________________
मित्रानंद
ME
चरित्रं
॥१२॥
॥१२॥
ROCar%
%
श्रेष्ठी तं भोजयित्वा च वरे दत्त्वा च चीवरे । नाकृत्येषु मतिः कृत्येत्युक्त्वा च प्राहिणोत्कृती॥५६॥ अर्थः-वळी ते चतुर शेठे तेने भोजन करावीने, तथा वे उत्तम वस्त्रो आपीने, (हवे पछी) अकार्यों करवामां बुद्धि करवी नही एम कही रवाना कर्यो. ॥५६॥
श्रेष्ठीन्दोरुपकारेण शिक्षया च द्रवन्मनाः । किं स्थाद कृत्यमित्येष विज्ञातुं धारयन्धियम् ।। ५७ ॥
निर्यन्पुरावहिर्भागभूमौ शुभ्रप्रभाभिधम् । धर्मोपदेशान्ददतं मुनिराजमलोकत ।। ५८ ॥ ____ अर्थ:--ते उत्तम शेठे करेला उपकारथी, तथा तेमनी शिखामणथी कोमल हृदयवाळा थएला ते चोरे " अकार्य शं होय? " ए जाणवाने बुद्धि धारण करतां थकां, ॥५७ ॥ नगरमाथी निकळीने बहारनी भूमिना भागमा धर्मनो उपदेश देता शुभ्रमभनामना मुनिराजने जोया. ॥५८॥
श्रुत्वा तद्देशनां ज्ञातकृत्याकृत्यविवेचनः । मुनीन्दोस्तस्य पादान्ते दीक्षा दक्षोऽयमग्रहीत् ॥१९॥ अर्थः-तेमनो उपदेश सांभळीने जाणेल छे कार्य आकार्यनो विवेक जेणे एवा ते चतुर चोरे ते मुनिराजनी पासे दीक्षा लीधी. ५०/
चारित्रं शुद्धमासेव्य सौऽधर्मोसै सुरोऽभवत् । सुदत्तस्तु विपद्यायमभवत्सचिवस्तव ॥ ६ ॥ अर्थ:-पछी ते शुद्ध चारित्र पाळीने सौधर्म देवलोकमां देव थयो, अने ते सुदत्त पण मरण पामीने आ तारो मंत्री थयो. ॥६॥
संपत्सु ह्रियमाणासु यदभन न पौषधम् । पदे पदे तदत्रायं विचित्राः प्राप संपदः॥११॥ अर्थः-संपत्ति चोराया छतां पण (तेणे) पौषधव्रत भाग्युं नही, तेथी अहीं पगले पगले ते विविध प्रकारनी संपदा पाम्यो.॥३१॥
DHARRRIGANGANA
%
%
%
%