________________
%%AA
चरित्रं
॥१३॥
A
मित्रानंद
स तु चौरः सुरीभूतः स्मरन्नुपकृतीः कृती। चिन्तार्ताय ददौ रत्नं प्रस्तावं प्राप्य मन्त्रिणे ॥६२।।
अर्थ-देवभव पामेला ते कृतज्ञ चोरे पण उपकारने याद करीने प्रसंग मेळवी आ चिंतातुर थयेला मंत्रीने रत्न आप्यु. ॥६२| ॥१३॥
प्रभो द्रक्ष्यति त मन्त्रीत्युक्ते राज्ञा मुनिर्जगो । मन्त्रिणो जीवितान्ते तदर्शनं भावि मुक्तये ॥६३॥ अर्थ:-हे भगवन् ! ते देवने मंत्री शु जोइ शकशे? एम राजाए कहेबाथी ते मुनिए कहूं के मंत्रिना जीवने अंते मोक्ष मेळववामां साधनरूप ते देवनुं तेने दर्शन थशे. ॥६३॥
यतो नन्दीश्वरे देवानन्तुमस्याभिलाषिणः । समयज्ञसुरानीतविमानस्थस्य गच्छतः ॥ ६४ ॥
शुद्धध्यानलयस्यान्तकृतकेवलितायुजः । लवणाब्धेरुपर्येवं मुक्तिभूप भविष्यति ।। ६५ ।। अर्थ:-हे राजन् ! केमके नंदीश्वर द्वीपमा रहेली (तीर्थकरमभुओनी शाश्वती प्रतिमाओने) वांदवानी इच्छावाळा, तथा समयने जाणनारा ते देवे लावेलां विमानमां बेसीने जता, ॥ ६४ ॥ अने निर्मल ध्यानमा रहेला, तथा अंतकृत केवलिपणुं पामेला आ मंत्रीनो लवणसमुद्र उपरज मोक्ष धशे. ॥६५॥
इत्याकर्ण्य मुनेर्वाचमुदश्चद्धर्मबुद्धयः । सर्वेऽप्युर्वीश्वराधास्ते सानन्दा मन्दिरण्यगुः॥६६॥
अर्थः-एरीतनी मुनिनी वाणी सांभळीने प्रगट थयेली धर्मबुद्धिवाळा, राजाभादिक तेश्रो सघळा आनंद सहित [पोतपोताने] ४ स्थानके गया. ॥६६॥
एवं प्राकपुण्यपूर्णद्विमित्रानन्दनिदर्शनात् । भजन्तु भवपेषाय पौषधे सुधियो धियम् ॥ ६७ ॥
IRCar-ॐॐॐ----
A
-NA%AE%