________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सन्देह
देवताऽऽराधनैर्दा नैस्तपोभिस्तहि पर्थताम् ।
ब्राह्मणा यत्र नेष्यन्ति, गन्तव्यं तत्र निश्चितम् ॥२९३॥ न देवयज्ञानुगतो ययातिः, शर्मिष्टया नापि च गुप्तपत्न्या । न शान्तनुर्योजनगन्धया च, तस्यापि पुत्रौ न तयोर्वधूभिः ॥२९४॥ न रामतातस्तिसृभिः प्रियाभि-न सीतया सोऽपि च रामभद्रः । न रावणस्तत्प्रिययाऽनुयातो, दुर्योधनो नैव च भानुमत्या ॥२९५॥ नानुप्रयातश्च हरिः प्रियाभिस्तद्वान्धवस्तत्प्रिययापि नैव । क एष धर्मः प्रविशन्ति वह्नि, नार्योऽधुना कान्तमुपासितुं स्वम् ॥२९॥ उक्तश्चरघो अनं प्रति वशिष्ठशिष्येण
रुदता कुत एव सा पुनर्भवता नानुमृतापि लभ्यते ।
परलोकजुषां स्वकर्मभिर्गतयो भिन्नपथा हि देहिनाम् ॥२९७॥ यदा भगीरयो गङ्गा, स्वर्गाद्भूमौ समानयत् ।
तदा पूर्व महेशस्य, जराजूटे पपात सा ॥२९८॥ ततश्च वासुदेवस्य, पादे मूर्ध्नि ततो गिरेः।
क्रमाच्च पृथिवीं लेभे, पुराणे श्रूयते ह्यदः ॥२२९॥ स्थिरत्वाच्च गिरेः श्रृङ्गे, पतत्वेषा न कौतुकम् ।
वासुदेवेशयोः किं न, कार्यान्तरमनायत ? ॥३००॥ . कथयन्ति वधूशुद्धिं, वैश्वदेवप्रवेशनात् !
कुन्त्यास्तु सा कथं जाता ? यत् पञ्चपतिका च सा २०१॥ पाण्डोः सुतानां च कुरूत्तमाना-मनागतं यश्चरितं चकार । राज्यं जितं केन दुरोदरेण, सपादलक्षेपि तदेव नाख्यत् ॥३०२॥ न रात्रेभॊजनात् पापं, न वृन्ताकैर्न मूलकैः ।
नालिके रैर्न मधुना, किन्तु तुम्बीफले स्थितम् ॥३०३॥ काकविष्ठासमुद्भूतस्तथा कृमिकुलाकुलः ।
पिप्पलः पूज्यते मूढैः कथमाम्रो न पूज्यते? ॥३०४॥
For Private And Personal Use Only