________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सन्देह
हुताशनाद् वनप्राप्ति-रेषोक्तिर्न घटामटेत् ।
भस्मसात् कुरुते सर्व - मेतत्सत्यं तु नापरम् ॥१०॥ ईश्वराज्ज्ञानमन्विच्छेद , युक्तमुक्तं न चागमे ।
स्वयमज्ञानतः पापं, ब्रह्महत्यादि योऽकरोत् ॥८॥ प्राकृतं हि पिशाचानां, भाषाऽन्यैरभिधीयते ।
___ कृष्णाद्यैरपि बाल्यत्वे, ह्येतदुक्तं न संस्कृतम् ॥८२॥ ऋषिवैराग्यवान् पूर्व, गागलि म विश्रुतः ।
प्रविश्य वंशनालान्तस्तपस्तेपे सुदुस्तपम् ॥८३॥ एकदा सरसि स्नान्ती-मुशी वीक्ष्य देवताम् ।
वीर्य मुमोच सच्छिद्र-वंशान्तस्तत्र कीचकाः ॥४॥ षष्ठोत्तरं शतं जाताः, शालास्ते मत्स्यभूभुजः । ।
पुराणोक्तिरियं सत्या, मृषा वा तद्विमृश्यताम् ॥८६॥ आयुर्वेदः कथं सत्योऽथवा पौराणिकोक्तयः ?
आये युग्मात् समुत्पत्तिद्वितीये तु यतस्ततः ॥८६॥ वालुकातो वालिखिल्यः, कौशिकः कुशस्त्रस्तरात् ।
वंशाच्च कीचकशतं, द्रोणः कलशतो मतः ॥७॥ अगस्त्योऽगस्तिपुष्पाञ्च, कुम्भतः शरतो गुहः ।
रामपुत्रः कुशस्तोमाद्, मलाद् गणपतिः पुनः ॥८॥ गौतमः शरगुल्माच्च, कठिन्या: कठिनो मतः ।
अङ्गुष्ठाच्च मरीचिस्तु, काश्यपः कांस्य (काश) पात्रतः॥८९॥ हरिण्युदरतः कश्चित, कश्चित्तित्तिरकोदरातू ।
___ उलूक्याश्चटिकायाश्च, मत्सिकायास्तथोदरात् ॥१०॥ कोऽपि कर्णात् कोऽपि नेत्रा-दङ्गुष्ठादञ्जलेः पुनः । ... वहने लाद्नाद्वापि, जात एवं निगद्यते ॥११॥ आयुर्वेदे तु नवभि-मर्मासैः साधैर्जनिभवेत् ।
क्रमाञ्चक्रमणं वाक्य-रदाद्युत्पद्यते मुखे ॥१२॥
For Private And Personal Use Only