________________
मित्रानंद
C-%
A
॥२॥
NA-
5
%
__ अर्थः-वळी ते पौषधव्रतने वर्णवेला शुद्ध दीक्षित मुनिना वतनीपेठे जितेंद्रियो एक रात्रिदिवस सुधी, अथवा समस्त रात्रि पर्यंत पाले छे. ॥२॥
भवोरगमदच्छेदे पौषवत्पौषधव्रतम् । आपत्तापभिदे मित्रानन्दमन्त्रिपरिव ॥३॥ अर्थ:-संसाररूपी सर्पना मदनो नाश करवामां पोषमास सरखं पौषधवत मित्रानंद नामना मंत्रीश्वरनी पेडे दुःखना संतापनो नाश करनारुं छे. ॥३॥
धर्मनिर्मलमत्यर्थमर्थविद्योति विद्यते । पुरं पुष्पपुरं पुष्पचापचापलपेशलम् ॥ ४ ॥ अर्थ:-ते मित्रानंदमंत्रिनुं उदाहरण नीचे प्रमाणे छे-धर्मथी निर्मल, अत्यंत द्रव्यना तेजवा , तथा कामदेवनी चपलताथी मनोहर लागतुं पुष्पपुर नामर्नु नगर छे ।। ४ ॥
तत्र युद्धसुधासत्रममित्रवसुधाभृताम् । बभूव भूविभुर्भानुर्जितभानुः स्वतेजसा ॥५॥ अर्थ:-ते नगरमां शत्रुराजाओने युद्धरूपी अमृतनी दानशाला सरखो, तथा पोताना तेजथी मूर्यने पण जीतनारो भानुनामे | राजा हतो ॥ ५॥
मन्त्री तस्य धरित्रीन्दोमित्रानन्द इति श्रुतः। अजायत धियां पात्रं छात्रीकृतवृहस्पतिः ॥६॥ अर्थः-ते राजाने बुद्धिना भाजन सरखो, तथा शिष्यरूप कस्ल छे बृहस्पतिने जेणे, एवो मित्रानंद नामनो प्रख्यात मंत्री हतो.
मध्येसदः कदाप्युच्चनरेन्द्रसचिवेन्द्रयोः । व्यवसायस्य पुण्यस्य प्रतिष्ठानेऽभवत्कलिः॥७॥
C-
A3%-
--
-%
-%
C4
E