________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
समुच्चयः ।
यवनाश्वनरेश्वरः किला-त्मजहेतोनिमन्त्रितं जलम् । तृषितस्तु पपौ ततः परं, जठरं वृद्धिमियाय भूमुजः ॥२३॥ मिमिलुस्तनयस्य निर्गमे, सुरकोट्यो बहवः समाकुलाः । उदरं स विदार्य निर्गतः, सुरशक्त्या जनकश्च जीवितः ॥२४॥ परिपालयिता स्तनन्धयं, कतमस्तेषु सुरेषु कथ्यताम् । त्रिदशाधिपतिस्ततो जगौ, ननु मां धास्यति कोऽत्र सम्भ्रमः ॥२५॥ परिवृद्धिमुपागतः क्रमात् , स तु मां-धातृ इति प्रथां गतः ।
इदमप्यभिधीयते शठ-रपरैः प्रीतिपरैश्च मन्यते ॥२६॥ न स्थूलमुदरं जज्ञे, विश्वैरन्तःस्थितैर्ह रेः ।
एकेन बलिना स्थूलं, कयं जातं विमृश्यताम् ? ॥२७॥ पुत्रिका अप्यवध्याः स्युः, स्वकृता बालकैरपि ।
हरिस्तु नीतवानन्तं, कथं स्वाङ्गे धृतं बलिम् ? ॥२८॥ नरकादतिरिच्यतेतरां, जननीगर्भगतस्य वेदना। .
सहरिः किल तां च यातना-मवतारैर्दशभिर्विषोढवान् ॥२९॥ अथ कृष्णभवे किरीटिनो, रथिनः सारथितामुपेत्य च ।
वनखाण्डवदाहवासरे, स मुधा पापचयस्य भागभूत् ॥३०॥ धृतराष्ट्रजपाण्डुनन्मनो, रणकर्मण्यखिलेऽपि साक्षिणः।।
शबरस्य करोपघातिनः, सुगतिं जल्पत केन हेतुना ? ॥३१॥ प्रविधाय विधि जनार्दनं, सुगति कश्च निनाय दुर्गतेः ।
तटिनी त्रिदिवाध्वनोऽर्गलां, सुरभेः पुच्छमृतेऽतरत्कथम् ॥३२॥ यतस्तेनैवावसाने उक्तम्
चतुर्दशकोटिशत-वासराणां परेऽहनि । ....... मया रामभवे पाप-मका रि सुमहत् पुनः ॥३३॥
अकृतस्यागमो नास्ति, कृतनाशो न विद्यते । (अ) युध्यमानो हतो वाली, तस्येदं कर्मणः फलम् ॥३४॥
For Private And Personal Use Only