // kSayAhaM kasya kurvantu ? , yacchantu ca jalAJjalim ? / zrAddhaM ca kasya vai nityaM ?, vicAryA nigadyatAm // 15 // auddAlake zvetaketo-ye pUrvamabhavan dvijAH / svairiNIbhizca ye nAtAH, kasteSAM kulajo madaH ? // 156 // yato bhArate anAvRtAH svavarNeSu, sarvasAdhAraNAH purA / ___ nAryo babhUvuniro, yataH sarvo'bhavajanaH // 157 // auddAlakeH zvetaketurvijane vIkSya mAtaram / kareNa netumAkRSTA-mapUrveNa dvijanmanA // 15 // kupito vidadhe strINA-mekapatnIvratasthitim / patyuzca zAsanAttAsAM, na doSaH parasaGgame // 19 // bhataH kalmASapAdasya, damayantI purA satI / AjJayA tanayaM lebhe, vaziSThAdazmakAbhidham . // 160 // For Private And Personal Use Only Page #20 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir samuccayaH / ___ eSA pANDo: zikSA kuntI pratizlokAH // 4 // uktaM ca darpadalaneanAdAviha saMsAre, durvA re makaradhvane / kule ca kAminImUle, kA jAte: parikalpanA ! // 161 // kulasya kamalasyeva, mUlamanviSyate ydi| doSapakaprasakto'ntastadavazya pradRzyate // 162 // ekazcet pUrvapuruSaH, kule yajvA bahuzrutaH / aparaH pApakRnmUrkhaH, kulaM kasyAnuvartate // 163 // kulAbhimAnAbharaNasya mAtA, pitAmahI vA prapitAmahI vA / yoSit svabhAvena yadi pravRttA, tadeSa doSaH kulamUlakASaH / / 164 // kulabhimAnaH kasteSAM, jaghanyasthAnajanmanAm / kule kulaGkaSA yeSAM, jaghanyA nimnagA striyaH // 16 // naiSadhe-zuddhivaMzadvayo zuddhau, pitroH pitroryadekazaH / ___ tadanantakulA doSA-dadoSA jAtirasti kA? // 166 // kulAbhimAnibhirvArtA, chandodevasya na zrutA / yasyAM ca zrutamAtrAyAM, prayAti kulajo madaH // 16 // purA hi nAradasyAye, draupadyA satyapaJcakam / yadAkhyAyi tadevApi, zrutamapyazrutIkRtam // 18 // yataH-surUpAH paJca yoddhAraH, pANDavAH patayo mama / tathApi kurute vAJchAM, manaH paThe'pi nArada ! // 169 // raho nAsti kSaNo nAsti, nAsti prArthayitA naraH / tena nArada ! nArINAM, satItvamupajAyate // 17 // surUpaM puruSaM dRSTvA, pitaraM bhrAtaraM sutam / manazcalati nArINA-metatsatyaM hi nArada ! // 171 // nArINAM na priyaH kazci-nna ca dveSyo'pi kazcana / gAvastRNamivAraNye, nighatsanti navaM navam // 172 // For Private And Personal Use Only Page #21 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra 16 www.kobatirth.org agnikuNDasamA nArI, ghRtakuNDasamo naraH / Acharya Shri Kailassagarsuri Gyanmandir sandeha tena nArada ! nArINAM saMyogaM parivarjayet // 173 // vedasmRtipurANeSu zrutvA strINAM kuzIlatAm / anubhUya svayamapi, madaM kurvanti kiM jaDAH || 174 // anAdAvana saMsAre, tisraH sArddhAH pativratAH / ? zeSAstadviparItAstu, kaH kulasya kadAgrahaH 1 // 175 // yataH saptarSibhiH proktam - ucchritAni patitAni patitAnyucchritAni ca / kulAdhyayanavRttAni mayA dRSTAnyanekazaH // 176 // adhItya caturo vedAn, sAGgopAGgAn salakSaNAn / zudrAt pratigrahaM kRtvA, kharo bhavati brAhmaNaH || 177 // kharo dvAdazajanmAni SaSTijanmAni zUkaraH / zvAnaH saptatijanmAni ityevaM manurabravIt // 178 // prakRtyA karmmaNA cApi dvidhAH zudrAH prakIrttitAH / karmaNA vaNijaH zudrAH prakRtyA vA nigadyatAm // 179 // zudrAzca kurvatAM vaizyAn vaizyAn zudrAn prakurvatAm / 1 apUrvaM sRSTikartRtvaM, gUrjaratrAdvijanmanAm // 180 // pratyakSaM kAravazcaurAH, svarNakArAdayo matAH / vaizyAste hetunA kena, zudrAzca vaNijaH katham // 189 // bhArate - vaizyasya satataM dharmaH, pAzupAlyaM kRSistathA / agnihotraparispando - vedAdhyayanameva ca // 182 // vaNijAM satpathasthAna - mAtithyaM prazamo damaH / viprANAM svAgataM tyAgo, vaizyadharmaH sanAtanaH // 183 // tilAn gandhAn rasAzcaiva, vikrINIta na vai kvacit / vaNikpathasamAsIno, vaizyaH satpathamAvasan // 184 // For Private And Personal Use Only Page #22 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir samuccaya : / bhISmavAkyamparvaiH sthAnAni dattAni, dvijAnAM vAsahetave / tannirvAhakRto vaizyAH, zUdrA vA samya gucyatAm // 18 // yadi zUdrAstatasteSAM, grahaNAtpatitA dvinAH / vaizyA vA tarhi tadvaMzyaiH, zUdratvaM kathamarjitam // 186 // atha-ta eva zUdrA ye jainAH, kadAciditi vo matiH / tarhi ye bhavatAM bhaktA-steSAM vezmasu munyatAm // 187 // tathA ca-bhArate zivA gaurI pratyAhazUdrAnnaM garhitaM devi !, divi devairmahAtmabhiH / pitAmahamukhotsRSTaM, pramANamiti me matiH // 188 // ye zUdrArthamupAdAya, agnihotramupAsate / / Rtvijo'pi hi zUdrAste, brAhmaNAdiSu gahitAH // 189 // na yajJArtha kvacicchUdrA-dvipro bhikSeta kutracit / yanamAno hi bhikSitvA, cANDAlaH pretya jAyate // 190 // zUdrAdAdAya nirvApa, ye pacanti dvijAtayaH / te yAnti narakaM ghoraM, brahmatenovivarjitAH // 191 // zUdrAnnaM zUdrasamparka, zUdreNa ca sahAsanam / zUdrAnjAnAgamo vApi, svargasyamapi pAtayet // 192 // zUdrAnnenAvazeSeNa, jaThare yo mriyed dvijaH / AhitAgnistathA yajvA, sa zUdragatibhAgbhavet // 193 // punastatraivaekavarNamidaM sarve, pUrvamAsIyudhiSThira! / kriyAkarma vibhedena, cAturvarNya vyavasthitam // 194 // punaH zrUyate capraviSTa bhairavIcake, sarve varNA dvinAtayaH / utthite bhairavIcakre, sa varNA: pRthak pRthag // 19 // For Private And Personal Use Only Page #23 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 18 sandeha zadropi zIlasampanno, guNavAn brAhmaNo bhavet / / brAhmaNastu kriyAhInaH, zudrApatyasamo bhavet // 196 // sadyaH patati mAMsena, lAkSayA lavaNena ca / tryaheNa zUdrIbhavati, brAhmaNaH kSIravikrayI // 197 // sarvajAtiSu cANDAlAH, sarvanAtiSu brAhmaNAH / brAhmaNeSvapi cANDAlAzcANDAleSvapi brAhmaNAH // 198 // asacchUdrA azUdrAzca, kalpaneyaM kRtA vRthA / granthe tallakSaNazreNiH, svApi sandaryatAM tataH // 199 // yataH-na kSatriyairbhAti puraM manojJa, na brAhmaNaiH kArujanai ghanairna / tadeva ramyaM nRpatiH sa eva, mahAjano yatra vasatyanantaH // 20 // bhArate-na yoni pi saMskAro, na zrutirnApi santatiH / kAraNAni dvijatvasya, vRttameva tu kAraNam // 201 // brahmasvabhAvaH kalyANi !, samaH sarvatra dRzyate / nirmala sakalaM brahma, yatra tiSThati sa dvinaH // 202 / / na darbhavyagrapANistu, na kamaNDalusUcitaH / na dhautavasanaM bibhrajAto nagnastu kevalam // 203 // brahmabInaM tadApyAsIt , saMskArAca natiH punaH / kyametaduktaM vAkyaM, brahmabIna ! namo'stu te // 204 // brAhmaNA mukhato jAtA, brAhmaNyastu kuto'bhavan / yadyekatra tato yAmiH , saGgasteSAM na yujyate // 20 // cetpRthagvarNasambhUtAstato'bhUdvarNasaGkaraH / / ___ varNasaGkarajAtAnAM, brAhmaNyaM gatameva vai // 20 // ye nIcasthAnato jAtA, yonau kurvantu te ratim / / ye pavitrAnmukhAjAtA-steSAM tatra ratiM kutaH ? // 207 // ekasmAt sthAnato janmakriyAH SaSThyAdikAH smaaH| pazcAt tantutrayotkSipte, dvino'hamiti kiM madaH ? // 208 // For Private And Personal Use Only Page #24 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir smunycyH| 19 vedArhA brAhmaNAH kena, brAhmaNyastu kuto nahi ? / tAbhirmAtAstu ye teSAM, vedAnAM yogyatA kutaH ? // 209 / / vedAnte'pyuktam -- brAhmaNasya ca deho'yaM, nopabhogAya jAyate / iha klezAya mahate, pretyAnantasukhAyate // 21 // zaucAcAraratA viprA, bandhubhyo'pi spRzanti na / manyantastAtasandeha, kulAnmAdyanti cAdhikam // 211 // dvinAnAM lakSaNaM brahma, tacca kvApi na dRzyate / tatastena vihInAnAM, brAhmaNyaM nAmadhArakam // 212 // taM ca bhAratemRgo dArumayo yadvad, yadvacarmamayo ganaH / brAhmaNastu kriyAhInastathA vai nAmadhArakaH // 213 // brAhmaNo brahmacaryeNa, yathA zilpena zilpikaH / ___anyathA nAmamAtraM syA-dindragopakakITavat // 214 // tatraiva sarpaprazneviddhi bhogIndra ! taM zUda, yo raudrazcAruvRttamuka / durvattA yAnti zUdratvaM, trivedavedino'pi hi // 215 // tathA-satyaM zaucaM tapaH zaucaM, zaucamindriyanigrahaH / sarvabhUtadayA zauca, jalazaucaM ca paJcamam // 216 // muktvA zaucacatuSkaM ca, dvijaiH paJcamamAdRtam / snAnAdAcamanAcchuddhi, prakurvadbhirdine dine // 217 // yata uktam --- mRdo bhArasahasreNa, jalakumbhazatena ca / na zuddhayanti durAcArAH, snAtAstIrthazatairapi // 218 // kAmarAgamadonmattA, ye ca strIvazavartinaH / ___na te jalena zuddhayanti, snAtAstIrthazatairapi // 219 // For Private And Personal Use Only Page #25 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra 20 www.kobatirth.org nodakaklinnagAtro'pi snAta ityabhidhIyate / tatra tatra kurukSetraM, tatra tatra tripuSkaram / sa snAto yo vratasnAtaH, sa bAhyAbhyantare zuciH // 220 // Acharya Shri Kailassagarsuri Gyanmandir saMvatsareNa yatpApaM kurute matsyabandhakaH / nigRhItendriyagrAmo, yatropavizate muniH // 229 // sandeha 2 ekAhena tadApnoti, anujalasahI // 222 // uktaM zivadharmottare - lutAsyatantugalitai- kavindau santi jantavaH / sUkSmA bhramaramAnAste, naitra mAnti triviSTa // 223 // smRtAvapyuktam viMzatyaGgalamAnaM tu, triMzadaGgalamAyatam / tadvatraM dviguNIkRtya, dayAvAn gAlayejjalam // 224 // tasmin vastre sthitAn jIvAn sthApayejjalamadhyataH / " evaM kRtvA pibettoyaM, sa yAti paramAM gatim // 225 // yaH kuryAta sarvakAryANi vastrapUtena vAriNA / uktaM ca bhArate jJAnapAliparikSipte, brahmacaryadayAmbhasi / sa muniH sa mahAsAdhuH, sa yogI sa mahAtratI // 226 // cittaM rAgAdibhiH zuddhaM vacanaM satyabhASaNaH / 7 brahmacaryAdibhirgAtraM, zuddho gaGgAM vinApi saH // 227 // paradAraparadrohaparadravyaparAGmukhaH / gaGgApyAha kuto'pyetya, mAmayaM pAvayiSyati // 228 // jaGgamaM sthAvaraM caiva, dvividhaM tIrthamucyate / jaGgamaM RSayastIrya, sthAvaraM tairniSevitam // 229 // snAtvA'tivimale tIrthe, pApapaGkApahAriNi // 230 // For Private And Personal Use Only Page #26 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir smuccyH| dhyAnAgnau jIvakuNDasthe, damamArutadIpite / ___ asatkarmasamitkSepairagnihotraM kuruttamam // 231 // agAdhe vimale zuddhe, satyazIlazame hRdi / sthAtavyaM jaGgame tIrthe, jJAnArjavadayAparaiH // 232 // AcAravastrAJcalagAlitena, satyaprasannakSamazItalena / jJAnAmbunA snAti ca yo hi nityaM, kiM tasya bhUyAt salilena kRtyam! // 233 // na mRttikA naiva jalaM, nApyagniH karmazodhanam / zodhayanti budhAH karma, jJAnadhyAnatapojalaiH // 234 // eke'znanti sadA mAMsa, prastAvAdapare'pi ca / / sya svaM brAhmayaM prazaMsanti, keSAM vAnugamyatAm // 235 // tathAca-ekastu jalahArI syAncetyAvasarikaH paraH / ___ purohitazca vyAsazca, paJcamo gaNakaH smRtaH // 236 // prathamazca dvitIyastu, karmakRd dvayamucyate / vyAsastu kSaNakArI syAt , zAstre turyasya kA gatiH ? 1.237 // uktaMca-grAmakuTastrayo mAsAn , mAThApatyaM dinatrayam / .. zIghraM narakavAJchA ced , dinamekaM purohitaH // 238 // rAjJi rASTrakRtaM pApaM, rAjJaH pApaM purohite / __ bhartari strIkRtaM pApaM, ziSyapApaM gurau bhavet // 239 // gaNakastithivArAdermuhUrtasya ca sUcakaH / dharmopadezakazcaiSu, katamastannigadyatAm ? // 24 // purANaM mAnavo dharma, iti vAkyaM hi kAmadhuk / dvinAnAmanyathA hetau, kriyamANe kimuttaram // 241 // purANaM mAnavo dharmaH, sAGgo vedazcikitsitam / __ AjJAsiddhAni catvAri, na hantavyAni hetubhiH // 242 // janmenayanarendreNa, sandehatritayaM kRtam / pApmanA tena taddehe, maNDalatritayaM sthitama // 243 // For Private And Personal Use Only Page #27 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra 22 www.kobatirth.org bhayamevaM samutpAdya, janmejaya nidarzanAt / Acharya Shri Kailassagarsuri Gyanmandir svairaM viprA vilasata, hetvAtaGkavivarjitAH // 244 // azakyaparihArye'rthe, dvijAnAmevamuttaram / sandeha viSThAzI sarvadA pUtaH kAkaH kena guNena ca / dvijaiH pavitraM manvAnai jyAdau pUjyate sadA // 245 // vaizvadevasya devAnAM pitRRNAM pUjanakSaNe / kAkasya dIyate paktirapavitrasya kiM dvijaiH 1 // 246 // kathayanti mukhe zaucaM saMskAreSvakhileSvapi / gRhNanti koravastrANi, mAsAhasakhagopamAH // 247 // nityaM zuddhaH kAruhastaH, paNyaM yacca prasAritam / brahmacArigataM bhaikSyaM, sarva medhyamiti smRtiH // 248 // brAhmaNyA bhANDamutkSiptaM, pariveSaNahetave / tatspRSTamapi na tyAjyaM, yAvadbhUmau na mucyate // 249 // bhUmimuktaM tadeva syAt, tadbhANDaM tyAjyameva hi / etAvadapavitrA bhUrbrAhmaNI tu sadA zuciH // 250 // - bhojanAvare viprAH, pRthagAsanasaMzritAH / bhuJjAnAH svaM spRzantopi, bhUmeryogAcca dUSitAH // 251 // yadyevam gomayenopaliptA bhUH, zuddhA syAditi nizcayaH / ekavela vilipyaiSA, mucyate kiM punaH punaH 1 // 252 // atha - yathA prakSAlitaM vastraM pavitraM manyate dvijaiH / tadvat svayaM kRtaM bhANDa mapi nAdIyate katham ? // 253 // kulAla: zUdra eva syAt tena pakvaM svavahninA / vipraiH pavitraM manvAnairbhANDamAdIyate katham ? // 254 // brAhmaNAnAM hi bhANDasthaM, pUtamannaM tadapyaho / apataM vaNijAM dRSTigocare syAt samAgatam // 255 // For Private And Personal Use Only Page #28 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir samuccayaH / tatyAjyameva viprANAM, bhoktuM no yujyate kvacit / ____ annasya ca vyavasyaiSA, kUpasyAjyasya kA kathA ? // 25 // zrUyate ca-nIlI paTTe jalaM take, citrA gorlecchamandire / ___ bhikSAnnaM paJcagavyaM ca, pavitrANi yuge yuge // 257 // apUtAM gulikAM prAhuH, punaH paTTasthitAM nahi / yuktaM ca zuddhayate hatyA, hatyayA militA satI // 258 // kSatriyANAM ca vaizyAnAM, zUdrANAM bhANDato dvijaiH / takramAdIyate tasmin , pakvamannaM na gRhyate // 259 // koramannaM sadA pUtaM, pAnIyaM jvalanopi ca / trayANAM yogataH siddhaM, dUSyaM tat kathamucyate ? // 20 // ghRtayogAcca bhANDasya, pUtatvaM jAyate dhruvam / ___ tadA cANDAlamANDasthaM, ghRtamAdIyate na kim ? // 26 // brahmaNA vihitAM sRSTiM, prAhurvedavizAradAH / te tvasaGkhyAstatasteSu, katamaH sRSTikArakaH / // 262 // ekAve samutpanne, yadeko nAbhisambhavaH / apare tu kathaM jAtA:?, kathamekazca kathyate // 263 // prAdurAsan kuto vedAH?, katamo haMsavAhanaH ? / katamaH paJcavaktro'bhUt , katamazcaturAnanaH ? // 264 // bhAratI tanayA kasya !, gAyatrI kasya patnyabhUt ? ___apUjyaH katamo jAtaH ? katamAdvarNasambhavaH ? // 26 // katamAdvAlikhilyAste, bhAratI ko hyakAmayat / / __dakSaH prajApatiH kasmAn ?, marIcistu kuto'bhavat // 26 // iyaM hi lakSaNazreNiH, sarveSAM ca samA matA / ekasya vA tadanyeSAM, lakSaNaM kiJciducyatAm ? // 267 // zivazakteH samAyogAt , kepi sRSTiM viduH pre| ... kugjikArUpamAdhAya, zaktyA sRSTiM tathaikayA // 268 // For Private And Personal Use Only Page #29 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra 24 www.kobatirth.org utpattau vAlikhilyAnAM kA zakti: parikalpitA ? | Acharya Shri Kailassagarsuri Gyanmandir " tathA droNasamutpattau dvayoryogaH kathaM kRtaH 1 // 269 // ha sandeha mahAbhArate zAntiparvaNi pitAmahaM dharmaputraH pRcchati, - zatAyurve puruSaH, zatavIryaH zatendriyaH / kasmAt triyaMte puruSAH bAlA iti pitAmaha ! // 270 // zatAyurvai puruSa, iti vedavaco dhruvam / daza varSasahasrANi Ayurdazarathe katham ? // 279 // uktaM raghau-pRthivIM zAsatastasya, pAkazAsanatejasaH / kiJcidUnamanUnArddheH, zaradAmayutaM yayau // 272 // zrUyate - avasthAmA balirvyAso, hanumAzca vibhISaNaH / kRpaH parazurAmazca saptaite cirajIvinaH // 273 // hiraNyakaziporA yurvAlmIkerlomazasya ca / vaziSThAdhisunvozca zrutvA ceto vimuhyati // 274 // daityatve ca munitve ca nRpatitve tathaiva ca / vedavAkyamatikramya, kathamAyurvivarddhate ? // 275 // pucchAdhaH pUjyate dhenoH kathaM zaNDo na pUjyate ? | sarvadevamayaM sthAnaM, yazcAkrAmati helayA // 276 // zaNDasya pANigrahaNA - daho puNyamupArjitam / sA dhenukapatnI syA- danUDhAvarjakazca saH // 277 // kulakSaNaH kuvarNo yaH, zaNDo bhavati kazcana / sanIla iti jalpadbhiH svArthikaiH zrUyatetarAm // 278 // vivAhazca tathA dhenvA mahotsavapurassaram / kAryate yairna doSo'sti teSAM lobhe matiryataH // 279 // ye tu klezazatairartha- mupAttaM tadvacobalAt kSayaM nayanti jJamanyAsteSAM prAvINyamadbhutam // 280 // For Private And Personal Use Only Page #30 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir samuccayaH / zuklA syAd brAhmaNI dhenU , raktavarNA ca ksstrinnii| pItA vaizyI tu vijJeyA, kRSNavarNA tu zUdriNI // 281 // kuvarNA puSpitA yA ca, kapilA karburA tyaa| sarvepi zUdikAbhedAH, zeSAH syuriti vizrutam // 282 // zvetarogadharo yadvan , naro bhavati garhitaH / tadvat kuvarNA dhenuH syAjugupsyA hi satAM punaH // 28 // kuvarNA tu gRhasthasya, nArhA sthApayituM gRhe| tAmAdAtuM dvijairnAnA-prakAraiH zrUyatetarAm // 284 // vatsalAM guNasampUrNo, taruNIM vatsasaMvRtAm / / dattvedRzIM gAM viprAya, sarvapApaiH pramucyate // 28 // balAnvitAH zIlavayopapannAH, sarvAH prazaMmanti sugndhivtyH| yayAhi gaGgA saritAM variSThA, tathA janAnAM bahulA gariSThA // 286 // tasmAtpradAne bahulApradAne, sadbhiH prazastaM kapilApradAnam / bhArate zAntiparvaNi / tathAca raghau vaziSThadhenurevaM varNyatelalATodayamAbhunaM, pallavasnigdhapATalA / bibhratI zvetaromAJcaM , sandhyeva zazinaM navam // 287 / sApi kapilA na // brAhmaNa reva jIvAnAM, kRtA varNAdikalpanA / asmAkaM tu mate gAva:, samAnagaH sakalA api // 28 // yAvarjIvaM naraH kazcit , kRtvA puNyaparamparAm / mRtaH kvApi videze'sau, pretakArya ca nAbhavat // 289 // aparaH pApakRda dhUrtaH, krodhano lobhavAstathA / sa svagehe mRtastasya, pretakArya sutAdibhiH // 29 // vidadhe dhenudAnAdya, sarvamudyApanaM dvinaiH / tridivaM kastayoryAto, narakaM kazca jagmivAn ? // 291 // AdyazcennarakaM svargAt , pAtito brAhmaNairbalAt / dvitIyastu punaH zvabhrAd , balAtsvarga nivezitaH // 292 // For Private And Personal Use Only Page #31 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir sandeha devatA''rAdhanairdA naistapobhistahi parthatAm / brAhmaNA yatra neSyanti, gantavyaM tatra nizcitam // 293 // na devayajJAnugato yayAtiH, zarmiSTayA nApi ca guptapatnyA / na zAntanuryojanagandhayA ca, tasyApi putrau na tayorvadhUbhiH // 294 // na rAmatAtastisRbhiH priyAbhi-na sItayA so'pi ca rAmabhadraH / na rAvaNastatpriyayA'nuyAto, duryodhano naiva ca bhAnumatyA // 295 // nAnuprayAtazca hariH priyAbhistadvAndhavastatpriyayApi naiva / ka eSa dharmaH pravizanti vahni, nAryo'dhunA kAntamupAsituM svam // 29 // uktazcaragho anaM prati vaziSThaziSyeNa rudatA kuta eva sA punarbhavatA nAnumRtApi labhyate / paralokajuSAM svakarmabhirgatayo bhinnapathA hi dehinAm // 297 // yadA bhagIrayo gaGgA, svargAdbhUmau samAnayat / tadA pUrva mahezasya, jarAjUTe papAta sA // 298 // tatazca vAsudevasya, pAde mUrdhni tato gireH| kramAcca pRthivIM lebhe, purANe zrUyate hyadaH // 229 // sthiratvAcca gireH zrRGge, patatveSA na kautukam / vAsudevezayoH kiM na, kAryAntaramanAyata ? // 300 // . kathayanti vadhUzuddhiM, vaizvadevapravezanAt ! kuntyAstu sA kathaM jAtA ? yat paJcapatikA ca sA 201 // pANDoH sutAnAM ca kurUttamAnA-manAgataM yazcaritaM cakAra / rAjyaM jitaM kena durodareNa, sapAdalakSepi tadeva nAkhyat // 302 // na raatrebhojnaat pApaM, na vRntAkairna mUlakaiH / nAlike rairna madhunA, kintu tumbIphale sthitam // 303 // kAkaviSThAsamudbhUtastathA kRmikulAkulaH / pippalaH pUjyate mUDhaiH kathamAmro na pUjyate? // 304 // For Private And Personal Use Only Page #32 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir samuccayaH / 'AtmA vai jAyate putra ', iti satyaM vaco yadi / ___ pippalasya tathA zamyA:, kathaM naikA phalAvaliH ? // 30 // ekasyacet pippalasya, kAritaM pANipIDanam / kumArANAM tu tasyApi, darzyatAM kiJcidantaram // 306 // pippalasyAtha pippalyAH, zamyA vA tannarasya ca / jJAtvA'ntaraM vivAhazca, kriyatAM no yatastataH // 307 // na ratiryasya rukmiNyA, na zriyA'timanojJayA / gopIbhirapi no jAtA, kintu lakSmyA bhaviSyati // 308 // bhuGkte tAM nararUpeNa, surasyAgamya vA punaH / kITarUpeNa vA kunthorhariH samyagvimRzyatAm // 309 // na dAnAnnApi zIlAcca, na satyAccirapAlitAt / muktiH syAt kintu vaktra(tulasthA, dAsyatyeva haripriyA // 310 // hararatipriyaivaiSA, pUjyate yaistu lakSmikA / vRkSAste nararUpeNa, paraM patrAdivarjitA. // 311 // vidhevidhAyino viprA, apUrvAH sRSTikArakAH / svayambhUH sRSTikRtteSu, sRSTisaMhArayorapi // 312 // tIrthAnAmaSTaSaSTizca, devAnAM koTayo ghanAH / navakoTyastu devInAM, kasyArAdhanataH phalam // 313 // iyaM bhagavatI lakSmIH , puruSottamavallabhA / __ janena trividhenApi, bhujyate tanna sundaram // 314 // atha caiva narAH sarve, hareraMzAH prkiirtitaaH| ___ svAM priyAM prati mA kopaM, kurudhvaM parasaGgame // 315 // AmalakyA vrataparAn , hariH prekSya hstyho!| bumukSayA pherakaizca, santi bhavyaM vigopitAH // 316 // ekameva hi kurkuTyA, markaTyAzca, mahAvratam / tArayiSyati kiM zeSaH, zarIraklezakAribhiH ? // 317 // For Private And Personal Use Only Page #33 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir sandeha pativratAvrataM loptuM, daityastrINAM tu mAyayA / viSNunA nAradenAtha, vihiteyaM vratAvaliH // 318 // kvApi gAyanti nRtyanti, kUrdanti grahilA iva / cumbapAnaM prakurvanti, kolInatvavighAti yat // 319 // etadeva vrataM strINAM, yadbhaktibhartari svake / tAM parityajya nIyante, dhUrtaranyeSu vartmasu // 320 // uktaM ca smRtau - avatA vidhavA yA tu, yatizcaivAvratastathA / andhetamasi manti, yAvadindrAzcaturdaza // 321 // trividhena prakAreNa, bhartaryA vihite ratA / pativratA tu sA jJeyA, na yoniparirakSaNAt // 322 // atrApi vidhavAnAM tu, vratamuktaM manISibhiH / sadhavAnAM tu pUrvasmAdanyat kvApi na dRzyate // 323 // bahUni santi tIrthAni, sarveSvaGkaH kathaM na hi ? / / zarIraM vidyate sthUlaM, vahniH sarvatra labhyate // 324 // hRdaye yadi devo'sti, tadA'kaiH kiM prayojanam / / tatra cennAsti kiM taistu, zarIraklezakAribhiH ? // 325 // zivasya mastake gaGgA, zrUyate jlvaahinii| kiM ghaTAdvindupAtena, tasya zaityaM bhaviSyati? // 326 // atinirmathitAdagni-zcandanAdapi jAyate / tathAbhUtasya liGgasya, yuktaM tajjalasecanam // 327 // skandhe vihaGgikAM kRtvA, gAGgamAnIyate jalam / kiM tena nIravAnIzo, na gAGgaiH zirasi sthitaiH // 328 // suptastu dRzyate viSNurnatyannapi hi dRzyate / . urdhvaH sadaiva tiSThetopaviSTaH kiM na dRzyate ? // 329 // sarveSAmapi devAnAM, kUrcaH samavalokyate / - viSNorna dRzyate hetustatra ko'tra prakAzyatAm ? // 330 // For Private And Personal Use Only Page #34 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir samuccaya : / brahmarudrAdidevAnA-mAmane paTTako bhavet / siMhAsanaM kathaM nAsti, sarvaizvaryaprakAzakam ? // 331 // sarveSAmapi caikaikaM, chatraM mUrdhani dRzyate / jagattrayAdhipatyasya, sUcakaM tattrayaM na kim ? // 332 // prAsAde maNDapazcaikaH, sarveSAM bahavo na kim / / kathaM ca vaNinAM caitye, teSAmaSTottaraM zatam ? // 333 // mAnavAnAM hi vAkyeSu, pratiSThevAvalokyate / devAnAM vacasi kvApi, bAlavat sA na dRzyate // 334 // aTTahAso manuSyANAM, sarvathaiva niSidhyate / devAnAM tu punarmukhyaH, sarvazAstreSu varNyate // 335 // mAnuSyeSu punarnRtyaM, naTAdInAM ca zobhate / devAnAM tena cotkarSaH, pratyuta zrUyatetarAm // 336 // asthilezo manuSyANA-mapAvitryakRte bhavet / ___NDamuNDAdibhisteSAM, pratyutAbharaNasthitiH // 337 // dirvA strIbhASaNaM nRNAM, lajjAya taiH samAdRtam / yuktametatsamAkhyAtaM, na devacaritaM caret // 338 // zikhaNDinaH samutpattyA, zrutayA kasya mAnasam / manyate satyametacca, muktvA tadvAdino narAn // 339 // sUryAnvayamahIzAnAM, vaziSThaH zrUyate guruH / ekaH saptaRSINAM ca, madhye saMdRzyate'mbare // 340 // arbudAdreH samAnetA, caikastatraiva vidyate / vaziSThazcaika evAsIt , saJjAtA bahavo'yavA ? // 341 // dIkSitaiH pAThakaizcApi, AcAryairyAjJikaistathA / vedoktaiH kriyate mantrairyAgazcaitacca nizcitam // 342 // vizvAmitravaziSThAdyaiH, zivabhaktairjaTAdharaiH / gRhasthairye vidhIyante, yAgAstaiste kathaM kRtAH // 343 // For Private And Personal Use Only Page #35 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir sandeha raghAvuktam-sa jAtakarmaNyakhile tapasvinA, tapovanAdetya purodhasA kRte / dilIpasUnurmaNirAkarodbhavaH, prayuktasaMskAra ivAdhikaM babhau // 344 // uktamanarghyarAghaveprajJAtabrahmatattvo'pi, svargIyaireSa khelati / gRhasthaptamayAcAra-prakrAntaiH saptatantubhiH // 34 // dazamImizritAmeke, kevalAmapare punaH / ghaTikAsaGkhyayA kecit , kecitpaJcadazI tithim // 346 // kurvantyekAdazImevaM, nAnAmatabikalpanAt / / kathaM dRSTayA vihInasya, 'mArgamandhaH prakAzayet ? // 347 // dvidhA ye munayaH proktA, brahmarAjarSisaJjJayA / __ jaTAdharAH sabhasmAnaH, sarve valkalavAsasaH // 348 // teSAM mate zivo devo'nyasya kurvanti no natim / dvividhA api te zaivAH, ko madastairdvijanmanAm ? 349 / / uktaM ca zaivAgame-satyena brahmacaryeNa, tapasA saMyamena ca / mAtaGgopi muniH siddho, na siddhAstIrthayAtrayA // 350 // [ SaDakSareNa pUto yazcANDAlo vA'tha brAhmaNaH / dIkSitaH zivamantreNa, sabhasmAGgaH zivo bhavet // 351 // ] uktaMca kumArasambhavete sadmani gireveMgAdunmukhadvAHsthavIkSitAH / avaterurjaTAbhArailikhitAnalanizcalaiH // 352 // atra RSayo jttaadhraaH| tRtIyAzramamApannAn , bUtha ced brAhmaNAn Rssiin| vAlmikIvyAsamukhyAnAM brAhmaNyamabhavatkatham? // 353 // atha-bhasmAGkarAstu te sarve, ye jAtA vanavAsibhiH / taiH kRtAni purANAni, pramANIkriyatAM katham ! // 354 // antyAzramasamAsIno, dvijastu bhagavAn bhavet / tyaktopavItakASAya-vasano muNDitaH punaH // 355 // For Private And Personal Use Only Page #36 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir smuccyH| bhaikSAzI viprageheSu, viSNumantreNa paavitH| sarvakarma vinirmukto, viSNoranyasya no mataH // 356 // . kuTIcarAdibhedaistu, caturkI muvi vizrutaH / na karoti svayaM hiMsAM, hiMsAzAstrANi no dizet // 367 / / uktaM ca- kuTIcaraM dahedAnau, jale kSiped bahUdakam / bhUmau vinikSipeddhasaM, paramahaMmaM vane tyajet // 358 // evivastu saMnyAsI, viprANAM gururiSyate / zaivaistu munibhiH sAke, kaH sambandho dvijanmanAm // 359 // ruktAni purANAni, smRtayopi ca taiH kRtAH / zAstraistairvRta viprANAM, mattatA kimiyatyaho ! // 360 // zaivAH kathayantizivazaktisamutpannA, jAtyA vadanti brAhmaNAH / dhyAyanti kezavaM devaM, pratyakSaM gurutalpagAH // 36 // jinAGgulapramANena, kriyate ghRtalekhanI / __jinA na santi kiM teSAM, saGkhyA vede prakAzitA ? // 362 // * ___ * OM trailokyapratiSThitAn caturviMzatitIrthaGkarAn RSamAdyAn vardhamAnAntAn siddhAn zaraNaM prapadye / OM pavitraM nagnamupaspRzAmahe yeSa nagnaM sunagnaM yeSAM jAtaM sunAtaM yeSAM vIraM suvIraM ityAdi Rgvedayajurvede ca rakSAmantraH- OM namo arhate RSabhAya kASTAyanazAkhAyAMAdau Rgvede tathA yajurvede OM RSabhaM pavitraM puruhUtamadhvaraM yajJeSu nagnaparamaM mAhasyaM stutAcAraM zatruJjayaM taM pazurindramAhutariM svAhA OM trAtAramindaM RSabhaM vadanti amRtAramindraM have sugataM supArzvamindraM taheva zakramajitaM tadvarddhamAnaM puruhUtamindramAhutiti gahA / OM nagnaM svadhIraM digvAsasaM brahmagarbha sanAtanaM upaimi vIraM puruSamahantamAdityavarNa tamasaH parastAt svAhA / OM svasti na indro vRddhizravAH svastinaH / papA vizva vedAH svastinastA" ariSTanemiH svastino bRhaspati daatu| For Private And Personal Use Only Page #37 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir sandeha uktaMca- 'jinAGgulapramANA darvI ' , tathAnAnAsyAnAni dattAni, manunaizca surairpi| jinacaityanivezaH kiM, teSu sarvatra dRzyate ? // 36 // nagare trINi caityAni, dvitayaM vAyaDe tthaa| naDUle dvitayaM caiva, palyAM tritayameva ca // 364 // eka vaTamahAsthAne, paJcanAlaMdhere punaH / paJcakaM puSkariNyAM tu, zuddhadantyAM tathaikakam // 36 // DIsake samabhUdekaM, ekaM moDherake punaH / dazakaM kheTayugme ca zrImAle paJcakaM punaH // 366 // maThAstathaiva jainAnAM, munInAM vAsahetave / gacchAsteSAM ca tannAmnA'dyApi sarvatra vizrutAH // 367 // zAlAtAlAnivezena, teSAM tatra vyavasthitiH / kathyate kiM dvijainAH, pAzcAtyAH sAdhavastvamI ? // 368 / / uktaMca- jinendro vItarAgo'haMn , kevalI ca trikAlavit / etAni kasya nAmAni, kathyante bAlakairapi // 369 // nAmamAlAyAM / prabhAsapurANebhavasya pazcime bhAge, vAmanena tapaH kRtam / tenaiva tapasA''kRSTaH, zivaH pratyakSatAM gataH // 370 // padmAsanasamAsInaH, zyAmamUrtidigambaraH / neminAthaH zivetyevaM, nAma cakre'sya vAmanaH // 371 // kalikAle mahAghore, sarvapApapraNAzakaH / darzanAtsparzanAda devi !, koTiyajJaphalapradaH // 372 // ahilyAgamane jAtaM, daityAnAM ca vadhe kRtam / . vadhe vRttasya yatpApaM, tatpApaM kSAlayAmyaham // 373 // dIrghAyurbala 0000 zubhajAtA / OM rakSa rakSa ariSTanemi svAhA vAmadevazAntyarthamanuvidhIyate so'smAkaM ariSTanemi svAhA / ityAdhikaM prtyntre| For Private And Personal Use Only Page #38 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra * www.kobatirth.org samuccayaH / ujjayantagirau ramye, mAghe kRSNacaturdazI / tasyAM jAgaraNaM kRtvA, jAto'yaM nirmalo hariH // 374 // idamapi prabhAsapurANe - yuge yuge mahApuNyA, dRzyate dvArikApurI / avatIrNo hariryatra, prabhAse zaktibhUSaNaH || 375 // taarat jano nemi - yugAdirvimalAcale / Acharya Shri Kailassagarsuri Gyanmandir RSINAmAzramA devi ! muktimArgasya kAraNam || 376 // 7 vaziSThapaddhatAvuktam zAlA tu brahmazAlA syAt, zvetAmbaropadezena jinamandiram 1 tAlA tu zrAvakaistadvidhIyate pArvatI Aha kI zAzca kimAhArAH karma kurvanti kIdRzam ? | Izvara uvAca - tapaHzoSitasarvAGgA, malaklinna kalevarAH / snasA spicarmavapuSo avatAraH kathaM teSAM mahAdeva ! nigadyatAm ? || 378 // // 377 // nihatAntarazatravaH // 379 // tumbIphalakarA bhikSA- bhojinaH zvetavAsasaH / sakambalA romayutA, UrNAromapramArjanAH // 380 // gRhNanti zuddhamAhAraM, zAstradRSTyA caranti ca / kurvanti kadA pApaM dayAM kurvanti sarvadA // 381 // muktikAraNadharmAya, pApa niSkandanAya ca / avatAraH kRto'mISAM mayA devi ! yuge yuge || 382 // yadamISAM maharSINAM, jaladAnAdapi priye ! | f sukRtaM prApyate lokai-rna hi tad yajJakoTibhiH // 383 // nagara purANe'pyuktamdazabhirbhojitairviprairyatphalaM jAyate kRte / munerarhadraktasya, tatphalaM jAyate kalau // 384 // For Private And Personal Use Only 33 Page #39 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 34 sandeha viSNupurANe-rajasvalA na dUSyeta, yA ca nArI tapasvinI / kumArI vedimArUDhA, brAhmaNI cAtha diikssitaa||38|| manusmRtau----kulAdivInaM sarveSAM, prathamo vimalavAhanaH / cakSuSmAna yazasvI cAbhicandrazca prasenajit // 386 / / marudevazca nAbhizca, bharate kulsttmaaH| ___ aSTamo marudevyAM tu, nAbhernAta urukramaH // 387 // darzayan vartma vIrANAM, surAsuranamaskRtaH / nItitrayasya kartA yo, yugAdau prathamo jinaH // 38 // idaM nagarapurANe bhavAvatArahasye dazamasahastre caturdazazate uktamspRSTvA zatruJjayaM tIrtha, natvA raivatakAcalam / snAtvA ganapade kuNDe, punarjanma na vidyate // 389 // akArAdi hakArAntaM, urdhvAdhorephasaMyutam / ___nAdabindukalAkrAntaM, candramaNDalasannibham // 390 // etaddevi ! paraM tattvaM, yo vijAnAti tattvataH / saMsArabandhanaM chittvA, sa gacchet paramAM gatim // 391 // zivena gauryA agre uktaM / zrIbhAgavate puSpadantagaNena mahimnaH stave dvAtriMzatkAvyamitte darzananatiriti, yathAdhruvaM kazcitsarvaM sakalamaparastvadhruvamidaM, paro dhrauvyAghrauvye jagati gadati vyastaviSaye / samaste'pyetasmin puramathana ! tairvismita iva, stuvan pazyan jidman (jihemi tvAM) na khalu nanu dRSTA mukharatA // 394 // paJcAzadAdau kila mUlabhUme-dazolabhUmerapi vistaro'sya / uccatvamaSTaiva ca yojanAni, mAnaM vadantIha jinezvarAdreH // 395 // idaM nagarapurANenAbhaH sutaH sa vRSabho marudevisUnu-ryo vai cacAra zamadRk muniyogacaryAm / tasyApahUtyamRSayaH padamAmanamanti, svasthAH samAhitadhiyo jagatAM hitAzca // 396 // For Private And Personal Use Only Page #40 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir smuccyH| bhAgavate--tathA ca brahmaNaH putraH, suutrdhaaro'praajitH| tengasti vihitaM zAstra-maparAjitasajJitam // 397 // prAsAdasthApanaM tatra, gRhasthApanameva ca / mUrtInAM ghaTanaM caiva, samisti yathAvidhi // 398 // 'sumeru zikharaM dRSTvA' ityaadi| dvAtriMzatsammitaiHzlokairumA'pRcchat mahezatuH / tatrezena svayaM proktA, devyai hyArAdhanA jine // 399 // kathamiva jainamunInAM, darzanamapazakunahetave mUDhAH / ___manyante sarveSvapi, bhavyaM zAstreSu proktamapi // 410 // tathAca bhArate-kRSNavAkyamarjunaM prati-- Arohasva rathaM pArtha !, gANDIvaM ca kare kuru / nirmitAM jagatIM manye, nirgranyo yadi sanmukhaH // 401 // tatraiva-padminI rAjahaMsAzca, nirgranthAzca tpodhnaaH| ya dezamupasarpanti, tatra deze zivaM bhavet // 402 // tathA ca zakunasAredarzanaM zvetabhiSaNAM, sarvottamaphalapradam / kiM punaH sarisaMyuktaM, rAjayogo'yamuttamaH // 43 // uktaM ca vasantarAjevaman vikezA hatamAnagarvAcchinnAGganagnAM tyaja tailadigghAH / rajasvalA garbhavatI rUgArtA, malAnvitonmattanaTAdharAzca // 404 // dInadviSat kRSNavimuktakezAH, kramelakasyAH khrsairibhsthaaH| saMbhyAsitAkrandanapuMsakAdyAH, duHkhAvahAH sarvatamIhiteSu // 40 // zutsAmakukSiH snAto vA, tilakaizcitrito'thavA / muktakezo bhaveddaSTo, brAhmaNopi nirIkSitaH // 406 // vikezAniti ced brUtha, snAtakAstaddharisthitAH / tathA kArpaTikAH sarve, punastIrtheSu muNDitAH // 407 // For Private And Personal Use Only Page #41 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir sandeha sAGkhyadarzaninaH sarve, bauddhAH sarve tathaiva ca / yogino'pi vikezAH syu-vratibhiH kiM vinAzitam ? // 408 // brAhmaNopi hi nirvApa-karo vaa'kRtbhojnH| vedaM gaNan zubhastveSAM, viparIto'zubho mataH // 409 // pANigrahaNe kanyAyAH, sumahat zrUyate phalam / tasyAstu vittagrahaNAt pAtakasya paramparA // 410 // bhAratavAkyegrAme vasati SaNmAsAn , svasutAM copajIvati / ekAkI miSTamannAti, tasyArtho'numato gataH // 411 // sadA kRta mUlakabhakSaNaM tairvittena dattA svasutA naraistaiH / chedaH kRto vaiSNavapAdapAnAM, naMdA kRtA yairdazamI vimizrA // 412 // ekAdazImAhAtmyekathayanti mukhe grAhyaM, kecid gRhaNanti tatsadA / - nirvAhe satyapi kvApi, tad grAhya taiH kathaM zrutam ? // 413 // ekatra brahmacaryasya, pAlanaM skhalanaM tathA / / aparatrobhayormadhyAt, kimaGgIkriyatAM janaiH // 414 // vyAsoktau-ekarAtroSitasyApi, yA gatirbrahmacAriNaH / na sA kratusahasreNa, vaktuM zakyA yudhiSThira ! // 415 // bhAgavate ca--kAmAdupAgatAM gacche-dagamyAmapi yoSitam / - jitendriyo'pi tAM tyaktvA, yujyate strIvadhena saH // 416 // kAmArtI svayamAyAtAM, na bhuGkte yo nitambinIm / : so'vazyaM narakaM yAti, tanniHzvAsahato naraH // 417 // sadaiva yena kArya syAt , sa cAzuddhopi zuddhimAn / ...tyajyate'gnirna duSTopi, nArI tvanyaratApi ca // 418 // yata uktam-dvAvetAkazucIbhUtau, dampatI suratasthitau / .... zayanAdutthitA nArI, pumAn snAnena zuddhayati // 419 // For Private And Personal Use Only Page #42 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir samuccayaH / tathA yajurvede zatapathe rahasyagranthe uktaM "idaM bho subhage ! bhagaM te madhusarpiSA lipyate lihAmi prajApatermukha metadadvitIyam " // yataH smRtau na strI duSyati jAreNa, nAgnirdahanakarmaNA / nApo mUtrapurISAbhyAM na vipro vedakarmaNA // 420 // * svayaM vipratipannA vA yadivA vipravAdinI / na tyAjyA dUSitA nArI, nAsyAstyAgo vidhIyate // 421 // striyo hi dravyamatulaM, naitA duSyanti karhicit / tathA ca- aSTavarSA bhaved gaurI, navavarSA tu rohiNI / / dazavarSA bhavetkanyA, tata UrdhvaM rajasvalA ||422|| somastvAsAM dadau zauca, gandharvo lalitAM giram / pAvakaH sarvamedhyatvaM, tasmAnniH kilbiSAH striyaH // 423 // mAsi mAsi rajo yAsAM duSkRtAnyapakarSati / evaM varNyate, punargItAyAmuttAnocchUna maNDUkapA Titodarasannibhe / I kledini strItraNe saktirakrameH kasya jAyate ? // 424 // varNyate kAryato nArI, punaranyatra dUSyate / amRtaM kenacid dRSTaM, viSamanyena kenacit // 429 // mAghamAse prayAge yo gatvA snAti dinatrayam / tilAhAreNa tiSThecca, svargastasya kare sthitaH // 426 // kadAcid daivayogena, mAghasnAnaM na jAyate / " tadA tilairmukhe kSiptaiH snAnatto'pyadhikaM phalam // 427 // kadAcinnRpatiH pApaghaTaM vipreSu yacchati / pavitreSu tadA pApaM tileSu kathamAgatam ! // 428 // ? * 'balAnnArI pramuktA vA, cauramuktA tathApi vA / na tyajyA dUSitA nArI na kAmo'syA vidhIyate ' atrismRtau 183-84 ityadhikam pratyantare For Private And Personal Use Only Page #43 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir sandeha tilAnAM vikraye pApaM, tailiMkasya ca darzanAt / pUtAste tvapavitrA vA, vimarzanmuhyate manaH // 429 // na gayAyAM na gaGgAyAM, snAnadAnastu zuddhayati / hRdayaM cedazuddhaM syAt , tadA sarva nirarthakam // 430 // na snAnairmAghamAsasya, na gayApiNDapAtanaiH / / na tIrthabhramaNaiH zuddhi-nIrAgasya gRhepi yA // 431 // yata uktaM haribhadrasUripAdaiH yazcintyamAnaM na dadAti yukti, pratyakSato nApyanumAnatazca / taddhimAn ko'nu bhajeta loke, gozRGgataH kSIrasamudbhavo na // 432 // haTho haThe yadvadabhiplutaH syAnnau vibaddhA ca yathA samudre / tathA parapratyayamAtradakSo, lokaH pramAdAmbhasi bambhramIti||433!! yata-gatAnugatiko loko, na lokaH pAramArthikaH / - pazya brAhmaNamUrkhaNa, hAritaM tAmrabhAjanam // 434 // tathA ca-mAtRmodakavad bAlA, ye gRhNantyavicAritam / te pazcAtparitapyante, suvarNagrAhako yathA // 435 // nanirIkSya viSakaNTakakITasarpAna , samyag yayA vrajati tAn parihRtya sarvAn / kujJAnakuzrutikumArgakudRSTidoSAn , jJAtvA vicArayata ko'tra parApavAdaH 1 // 436 // yata uktaM zrIumAsvAtivAcakaiHAgrahI bata ninISati yuktiM, yatra tatra matirasya niviSTA / pakSapAtarahitasya tu yukti-yaMtra tatra matireti nivezam // 427 // yuktAyuktamidaM vAkya-mavalokyeha dhIdhanaiH / muktvA kadAgrahaM tattve, jinokte kriyatAM manaH // 438 // yo rAgaroSapramukhAnarAtIn , nitvA svayaM muktipathaM prapannaH / sa eva saMsArasamudramagnA-nuddhartamISTe na paraH kadAcit // 439 // For Private And Personal Use Only Page #44 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir samuccaya : / zrIvRddhagacchAmbarapUrNacandraH, zrIdevasUriH sugururbabhUva / kASThAmbaraM yaH kumudaM vijitya, zrIsiddharAja svavazaM vitene // 440 // basyAnvaye yazca babhUva sAkSAta , sarasvatIti prathitaH pRthivyAm / sUrIzvaraH zrIjayamaGgalAkhyastacchiSyavaryo'maracandrasariH // 441 // zrIdharmaghoSasaristatpaTTe suraguroH samapratibhaH / ___ yaH kumbhayonimunirikha, zAstrArNavamApapAvacirAt // 442 // zrIdharmatilakasUrergurubandhunikalazanAmA'sti / vihitastena pareSAM, sandehasamuccayo granthaH // 443 // zrIparibhiH prasAda vidhAya saMzodhanIya eSatarAm / yasmAjjainamunInA-mupayogastvatra bahulo'sti // 444 // merurmahIdharo yAvadyAvaccandradivAkarau / tAvadvijayatAmeSa, vAcyamAno vicakSaNaH // 44 // an na Are LE iti sandehasamuccayaH LELSLSUSUBUCLEUCLEUCLETE For Private And Personal Use Only Page #45 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir zrIsiddhagirimahimA / siddhAdrAvatra pUjyaH syAtsaMyamI liGgavAnapi / ityanUcA navacanAcchAddhA aJcanti liGginam // 1 // zikSayatazca tadvAkyaM bruvate'viditAgamAH / " dravyAdhikaraNatyAgA tu svIkRtAbdhiSThavaGgamAH // 2 // naiveme jAnate liGgaM, saMyamaM vA'tibhadrakAH / AtmakalyANabuddhacaiva te'dhigacchanti dAruNam // 3 // vivecayanti naitatte, vajralepAya te'zubhaM / tIrthasthAne kRtaM yadvacchubhaM bhavAbdhitArakam // 4 // na ca mithyAtvanicita-maMho yAti tathAkRte / nAsRgArdra kvacidvastraM, mRSTaM tenaiva zudhyati // 5 // na ca dravyAdhikaraNa - dAnena bhavapAragaH / yatibhyo bhojanAdyeva, zastaM dAnaM zubhAtmanAm // 6 // na ca te saMyamAdhAra- ArttadhyAnAdikRdyataH / tallakSaNavahiSkRtam na caitAdRgbhaveddAnaM, bhUmyAdidAnavaddheya - metaddAnaM hitaiSiNA / 11611 zAstrAdRtena kalyANaM, noktaM zAstre kvacicca tat // 8 // AgamoddhAraka (202) For Private And Personal Use Only Page #46 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir nUtana prakAzano 1 sarvajJazataka upA. zrIdharmasAgarIkRta patrAkAre bheTa 2 tAttvikapraznottarANi AgamoddhArakakRta , 7-60 3 AgamodhdhArakakRtisandoha prathama vibhAga 5-50 dvitIya vibhAga 1-87 tRtIya vibhAga presamAM caturya vibhAga 7 SoDazakajIpara AgamoddhArakanAM vyAkhyAno bhAga bIjo gujarAtI ane AgamoddhArakazrInI be kRtio sAnuvAda bukAkAre 2-75 8 kulakasandoha pUrvAcAryakRta 9 sandehasamuccaya zrIjJAnakalazasUrinirmita , .-75 20 jainastotrasaJcaya AmAM somasundarasUrikRta munisundarasarikRta tathA pUrvAcAryakRta stotro che presamAM 11 aSTAdazastotrI ( avacUri sametA ) 0-75 - mukhyaprAptisthAna - jainAnanda pustakAlaya, surata For Private And Personal Use Only