Book Title: Mitranand Mantri Charitram
Author(s): Vardhamansuri, Hiralal Hansraj
Publisher: Hiralal Hansraj
Catalog link: https://jainqq.org/explore/022766/1

JAIN EDUCATION INTERNATIONAL FOR PRIVATE AND PERSONAL USE ONLY
Page #1 -------------------------------------------------------------------------- ________________ zuka (मूल अने भाषांतर सहित) ( सने 1935 ) ॥ श्रीजिनाय नमः ॥ ॥ मित्रानंदमंत्रिचरित्रम् ॥ (कर्ता - श्रीवर्धमानसूरि) --: छपावी प्रसिद्ध करनारःपण्डित हीरालाल हंसराज - जामनगर. मुद्रक:- श्रीजैन भास्करोदय प्रिन्टिंग प्रेस. किंमत 0-8-0 (द्वितीयावृत्तिः) (वीरसंवत् 2461 ) Page #2 -------------------------------------------------------------------------- Page #3 -------------------------------------------------------------------------- ________________ >+ मित्रानंद ॥ श्रीजिनाय नमः ॥ + ॥shriimitraanNdcritrm|| EXA4% +Care (कर्ता-श्रीवर्धमानसूरि) भाषांतरकर्ता तथा छपावी प्रसिद्ध करनार-पण्डित श्रावक हीरालाल हंसराज (जामनगरवाला) AA -% कुव्यावृतीनां स्नानादेस्त्यागो ब्रह्मव्रतं tpH। आहुः शिक्षाव्रतमिदं तृतीयं पउस्स्धाभिध्म्॥1॥ अर्थः-कनिष्ट व्यापारोनो, तथा स्नान आदिकनो त्याग ब्रह्मचर्यव्रत, पालन, तथा तप, तेने पोषधनामनुं त्रीजु शिक्षाबत कहेलुं छे ॥ 1 ॥ तत्तु शुद्धोक्तचारित्रिव्रतवत्परिपाल्यते । अहोरात्रमथाशेषां रात्रि यावजितेन्द्रियैः ॥ 2 ॥ C4 Page #4 -------------------------------------------------------------------------- ________________ मित्रानंद C-% आ ॥ 2 ॥ NA- 5 % __ अर्थः-वळी ते पौषधव्रतने वर्णवेला शुद्ध दीक्षित मुनिना वतनीपेठे जितेंद्रियो एक रात्रिदिवस सुधी, अथवा समस्त रात्रि पर्यंत पाले छे. ॥ 2 ॥ भवोरगमदच्छेदे पौषवत्पौषधव्रतम् । आपत्तापभिदे मित्रानन्दमन्त्रिपरिव ॥ 3 ॥ अर्थ:-संसाररूपी सर्पना मदनो नाश करवामां पोषमास सरखं पौषधवत मित्रानंद नामना मंत्रीश्वरनी पेडे दुःखना संतापनो नाश करनारुं छे. ॥ 3 ॥ धर्मनिर्मलमत्यर्थमर्थविद्योति विद्यते । पुरं पुष्पपुरं पुष्पचापचापलपेशलम् ॥ 4 ॥ अर्थ:-ते मित्रानंदमंत्रिनुं उदाहरण नीचे प्रमाणे छे-धर्मथी निर्मल, अत्यंत द्रव्यना तेजवा , तथा कामदेवनी चपलताथी मनोहर लागतुं पुष्पपुर नामर्नु नगर छे । / 4 ॥ तत्र युद्धसुधासत्रममित्रवसुधाभृताम् । बभूव भूविभुर्भानुर्जितभानुः स्वतेजसा ॥ 5 ॥ अर्थ:-ते नगरमां शत्रुराजाओने युद्धरूपी अमृतनी दानशाला सरखो, तथा पोताना तेजथी मूर्यने पण जीतनारो भानुनामे । राजा हतो ॥ 5 ॥ मन्त्री तस्य धरित्रीन्दोमित्रानन्द इति shrutH। अजायत धियां पात्रं छात्रीकृतवृहस्पतिः ॥ 6 ॥ अर्थः-ते राजाने बुद्धिना भाजन सरखो, तथा शिष्यरूप कस्ल छे बृहस्पतिने जेणे, एवो मित्रानंद नामनो प्रख्यात मंत्री हतो. मध्येसदः कदाप्युच्चनरेन्द्रसचिवेन्द्रयोः । व्यवसायस्य पुण्यस्य प्र्तिस्स्त्थानेऽभ्व्त्क्लिः॥7॥ C- A3%- -- -% -% C4 E Page #5 -------------------------------------------------------------------------- ________________ मित्रानंद ॥ 3 ॥ अर्थ:- एक दिवसे मनमां ते राजा तथा मन्त्रीश्वरवच्चे उद्यमवाद तथा पुण्यवादना स्थापनाना संबंधमां क्लेश उत्पन्न थयो. ॥ 7 ॥ कुधाथ वसुधानाथः प्रोवाच सचिवं प्रति । व्यवसायः प्रमाणं न प्रमाणं पुण्यमेव चेत् ॥8॥ ततः स्वपुण्यमाहात्म्यात्त्वं पुण्यबलगर्वितः । गृहाण मम राज्यद्विमित्थं संवर्धिमत्सरः ॥ 9 ॥ अर्थ :- पछी ते राजाए क्रोधथी मंत्रीने कां के, जो उद्यम प्रमाणभूत न होय, अने पुण्यज प्रमाणभूत होय ॥ 8 ॥ तो पोताना पुण्यना माहात्म्यथी पुण्यना वलथी गर्विष्ट थयेलो तुं आरीते वृद्धि पातेला मत्सरवाळो थैने मारां राज्यनी समृद्धि lar3a ले ? ॥9॥ पुरीमध्याद्भवन्तमनुयास्यति । तत्कण्ठ (तृषितोऽसौ मत्खङ्गः पास्यति शोणितम् ॥ 10 ॥ अर्थ:- बळी जे कोइ नगरमांथी तारी पाछळ आवशे, तेना कंठमांथी मारी आ तरसी तलवार रुधिर पीशे ॥ 10 ॥ गच्छ तुच्छमते तूर्ण पूर्ण कुरु निजं वचः । गृहे न हन्त हन्तव्यमित एवान्यतो व्रज ॥ 11 ॥ अर्थ :- हे तुच्छबुद्धि ! तुं तुरत अहींथी चाल्यो जा ? अने तारी शरत पूरी कर ? वळी अरे! तारे हवे घेर पण न जर्बु, अहींथीज बीजे क्यांक चोल्यो जा? ॥ / 11 ॥ इति क्षितिपतेराज्ञां विज्ञाय सचिवाग्रणीः एकाक्येव दृढावेशोऽचलद्देशान्तरं प्रति । / 12 / / अर्थ:- प्रथमज करेल भूगमन तथा आपत्तिमते अद्भुत उद्यमवाळो तथा गिरींद्रनीपेठे उंचो, एवो ते मंत्री (पोताना) बन्ने पगोवडेज नगरमांथी निकळी चालवा लाग्यो । 12 ॥ पद्भ्यामेवादिभूचारविपद्भयामद्भुतोद्यमः । स निःससार नगरान्नगराज इवोन्नतः ॥ 13 ॥ % %% % % चरित्रं ॥ 3 ॥ Page #6 -------------------------------------------------------------------------- ________________ - %EOC+9 मित्रानंद अर्थः-अत्यंत पुण्यशाली एवा ते मंत्रीए चालतां थकां अत्यन्त थाकी जतां मध्याह्नकाले चंद्रनीपेठे क्रोडोगमे कलापोथी रचेलां । एक सरोवरने जोयुं ॥ 13 ॥ ॥ 4 ॥ गच्छन्नतुच्छपुण्योऽसौ श्रान्तो मध्यन्दिनेऽधिकम् । ददर्शन्दोरिव कलाकोटीभिर्घटितं स्र्ः॥14॥ अर्थः-चपल मोजांओरूपी हाथोना समूहवाळु जे तळाव, तृषातुरथयेला पाणीओने जाणे बोलाववामाटे होय नही! तेम भम. | राओना गंभीर नादवाळा, कमलोना मिषथी क्रोडगमे मुखोने धारण करतु हतुं ॥ 14 ॥ यल्लोललहरीहस्तगणं भृङ्गघनस्वनाः । आहातुं तृषितान्वक्त्रकोटीरब्जच्छलादधौ ॥ 15 ॥ HI अर्थः-ते तळावमां स्नानपान करीने पालपर वृक्षनी नीचे बेठेला ते मंत्रीए आगळ आकाशमाथी एकदम उतरेला (एक) पुरु- | छपने जीयो. ॥ 15 ॥ स कृतलानपानोऽत्र स्थितः पाल्यां तरोस्तले । नभसो रभसोत्तीर्णमपश्यत्पुरुषं पुर्ः॥16॥ MI अर्थ:-A मणि सन्ध्याकाळे तने वांछित सैन्य आपशे, अने पाछळथी पण तेने पूजवाथी ते घणी लक्ष्मी आपशे, ॥ 16 ॥ एम संध्यायां चिन्तितं सैन्यं दास्यत्येष मणिस्तव । पश्चादपि श्रियं भूरि पूरयिष्यति पूजित्ः॥17॥ कहीने शृं? शृं? एम बोलता, तथा अति आश्चर्य पामेला ते मन्त्रीना हाथमां चिंतामणि रत्न मूकीने ते दिव्यपुरुष आकाशमांगें । चाल्यो ग्यो.॥ 17 ॥ इत्युक्त्वा किं किमित्युक्तेरुचैश्चित्रस्य मन्त्रिणः । पाणौ चिन्तामणि मुक्त्वा स द्यां dinynrogmt॥18॥ -05 - - -- Page #7 -------------------------------------------------------------------------- ________________ मित्रानंद ॥ 5 ॥ अर्थः- पछी रोमांचित शरीरवाळो ते मंत्री कमलोवडे घणा वखतसुधी ते मणिने पूजीने, तथा पछी सैन्यनो समूह रचीने संध्या काळे (पोताना) नगर तरफ गयो. ॥ 18 ॥ अथाब्जैर्मणिमभ्यर्च्य रोमाञ्चितवपुश्चिरम् । विरचय्य चमूचक्रं सायं सोऽगात्पुरं प्रति ॥ 19 ॥ अर्थः- पछी ते मित्रानंदमंत्रीए हाथी, घोडा तथा रथोना समूह सहित डंकाओनी गर्जना करीने ते सैन्योथी ते नगरने । घायो ॥ 19 ॥ राजवाजिरथाभोगमग्न निस्वाननिस्वनः । तैर्बलैर्वलयामास मित्रानन्दोऽथ तत्पुरम् ॥ 20 ॥ अर्थः- आ नगरीने कोणे घेरो घाल्यो छे ? ए जाणवाने राजाए बातमीदारोने मोकल्या, तेओने जोइ मंत्रीए कहुं के, ॥20॥ कचकार पुरीरोधमिति बोधकृते नृपः । हरिकान्प्रेरयामास तान्प्रेक्ष्य स्चिवोऽब्र्वीत्॥21॥ अर्थः- अरे ! भुजाबलना गर्वथी नष्ट थयेल छे. घणा भाग्योना समूहनी उत्पत्ति जेनी एवा ते राजाने तमारे मारा कहेवाथी एम कहे के, ॥ 21 ॥ भुजागर्वपराभूतभूरिभाग्यभरोद्भवः । अये मद्वचसा वाच्यो भवद्भिरिति भूपतिः ॥ 22 ॥ अर्थ :- पुण्यथी प्राप्त थयेल छे, सैन्यनो समूह जेने एवो ते मित्रानंद आवी पहोंच्यो छे, अने तुं तो पोताना पराक्रमयी जगतने पण दबावनारो छे, माटे तेनी साथे लडवाने बहार आव ? / / 22 / / पुण्यात सैन्यसंदर्भो मित्रानन्दः समागमत् । विक्रमाक्रान्तविश्वोऽसि संप्रहतु बहिर्भव ॥ 23 ॥ चरित्रं ॥ 5 ॥ Page #8 -------------------------------------------------------------------------- ________________ मित्रानंद ॥ 6 ॥ अर्थ:- एम कहने, तथा तेओने शिरपात्र आपीने मंत्रिए मोकलेला ते बातमीदारोए पछी (त्यांथी) जैने राजाने सघळी खरेखरी हकीकत जणावी. ॥ 23 ॥ एवमाभाष्य संभूष्य प्रहिताः सचिवेन ते । गत्वा व्यज्ञपयन्राज्ञे सर्वमथ यथातथम् ॥ 24 ॥ अर्थः- पछी ते चतुर राजा शांत थर्3अने केटलाक माणसो सहित परवार्यो थको, मित्रानंद पोते रह्यो हतो, त्यां गयो ॥ 24 ॥ स्वस्थ भूयाथ भृजानिः कैश्चित्परिवृतो जनैः । कृती तत्र ययौ यत्र मित्रानन्दः स्वयं स्थितः ॥25॥ अर्थः- ते मंत्री आगळ राजाने जोइने उभो थयो, केमके सज्जनोनो फक्त नजरे देखवासुधीज इष्टजन प्रतेनो विरोध होय छे. अभ्युत्स्थौ तदा मन्त्री निर्माल्य नृपतिं पुरः । इष्टे हि दर्शनं यावद्विरोधो युज्यते सताम् ॥26॥ अर्थ :- पछी प्रणामपूर्वक (मंत्रीए ) राजाए सिंहासनपर बेसाडयो, त्यारे ते राजाए पण बलात्कारे पोताना अर्ध आसनपर ते । मंत्रीने बेसाडीने कां के ॥ 26 ॥ प्रणिपत्याथ पृथ्वीन्दुर्निष्कपीठे निवेशितः । बलादर्द्धासने स्वस्य सचिवं न्यस्य सोवदत् ॥27॥ अर्थः- शौर्य आदिकना उद्यमथी पण पुण्यज उत्तम छे, केमके पुण्यशालीओ पासे उद्यमवंतो नोकर थैने रहे छे, ॥ 27 ॥ वरेण्यं पुण्यमस्त्येव शौर्यादिव्यवसायतः । पुण्यभाजां हि जायन्ते किंकरा व्यवसायिनः ॥ 28 ॥ अर्थः- आ आखो सैन्यनो समूह (जे तमोने प्राप्त थयो ते खरेखर) तमारा पुण्यना उदयने सूचवनारो छे, के जेथी हुं तमारी पासे तमारो स्वामी छतां पण नोकर सरखो लागुं छु. ॥ 28 ॥ -- चरित्रं ॥ 6 ॥ Page #9 -------------------------------------------------------------------------- ________________ मित्रानंद 119 11 भवद्भाग्योदयः कश्चिदयमीदृक्चमूचयः । येनाहं तव भर्तापि भृत्यद्भवामि तेऽग्रतः ॥ 29 ॥ किं त्वसावियती भूतिर्बभूव भवतः कुतः । इत्युक्तो भूभुजा मन्त्री स्वचरित्रम चीक थत् ॥ 30 ॥ अर्थः- परंतु तमोने आ आटली समृद्धि क्यांथी प्राप्त थै एम राजाए पूछवाथी ते मंत्रीए पोतानुं वृत्तांत कही संभळाव्युं. 30 अथ विस्मयविस्मेर नेत्रपत्रजनेचितः । मित्रानन्देन सानन्दः पृथ्वीन्दुः प्राविशत्पुरम् ॥31॥ अर्थः- पछी आर्यथी विकस्वर थयेलां नेत्रोवाळा लोकोथी जोवाएला ते राजा आनंदधी ते मित्रानंद मंत्रीसहित नगमां दाखल थयो. ॥ 31 ॥ उपायैः फलितं श्रीभिर्मणिमाहात्म्यतोऽधिकम् । ववृधे च नरेन्द्रेण मन्त्रिगो मैत्र्यमद्भुतम् ॥32॥ अर्थ:- पछी ते मणिना प्रभावनी उद्यम अने लक्ष्मीथी अधिक फलद्रुप थयेली ते राजासानी मंत्रनी मित्राइ आश्चर्यकारक रीते वृद्धि पामवा लागी ॥ 32 ॥ कदापि भानुभूपेन सहोत्तंसितसंसदम् । आरादारामिकोऽभ्येल तं धर्मज्ञं व्यजिज्ञपत् ॥ 33 ॥ अर्थः- पछी एक दिवसे ते भानुराजासहित राजसभाने शोभावता एवा ते धर्मिष्ट मंत्रीनी पासे वनरक्षक मालीए तुरत आवीने कां के, ॥ 33 ॥ दिष्टया वर्धसे स्वामिनङ्गी धर्म इवागमत् । मुनिः सुमन्धरो नाम ज्ञानी लीलावनीं तव ॥ 34 ॥ अर्थ :- हे स्वामी ! आजे (हुं आपने ) आनंदथी वधामणी आधुं हुं के, देहधारी धर्मसरखा सुमंधर नामना ज्ञानीमुनि आपना ऐसानि पधार्या छे. ॥34॥ 6-%*-* चरित्रं 116 11 Page #10 -------------------------------------------------------------------------- ________________ मित्रानंद ॥ 8 ॥ RA% SUCH आ प्रीत्याथ तस्मै दत्वाङ्गभूषणानि क्षणेन स्ः। जगामारामजगतीं जगतीपतिना समम् ॥ 35 ॥ अर्थ:-तेज वखते आनंदथी तेने शरीरपरना आभूषणो आपीने क्षणवारमांज ते मित्रानंदमंत्री राजासहित ते बगीचानी । भूमिमां गयो. ॥ 3 ॥ - मुनि नेत्रामृतं नेत्ररापीय नृपमन्त्रिणौ । नत्वाथ न्यविशेतां तौ पातुं कर्णामृतं वचः ॥ 36 ॥ __ अर्थः-मछी ते राजा तथा मंत्री, नेत्रोने अमृतसमान एवा ते मुनिराजने नेत्रोवडे जोइने, तथा नमीने, कर्णोमां अमृत समान, एवी तेमनी वाणी सांभळवाने बेठा. ॥ 36 ॥ मुनीशं देशनान्तेऽथ पप्रच्छ पृथिवीप्तिः। धन्यस्य कथमस्यामन्विपत्कालेऽपि sNpdH॥37॥ अर्थः-पछी धर्मदेशनाने अंते राजाए ते मुनिराजने पूछ्यु के, आ भाग्यशाली मंत्रीने आपत्तिसमये पण संपदा केम प्राप्त थै? 37 / ___ अथाचष्ट मुनिः स्पष्टविभवा भुवि भाति पूः। धन्यभारच्युतेव द्यौः पद्मनेत्रेति vishrutaa॥38॥ ___ अर्थ:-त्यारे ते मुनिराजे कह के, प्रगट वैभवाळी, तथा भाग्यशालीओना भारथी जाणे नीचे आवी पडी होय नही ! एवी । देवलोकसरखी "पद्मनेत्रा' नामनी प्रसिद्ध नगरी पृथ्वीपर शोभे छे. ॥ 38 ॥ तत्रादित्य इति क्षमापस्तत्प्रसादास्पदं धनी । श्रेष्ठी सुदत्त इत्यासीजिनधर्मधुरन्धरः ॥ 39 ॥ अर्थ:-ते नगरीमां आदित्यनामनो राजा हतो, ते राजानी कृपाना स्थानरूप, तथा नैनधर्मीओमा अग्रेसर सुदत्तनामे धन। वान शेठ hato. ॥ 39 ॥ pdaa27|| 9 - --- CASSA-% CE Page #11 -------------------------------------------------------------------------- ________________ -%A5%A मित्रानंद चरित्रं ॥ 9 ॥ NEXUSIC% RE सोऽन्यदा पापरोगाणामौषधं पौषधं श्रितः । तस्थौ निशि निशान्तेऽसौ शान्तेन मनसा र्सात्॥40॥ अर्थः--एक दिवसे ते शेठे पापोरूपी रोगो मटाडवाने औषधसरखा रात्रिपौषधनो स्वीकार कर्यो, अने रात्रिने छेडे ते आनंदथी शांत चित्ते रह्यो. ॥ 40 ॥ तदा कश्चिदवस्वापविद्यावेदी तदोकसि । भूरिभीमपरीवारः माविशत्तस्कराग्रणीः ॥ 11 ॥ अर्थ:-ते वखते तेना घरमा अवस्वापिनी विद्या जाणनारो, तथा घणा भयंकर परीवारवाळो कोइक म्होटो चोर दाखल थयो.41 विद्या चौरस्मृता लोकं तत्रामृर्छयताखिलम् । सुदत्ते सा नमस्कारनन्नध्याने तु नास्फुरत् ॥ 42 ॥ ___अर्थः-पछी ते चोरे याद करेली विद्याए त्यांना सर्व लोकोने मूर्छित कर्या, परंतु नवकारमंत्रना ध्यानमा रहेला सुदत्तशेठपर ते विद्याए असर करी नही. ॥ 42 ॥ तं पश्यन्तमपश्यन्त एकान्तस्थं म्लिम्लुचाः। जगृहुस्तद्गृहद्रव्याण्यखिलानस्खलन्मुदः ॥ 43 ॥ अर्थः-एकांतमा रहेला, तथा जोता एवा ते शेठने नही जोता एवा ते चोरोए अत्यंत हर्षित थैने तेना घरमांथी सघळू द्रव्य ग्रहण कयु. ॥ 43 ॥ द्राग्भञ्जन्ति स्म मञ्जूषाः कपाटोघमपाटयन् । द्रव्याय स्पष्टयामासुरपी भूमिगृहाण्यपि ॥ 44 / / अर्थ-तेओ तुरत पेटीभो भांगवा लाग्या, कमाडोनोसमूह तोडी पाडवा लाग्या, तथा द्रव्य मेळवावा माटे भोयरांभो पण । खोलवा लाग्या. ॥ 44 ॥ - - ER SCREGC Page #12 -------------------------------------------------------------------------- ________________ OM चरित्रं मित्रानंद ॥ 10 ॥ अहो महात्मनस्तस्य धर्मावष्टम्भयन्त्रितम् । जातेऽप्युत्पातजातेऽस्मिन्न ध्यानाचलितं मनः । / 45 ॥ ___ अर्थ:-अहो! आवो सघळो उत्पात थया छतां पण ते महात्मानुं धर्मना आलंबनमा आसक्त थयेलं मन ध्यानथी चलायमान थयु नही, ॥ 45 ॥ अमागतेष्वथागत्य गृहत्सु धनपद्धतीः । तेषु यातेषु च ध्यानभेदोऽभूत्तस्य न कचित् ॥ 46 ॥ __अर्थ:-वळी ते चोरोना आव्या पहेलां, आवीने धनश्रेणी लेतां, तथा ते लेइने गयाबाद पण ते शेठना ध्यानमा कोइपण रीते भंगाण थयु नही ॥ 46 ॥ जने शोचत्यथोनिद्रे धननाशं निशात्यये । व्यलसदिनकृत्येषु श्रेष्ठी पारित्पउस्स्ध्ः॥47॥ अर्थः-पछी रात्री वीत्याबाद जागेलां (घरना) माणसो द्रव्यना नाश माटे शोक करवा लाग्या, त्यारे ते शेठ तो पौषधपारीने [पोताना] नित्यकार्योमा जोडाइ गया. ॥ 47 ॥ क्रमादर्जयतो भाग्यभङ्गीसङ्गीकृतात्मनः । धनधोरणयस्तस्य भूर्योऽप्य्भ्व्न्पुन्ः॥48॥ अर्थ:-भाग्योनी श्रेणिमा जोडेलो छे आत्मा जेणे, एवा ते शेठने अनुक्रमे व्यापार करता थकां फरीने पाछी घणी धननी । श्रेणिओ प्राप्त थै. ॥ 48 ॥ स कदाचिदवस्वापविद्याविचौरचक्रराट् । एकं तल्लोप्तो हारं विक्रेतु प्राप तां पुरीम् ॥ 49 ॥ अर्थः-पछी एक दिवसे अवस्वापिनी विद्याने जाणनारो ते चोरशिरोमणि ते चोरेली वस्तुओमाथी एक हार वेचवामाटे ते SHARERA-2 OMOM%%E | अ क्रमादळमनो भाग्यमल्लीसची कत्तात्मनः, धमाधोरणायमस्तस्यु भयोपप्पभवन्तनः ॥ ॥ पाली पणी धननी -+KAR.. Page #13 -------------------------------------------------------------------------- ________________ - F मित्रानंद ॥ 11 ॥ ओर् नगरीमा आयो. ॥ 49 ॥ तं हारं श्रेष्टिनस्तस्य वणिक्पुत्रो धनाभिधः । उपलक्ष्यार्पयामास तलारक्षाय तस्करम् ॥ 50 ॥ अर्थः-त्यारे धननामना एक वणिक्पुत्रे (वाणोतरे) शेठनो ते हार ओळखीने ते चोरने कोटवाळने सौंपी दीघो, ॥ 50 ॥ तविज्ञाय दूतं गत्वा श्रेष्ठी तत्र कृपामयः । स्वं वणिक्पुत्रमाक्षिप्य तलारक्षमदोऽवदत् ॥ 51 ॥ अर्थः-ते हकीकत जाणीने ते दयालु शेठे तुरत त्यां जैने, तथा पोताना ते वाणोतरने धमकावीने, कोटवाळने एम कयु के,॥21 धनोऽयं नव जानाति चौरव्यतिकरात्पुरा । अस्मै महात्मने मूल्यान्मया हारोऽयमर्पितः । / 52 ॥ अर्थः-A धनने कै खबरज नथी, केमके चोरी थया पहेलांज में आ महात्माने आ हार किम्मत लेइ वेचातो आप्यो छे.॥52॥ तदयं मुच्यतां मास्मिन्नुच्यतां चौर्यदुर्यशः । रोहिणीयोगमात्राकि स्यात्कलङ्कीन्दुबद्रविः ॥ 53 / / ___ अर्थः-माटे आने छोडीद्यो? अने तेनापते चोरीनो अपजश न बोलो? केमके फक्त रोहिणीना योगथी मूर्य शं चंद्रनीपेठे । कलंकीत थै शके? ॥ 53 ॥ द्वादशवतधर्तायं नासत्यं वदतीयथ । सुदत्तवचसामुश्चत्तलारक्षो मलिम्लुचम् ॥ 54 ॥ अर्थः-हवे बार व्रतो धारण करनारो आ सुदत्त जूठं बोले नही, एम विचारी ते मुदत्तना वचनथी कोटवाळे ते चोरने छोडीमेल्या. / असत्यमपि तत्सत्यं यत्प्राणिहितमित्यसौ । असत्ययापि वाचामुं श्रेष्ठी चौरम मुमुचत् ॥ 55 ॥ अर्थः-असत्य छतां पण जे पाणिओने हितकारी छे ते सत्य छे, एम विचारी असत्य वचनथी पण शेठे ते चोरने छोडाव्यो. - अ Page #14 -------------------------------------------------------------------------- ________________ मित्रानंद ME चरित्रं ॥ 12 ॥ ॥ 12 // ROCar% % श्रेष्ठी तं भोजयित्वा च वरे दत्त्वा च चीवरे । नाकृत्येषु मतिः कृत्येत्युक्त्वा च प्राहिन्नोत्कृती॥56॥ अर्थः-वळी ते चतुर शेठे तेने भोजन करावीने, तथा वे उत्तम वस्त्रो आपीने, (हवे पछी) अकार्यों करवामां बुद्धि करवी नही एम कही रवाना कर्यो. ॥ 56 ॥ श्रेष्ठीन्दोरुपकारेण शिक्षया च द्रवन्मनाः । किं स्थाद कृत्यमित्येष विज्ञातुं धारयन्धियम् । / 57 ॥ निर्यन्पुरावहिर्भागभूमौ शुभ्रप्रभाभिधम् । धर्मोपदेशान्ददतं मुनिराजमलोकत । / 58 ॥ ____ अर्थ:--ते उत्तम शेठे करेला उपकारथी, तथा तेमनी शिखामणथी कोमल हृदयवाळा थएला ते चोरे " अकार्य शं होय? " ए जाणवाने बुद्धि धारण करतां थकां, ॥ 57 ॥ नगरमाथी निकळीने बहारनी भूमिना भागमा धर्मनो उपदेश देता शुभ्रमभनामना मुनिराजने जोया. ॥ 58 ॥ श्रुत्वा तद्देशनां ज्ञातकृत्याकृत्यविवेचनः । मुनीन्दोस्तस्य पादान्ते दीक्षा दक्षोऽयमग्रहीत् ॥ 19 ॥ अर्थः-तेमनो उपदेश सांभळीने जाणेल छे कार्य आकार्यनो विवेक जेणे एवा ते चतुर चोरे ते मुनिराजनी पासे दीक्षा लीधी. 50/ चारित्रं शुद्धमासेव्य सौऽधर्मोसै सुरोऽभवत् । सुदत्तस्तु विपद्यायमभवत्सचिवस्तव ॥ 6 ॥ अर्थ:-पछी ते शुद्ध चारित्र पाळीने सौधर्म देवलोकमां देव थयो, अने ते सुदत्त पण मरण पामीने आ तारो मंत्री थयो. ॥ 6 ॥ संपत्सु ह्रियमाणासु यदभन न पौषधम् । पदे पदे तदत्रायं विचित्राः प्राप sNpdH॥11॥ अर्थः-संपत्ति चोराया छतां पण (तेणे) पौषधव्रत भाग्युं नही, तेथी अहीं पगले पगले ते विविध प्रकारनी संपदा पाम्यो.॥31॥ DHARRRIGANGANA % % % % Page #15 -------------------------------------------------------------------------- ________________ %%AA चरित्रं ॥ 13 ॥ आ मित्रानंद स तु चौरः सुरीभूतः स्मरन्नुपकृतीः कृती। चिन्तार्ताय ददौ रत्नं प्रस्तावं प्राप्य मन्त्रिणे ॥ 62 / / अर्थ-देवभव पामेला ते कृतज्ञ चोरे पण उपकारने याद करीने प्रसंग मेळवी आ चिंतातुर थयेला मंत्रीने रत्न आप्यु. ॥ 62| ॥ 13 ॥ प्रभो द्रक्ष्यति त मन्त्रीत्युक्ते राज्ञा मुनिर्जगो । मन्त्रिणो जीवितान्ते तदर्शनं भावि मुक्तये ॥ 63 ॥ अर्थ:-हे भगवन् ! ते देवने मंत्री शु जोइ शकशे? एम राजाए कहेबाथी ते मुनिए कहूं के मंत्रिना जीवने अंते मोक्ष मेळववामां साधनरूप ते देवनुं तेने दर्शन थशे. ॥ 63 ॥ यतो नन्दीश्वरे देवानन्तुमस्याभिलाषिणः । समयज्ञसुरानीतविमानस्थस्य गच्छतः ॥ 64 ॥ शुद्धध्यानलयस्यान्तकृतकेवलितायुजः । लवणाब्धेरुपर्येवं मुक्तिभूप भविष्यति । / 65 / / अर्थ:-हे राजन् ! केमके नंदीश्वर द्वीपमा रहेली (तीर्थकरमभुओनी शाश्वती प्रतिमाओने) वांदवानी इच्छावाळा, तथा समयने जाणनारा ते देवे लावेलां विमानमां बेसीने जता, ॥ 64 ॥ अने निर्मल ध्यानमा रहेला, तथा अंतकृत केवलिपणुं पामेला आ मंत्रीनो लवणसमुद्र उपरज मोक्ष धशे. ॥ 65 ॥ इत्याकर्ण्य मुनेर्वाचमुदश्चद्धर्मबुद्धयः । सर्वेऽप्युर्वीश्वराधास्ते सानन्दा म्न्दिर्न्न्य्गुः॥66॥ अर्थः-एरीतनी मुनिनी वाणी सांभळीने प्रगट थयेली धर्मबुद्धिवाळा, राजाभादिक तेश्रो सघळा आनंद सहित [पोतपोताने] 4 स्थानके गया. ॥ 66 ॥ एवं प्राकपुण्यपूर्णद्विमित्रानन्दनिदर्शनात् । भजन्तु भवपेषाय पौषधे सुधियो धियम् ॥ 67 ॥ IRCar-OMOMOM---- आ -NA%AE% Page #16 -------------------------------------------------------------------------- ________________ मित्रानंद चरित्रं ॥ 14 ॥ PRECirmi ___ अर्थः-रीते पूर्व करेला पुण्यथी मळेली समृद्धिवाळा मित्रानंद मंत्रिना उदाहरणथी उत्तम बुद्धिवानोए संसारनुं छेदन करवा। माटे पौषध व्रतमा बुद्धिने धारण करवी. ॥ 67 ॥ इति पौषधव्रतविचारे मित्रान्न्द्क्था.॥ एरीते पौषत्रतविचार उपर मित्रानंदनी कथा कही. ॥ 14 ॥ आ चरित्र श्रीवर्धमानमूरिए रचेला वासुपूज्यचरित्रमाथी ओधरीने तेनुं गुजराती भाषांतर करी छपावी प्रसिद्ध करेल छे. r ए अर्थः-एरीतनी राजानी आज्ञा जाणीने ते मंत्रीश्वर पण अत्यंत आवेशमा आवीने एकलोज परदेशाते चाली निकळ्यो. ॥ 12 ॥ आ चरित्रमा पृष्ट 3 मां श्लोक 12नो अर्थ रहीजतां नीचे प्रमाणे वांचवी अने 12 श्लोकनो जे अर्थ छापेल छे ते 13मा । श्लोकनो समजवो एम अनुक्रम 29 श्लोक सुधी समजवो पाना 6 सुधी फेर छपायेल छे. त्यार पछी बराबर che. Page #17 -------------------------------------------------------------------------- Page #18 -------------------------------------------------------------------------- ________________ PISICII DUCISIONSCIOHOISISIDICISICI eget PISICIOSICICIS shaaraannaashaaddaa! PSICHO" SIC iti श्रीमित्रानंदमंत्रिचरित्रं समाप्तम् 6 . Forfirifichi... . . . .picFififififf.c.68.. .G. . ..69.16.6.66.66.66. 6 GF.G.68.6 GIMUSICIANCICICNSIGIONOCIDIOUSIC!