________________
- F
मित्रानंद
॥११॥
or
नगरीमा आयो. ॥४९॥
तं हारं श्रेष्टिनस्तस्य वणिक्पुत्रो धनाभिधः । उपलक्ष्यार्पयामास तलारक्षाय तस्करम् ॥५०॥ अर्थः-त्यारे धननामना एक वणिक्पुत्रे (वाणोतरे) शेठनो ते हार ओळखीने ते चोरने कोटवाळने सौंपी दीघो, ॥५०॥
तविज्ञाय दूतं गत्वा श्रेष्ठी तत्र कृपामयः । स्वं वणिक्पुत्रमाक्षिप्य तलारक्षमदोऽवदत् ॥५१॥ अर्थः-ते हकीकत जाणीने ते दयालु शेठे तुरत त्यां जइने, तथा पोताना ते वाणोतरने धमकावीने, कोटवाळने एम कयु के,॥२१
धनोऽयं नव जानाति चौरव्यतिकरात्पुरा । अस्मै महात्मने मूल्यान्मया हारोऽयमर्पितः ।। ५२ ॥ अर्थः-आ धनने कइ खबरज नथी, केमके चोरी थया पहेलांज में आ महात्माने आ हार किम्मत लेइ वेचातो आप्यो छे.॥५२।।
तदयं मुच्यतां मास्मिन्नुच्यतां चौर्यदुर्यशः । रोहिणीयोगमात्राकि स्यात्कलङ्कीन्दुबद्रविः ॥ ५३ ।। ___ अर्थः-माटे आने छोडीद्यो? अने तेनापते चोरीनो अपजश न बोलो? केमके फक्त रोहिणीना योगथी मूर्य शं चंद्रनीपेठे | कलंकीत थइ शके? ॥५३॥
द्वादशवतधर्तायं नासत्यं वदतीयथ । सुदत्तवचसामुश्चत्तलारक्षो मलिम्लुचम् ॥ ५४॥ अर्थः-हवे बार व्रतो धारण करनारो आ सुदत्त जूठं बोले नही, एम विचारी ते मुदत्तना वचनथी कोटवाळे ते चोरने छोडीमेल्या. ।
असत्यमपि तत्सत्यं यत्प्राणिहितमित्यसौ । असत्ययापि वाचामुं श्रेष्ठी चौरम मुमुचत् ॥ ५५ ॥ अर्थः-असत्य छतां पण जे पाणिओने हितकारी छे ते सत्य छे, एम विचारी असत्य वचनथी पण शेठे ते चोरने छोडाव्यो.
-
a