________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
ॐ नमो जिनाय ॥ ॥ आगमोद्धारक-आचार्यप्रवर-श्री-आनन्दसागरसूरीश्वरेभ्यो नमः ॥ श्रीवादिदेवसूरिसन्तानीय-श्रीज्ञानकलशसरिनिर्मितः
सन्देहसमुच्चयः।
सदभूतभावप्रविकाशनक-भानुप्रभं वीरजिनं प्रणम्य ।
सम्मील्य सन्देहपदानि वक्ष्ये, कियन्त्यपि प्राकृतबोधहेतोः ।।१।। कोपे सति स्यात्कुत एव मुक्तिः, कामेऽथवा त-प्रतिबन्ध एव । रागेऽपि च स्यान्न फले विशेषस्तस्मान्न चैते हृदयेऽवधार्याः ॥२॥ ब्रह्मापि पुत्रीमवशंवदात्मा, वृद्धोऽपि किं स्वां चकमे न मोहात् है । पीनस्तनीभिः सह गोपिका भिलक्ष्मीपतिः सोपि चिरं चिखेल ॥३॥
स नीलकण्ठस्त्रिपुरस्य दाहं, कोपाद्वितेने गगनस्थितस्य । पूषान्धकादीश्च मृधे जघान, मुक्तिप्रदः स्यात्कतमस्त्वमीषु ॥४॥ तपस्विशापान्न कयं विनष्टा, पारिका यादवम ण्डिताऽपि ? । हरिभ्रमन् काननमध्यदेशे, बाणप्रहारान्न कथं विनष्टः? ॥५॥ तथा न गाधेस्तनयः सहस्र, संवत्सराणां च ततान युद्धम् । समं वशिष्ठेन ततश्च कोपान्ममाथ तत्पुत्रशतं जवेन ॥६॥ निमन्त्रितः पारणकाय हर्षात् , कुशारणिः प्राग्मधुसूदनेन । सरुक्मिणीकं रथयुग्मरूपं, प्रतोदनात् तं स चकार काणम् ॥७॥ किं नारदः कोपवशान्न विष्णु, चकार नारी जनहास्यहेतुम् ? तपस्विभिलिङ्गनिपातनातिक, विगोपितो न प्रथितस्त्रिनेत्रः ? ॥८॥ उक्तं चभार्याऽप्यहिल्या किल गौतमस्य, क्रुद्धस्य शापेन शिला बभूव । नीतो वशिष्ठेन रुषाभिशप्त-श्चाण्डालतां भूमिपतिस्त्रिशङ्कः ॥२॥
For Private And Personal Use Only