Book Title: Agam Sutra Satik 29 Sanstarak PainngSutra 06
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan
Catalog link: https://jainqq.org/explore/003363/1

JAIN EDUCATION INTERNATIONAL FOR PRIVATE AND PERSONAL USE ONLY
Page #1 -------------------------------------------------------------------------- ________________ नमो नमो निम्मल दंसणस्स आगमसुनाण (सटीक) भाग:-१४ :संशोधक सम्पादकश्च: मुनि दीपरतनानागार Page #2 -------------------------------------------------------------------------- ________________ बालब्रह्मचारी श्री नेमिनाथाय नमः नमो नमो निम्मल दंसणस्स श्री आनंद-क्षमा-ललित-सुशील सुधर्मसागर गुरुभ्योनमः आगम सुत्ताणि (सटीक) भा । भाग:-१४ निरयावलिकाउपाङ्गसूत्र, कल्पवतंसिकाउपाङ्गसूत्रं, पुष्पिकाउपाङ्गसूत्रं, पुष्पचूलिकाउपासूत्रं, वृष्णिदशाउपाङ्गसूत्रं .. चतुःशरणप्रकीर्णकसूत्र, आतुरप्रत्याख्यानप्रकीर्णकसूत्रं, महाप्रत्याख्यानप्रकीर्णकसूत्र, भक्तपरिज्ञा प्रकीर्णकसूत्रं तंदुलवैचारिकप्रकीर्णकसूत्र, संस्तारकप्रकीर्णकसूत्रं गच्छाचारप्रकीर्णकसूत्रं, गणिविद्याप्रकीर्णकसूत्रं . देवेन्द्रस्तवप्रकीर्णकसूत्रं, मरमसमाधिप्रकीर्णकसूत्रं ___- संशोधकः सम्पादकश्चः : मुनि दीपरत्नसागर ता. १४/४/२००० रविवार २०५६ चैत्र सुद ११ ४५. आगम सुत्ताणि-सटीक मूल्य रू.११०००/卐 आगम श्रुत प्रकाशन ॥ ------- संपर्क स्थल :"आगम आराधना केन्द्र'' शीतलनाथ सोसायटी विभाग-१, फ्लेट नं-१३, ४-थी मंझिल, व्हायसेन्टर, खानपुर, . अहमदाबाद (गुजरात) Page #3 -------------------------------------------------------------------------- ________________ विषयानुक्रम आगमाः-१९.....३३ विषयानुक्रमः विषयः | पृष्ठाङ्कः मूलाङ्कः विषयः पृष्ठाङ्कः । २६ २ ४८ ४८ |१९| नियावलिकाउपाङ्गसूत्रस्य विषयानुक्रमः | [१-१९ / अध्ययन-१ कालः | ५ | -२१ | अध्ययनानि-३......१० | २० | अध्ययनं-२ सुकालः | २६ | | कृष्णः, सुकृष्णः इत्यादि |२०| कल्पवतंसिकाउपाङ्गसूत्रस्य विषयानुक्रमः | अध्ययनं-१ पद्मः २७| ३-५ | अध्ययनानि-३.....१० अध्ययन-२ महापद्मः | २८ । भद्रः, समुद्रः इत्यादि २१ पुष्पिकाउपाङ्गसूत्रस्य विषयानुक्रमः १-३ | अध्ययनं-१ चन्द्रः ३० -९ | अध्ययनं-५ पूर्णभद्रः -४| अध्ययनं-२ सूर्यः ३२ | -१० | अध्ययनं-६ माणिभद्रः -७ अध्ययन-३ शुक्रः ३२ -११ अध्ययनानि-७......१० अध्ययन-४ बहुपुत्रिका | । ४० | दत्तः, शिवः इत्यादि | २२ पुष्पचूलिकाउपाङ्गसूत्रस्य विषयानुक्रमः | | अध्ययन-१ भूता ५० ३ अध्ययनानि-२.....१० |२३| वृष्णिदशाउपाङ्गसूत्रस्य विषयानुक्रमः | | १-३ | अध्ययन-१ निषदः ५३ | ४-५ अध्ययनानि-२.....१२ |२४| चतुःशरणप्रकीणर्कसूत्रस्य विषयानुक्रमः | | १-७ | आवश्यक-अधिकारः । ५८ | -५४ | दुष्कृतगर्दा | मंगल-आदिः | ६० | १८ | सुकृत-अनुमोदना । -४८ | चतुःशरण ६१ | -६३ | उपसहार: ४९ १-३॥ ५२ । ५७ ५७ - - - ७४ S'S ७८ २५ आतुरप्रत्याख्यानप्रकीर्णकसूत्रस्य विषयानुक्रमः १-१० | प्रथमा-प्ररुपणा | ७९ | .४५ | असमाधिमरणं -३३ प्रतिक्रमणादि आलोचना । ८१ | -७१ | पंडितमरण एवं -३६ | आलोचनादायकः-ग्राहकः । ८६ | आराधनादिः - lonal Page #4 -------------------------------------------------------------------------- ________________ विषयानुक्रमः मूलाङ्कः विषयः पृष्ठाङ्कः मूलाङ्कः विषयः २६ | महाप्रत्याख्यानप्रकीर्णकसूत्रस्य विषयानुक्रमः ९३ ९३ ९४ १-२ मङ्गलं -७ व्युत्सर्जन, क्षमापनादि -१२ निन्दा गर्हा आदि -99 १-४ मङ्गल, ज्ञानमहत्ता -19 -१७ - ३६ - १४२ २७ भक्तपरिज्ञा प्रकीर्णकसूत्रस्य विषयानुक्रमः ११० - २३ आलोचना प्रायश्चित् ११० - ३३ व्रत- सामायिक-आरोपणं १११६ - १७३ आचरणा, क्षमापना आदि शाश्वत अशाश्वत सुखं मरण भेदानि २८ १- ३ मङ्गलं - द्वाराणि -७ गर्भः प्रकरणं -५७ जीवस्यदशदशा -६४ धर्मोपदेश एवं फलं तन्दुलवैचारिकप्रकीर्णकसूत्रस्य विषयानुक्रमः -७४ देहसंहननं - आहारादि काल-प्रमाणं अनित्य, अशुचित्वादि उपदेशः, उपसंहारः १३१ १३३ - ९५ १३४ - ११६ १५० - १६१ २९ संस्तारकप्रकीर्णकसूत्रस्य विषयानुक्रमः १९५ -८८ संस्तारकस्य ध्ष्टान्ताः १९८१-१३३ भावना १- ३० मङ्गलं, संस्तारकगुणाः - ५५ संस्तारकस्वरूपं, लाभ भावना मिथ्यात्वत्याग, आलोचनादि विविधं धर्मोपदेशादि ३० गच्छाचारप्रकीर्णकसूत्रस्य विषयानुक्रमः १-२ | मङ्गलं - आदि -६ गच्छे वसमानस्य गुणाः -४० आचार्यस्वरूपं १- ३ प्रथमं द्वारं-दिवसं -१० द्वितीयंद्वारं तिथि: २०९ - १०६ गुरुस्वरूप २१० - १३४ आर्यास्वरूपं २१० - १३७ उपसंहारः ३१ | गणिविद्याप्रकीर्णकसूत्रस्य विषयानुक्रमः २५९ -५८ षष्ठंद्वारं-मुहूर्तं २५९ -६३ सप्तमद्वारं- शकुनबल २६० -७१ अष्टमंद्वारं लग्नः २६४ -८४ नवमंद्वारं निमितबलं २६४ -८५ उपसंहारः -४१तृतीयंद्वारं- नक्षत्रः -४६ चतुर्थद्वारं करणं -४८ पञ्चमंद्वारं ग्रहः ३ पृष्ठाङ्कः ९४ ९५ ९७ १११ ११३ ११४ १६० १६५ १७६ १९४ २०१ २०५ २२३ २४६ २५६ २६४ २६६ २६६ २६७ २६९ Page #5 -------------------------------------------------------------------------- ________________ विषयानुक्रमः मूलाङ्कः विषयः पृष्टाङ्कः मूलाङ्क: विषयः पृष्टाङ्कः | देवेन्द्रस्तवप्रकीर्णकसूत्रस्य विषयानुक्रमः १.१५ | मङ्गलं, देवेन्द्रपृच्छा |२७० | २७३ | वैमानिक अधिकारः -६६ | भवनपति अधिकारः २७१ /-३०२ | इसिप्रभापृथ्वि एवं -८० | वाणव्यन्तर अधिकार: २७७ सिद्धाधिकारः | -१६१/ ज्योतिष्क-अधिकार: |२७९/-३०७ | जिनऋध्धिः , उपसंहारः ३०१ । ३०५ मरणसमाधिप्रकीर्णकसूत्रस्य विषयानुक्रमः | ३१६ ३५४ १-१० | मरणविधिः आरम्भः -८३ | आराधना, मरणस्वरूपं -९२ / आचार्यस्य गुणाः |-१२६ | आलोचनावर्णनं -१२८ तपमः भेदाः |-१५७ | ज्ञानादि गुण वर्णनं -१७४ | आत्मनः शुद्धि |-२०७१ संलेखना ३०६२५७/आतुरप्रत्याख्यानादि | ३०७-२६६ पञ्चमहाव्रतस्यरक्षा ३१६-४१२ | आराधना, उपदेश आदिः ३१७) -५२५ विविध उदाहरणादि ३२०/-५५० | मरणभेदानि निरुपण ३२१/-५६९ / आराधना-अनुचिंतन ३२३/-६३९ | द्वादश-भावना ३२६ |-६६४ | पण्डितमरणं, उपसंहारः । ३७० ३७२ ३८० - - - । - भागः-१४ आगमाः-१९.....३३ पर्यन्ताः - निरयावलिकादिउपाङ्गपञ्चक - ___- दशप्रकिर्णकानि - Page #6 -------------------------------------------------------------------------- ________________ આર્થિક અનુદાતા, -પ.પૂ. માલવભુષણ તપસ્વી આચાર્યદેવ શ્રી નવરત્નસાગર સૂરીશ્વરજી મ.સા.ની પ્રેરણાથી શ્રી લાલભાઈ દેવચંદ શાહ તરફથી - નકલ એક. પ.પૂ. સરળ સ્વભાવી-શ્રીમદ્ ભગવતીસૂત્ર વ્યાખ્યાન પટુ આચાર્યદેવ શ્રી નારદેવસાગરસૂરીશ્વરજી મ.સા. તથા પૂજ્યશ્રીના શિષ્યરત્ન તપસ્વી ગણિવર્યશ્રી ચંદ્રકીર્તિસાગરજી મ.સા.ની પ્રેરણાથી શ્રી પુરુષાદાનીય પાર્શ્વનાથ જે. મૂર્તિ. જૈન સંઘ, દેવકીનંદન સોસાયટી, અમદાવાદ તરફથી નકલ એક. પ.પૂ. શાસન પ્રભાવક ક્રિયારાગી આચાર્યદેવશ્રી વિજય કચકચંદ્ર | સૂરીશ્વરજી મ.સા.ની પ્રેરણાથી એક સગૃહસ્થ તરફથી નકલ એક. પ.પૂ. સાહિત્યપ્રેમી મુનિરાજ શ્રી સર્વોદય સાગરજી મ.સા.ની પ્રેરણાથી-“અચલગચ્છાધિપતિ પ.પૂ.આ.ભ.શ્રી ગુણસાગરસૂરીશ્વરજી મ.સા.ના શિષ્યરતન ૫.પૂમુનિરાજ શ્રી ચારિત્રરત્નસાગરજી મ. ની ૧લ્મી અઠ્ઠાઇ નિમિત્તે-શ્રી ચારિત્રરત્ન ફા.ચે. ટ્રસ્ટ તરફથી નકલ એક. પ.પૂ. વૈચાવૃત્યકારિકા સાધ્વી શ્રી મલયાશ્રીજી મ. સા.ના શિષ્યા વ્યવહાર વિચક્ષણા પૂ. સાધ્વી શ્રી હિતજ્ઞાશ્રીજી મ.ની પ્રેરણાથી જૈન આરાધના મંદિર-“જ્ઞાનખાતા” તરફથી નકલ એક. -પ.પૂ. સૌમ્યમૂર્તિ સાધ્વી શ્રી સમ્યગુણાશ્રીજી મ.ની પ્રેરણાથી પ.પૂ. ગુરુમાતા-વાત્સલ્યમૂર્તિ સા. શ્રી રત્નત્રયાશ્રીજી મ.ની પંચમી પુન્યતિથિ નિમિત્તે શ્રીમતી લીલમબેન પ્રાણલાલ પી. દામાણી તરફથી નકલ એક, -પ.પૂ. સ્વનામધન્યા સા. શ્રી સોમ્યગુણાશ્રીજી તથા તેઓના શિષ્યા સા.શ્રી સમજ્ઞાશ્રીજીની પ્રેરણાથી-૨૦૧૩ના યશસ્વી ચાતુમાસ નિમિત્તે શ્રી પાર્શ્વપદ્માવતી જૈન સંઘ, પારૂલનગર, અમદાવાદ તરફથી નકલ બે. -પ.પૂ. રત્નત્રય રાધિકા સાધ્વીશ્રી સમ્યગુણાશ્રીજી તથા તેઓશ્રીના શિષ્યા સા. શ્રી સમજ્ઞાશ્રીજીની પ્રેરણાથી સંવત ૨૦૫૪ના નિર્મળ આરાધનામય ચાતુર્માસની સ્મૃતિમાં-ઘાટલોડિયા (પાવાપુરી) જૈન શ્વે. મૂર્તિ. સંઘ, અમદાવાદ તરફથી નકલ એક, Page #7 -------------------------------------------------------------------------- ________________ પ.પૂ. સાધ્વી શ્રી રતનબયાગ્રજી મ. ના પરમ વિનેયા સા. શ્રી સૌમ્યગુણાશ્રીજીની પ્રેરણાથી તેઓના સંસારીભાઈશ્રી ઇન્દ્રવદનભાઈ દામાણીના અનુમોદનીય પુરુષાર્થથી “આગમ દીપ-સંપુટ"ના બદલામાં પ્રાપ્ત રકમમાંથી-નકલ ચાર. -પ.પૂ. પ્રશમરસનિમગ્ના સાધ્વીશ્રી પ્રશમશીલાશ્રીજી મ.ની પ્રેરણાથી| સમેતશિખર તિર્થોદ્ધારિફા પ.પૂ. સાધ્વીશ્રી રંજનશ્રીજી મ.સા.ના શિષ્યા અપ્રતિમ યાજ્યકારિકા સા. શ્રી મલયાશ્રીજી તત શિષ્યા સા. શ્રી નરેન્દ્રશ્રીજી-તત્ શિષ્યા સા. શ્રી પ્રગુણાશ્રીજી મ.ના. આત્મશ્રેયાર્થેઅરિહંત ટાવર, જૈન સંઘ, મુંબઇ તરફથી નકલ એક. -પ.પૂ આગમોદ્ધારક આચાર્યદેવશ્રી ના સમુદાયવર્તી પ.પૂજ્ય વેરાવૃત્યકારિકા સા. શ્રી મલયાશ્રીજી મ.ના શિષ્યા પૂ.સા. શ્રી કૈવલ્યશ્રીજી મ.ના શિષ્યા પૂ.સા.શ્રી ભવ્યાનંદશ્રીજી મ.સા.ના સુશિષ્યા મિષ્ટભાષી સાધ્વીશ્રી પૂર્ણપ્રજ્ઞાશ્રીજી મ.સા. તથા તેમના વિનિત શિષ્યા સા. શ્રી પૂર્ણદર્શિતાશ્રીજી તથા સા. પૂર્ણનંદીતાશ્રીજીની પ્રેરણાથી-સર્વોદય પાર્શ્વનાથ ચેરીટેબલ ટ્રસ્ટ, મુલુન્ડ મુંબઈ તરફથી નકલ એક. -પ.પૂ. વૈચાવૃત્યકારિકા સાધ્વીશ્રી મલયાશ્રીજી મ.ના પ્રશિષ્યા સા. શ્રી ભવ્યાનંદશ્રીજીમ, ના સુવિનિતા સા.શ્રી કલ્પપ્રજ્ઞાશ્રીજી તથા કોકીલકંઠી સા. શ્રી કૈરવપ્રજ્ઞાશ્રજી ની પ્રેરણાથી -મેહુલ સોસાયટી, આરાધનાભવન, સુભાષનગર, વડોદરાની બહેનો તરફથી નકલ એક -શ્રી વિશાશ્રીમાળી તપગચ્છજ્ઞાતિ-જ્ઞાનખાતું, જેની પાઠશાળા, જામનગર તરફથી નકલ છે. -શ્રી મંગળ પારેખનો ખાંચો-જૈન . મૂર્તિ. સંઘ, અમદાવાદ. તરફથી ૨૦૫૪ના ચાતુર્માસ નિમિત્તે નકલ બે. - શ્રી આફોટા જૈન સંઘ, વડોદરાની બહેનો તરફથી નકલ એક. -શ્રીમતી નયનાબેન રમેશચંદ્ર શાહ, વડોદરાની પ્રેરણાથી આગમોના સેટના બદલામાં પ્રાપ્ત રકમમાંથી નકલ પાંચ, શેષ સર્વે રકમ “અમારા”આજ પર્યન્ત પ્રકાશનોના બદલામાં પ્રાપ્ત થયેલી છે. - - - - Page #8 -------------------------------------------------------------------------- ________________ भू० १ मू. (9) छा. २९ संस्तारकं - प्रकिर्णकसूत्रम् सटीकं + सच्छायं (षष्ठं-प्रकिर्णकम्) (मूलसूत्रम्+ गुणरत्नसूरि विरचिता वृत्तिः + संस्कृत छाया) काऊण नमुक्कारं जिनवरवसहस्स वद्धमाणस्स । संथारंमि निबद्धं गुणपरिवाडि निसामेह ॥ कृत्वा नमस्कारं जिनवरवृषभाय वर्धमानाय । संस्तारके निबद्धां गुणपरिपाटीं निशमय ।। एस किराराहणया एस किर मनोरहो सुविहिआणं । एस किर पच्छिमंते पडागहरणं सुविहिआणं ।। मू. (२) वृ. एष संस्तारः किलाराधनाचारित्रस्याराधनं एष मनोरथा वांछादि सुविहितानां एष केल पश्चिमंते सुविहितानां पताकाहरणं यथा मल्लानां पताका हरणं यथा भवति ॥ मूईगहणं जह नक्कयाण अवमाणयं अवज्झा (वऽझा) णस्स । मल्लाणं च पडागा तह संथारो सुविहिआणं ॥ भू. (३) बृ. यथा भूतिग्रहणं भस्मग्रहणं नक्वानां तापसविशेषाणामुशवकरणं भवति । अथवाऽन्य कृतानांपित्रादित्यो भागमलभमानानां पुंसां भूतिलाभः प्रमोदाय भवति । यथा वध्यानां आरोपिताऽलीक दोषाणां प्रतित्तिदानेषु द्वेशकलतं महते लाभाय भवति यथा मल्लानां पताका हरणं तु सवाय भवति यथा सुविहितानां शोभनानुष्ठानां संस्तारक तु सवाय भवति ।। यू. (४) पुरिसवरपुंडरीओ अरिहा इव सव्वपुरिससीहाणं । महिलाण भगवईओ जिनजननीओ जयंमि जहा ॥ छा. नमो नमो निम्मल दंसणस्स पंचम गणधर श्री सुधर्मास्वामिने नमः वृ. यथा पुरुषसिंहानां चक्रवर्त्यादीनां मध्ये अरिहा पुरुष वरपुंडरीकः । महिलानां मध्ये जिनमातरः ॥ पू. (५) यू. (६) वेरु लउव्व मणीणं गोसीसं चंदणं व गंधाणं । जह व रयणेसु वइरं तह संथारो सुविहिआणं ॥ वैडुर्योमणिनामिव गोशीर्षं चन्दनमिव गन्धानाम् । रलेषु यथा वा वज्रं तथा संस्तारः सुविहितानाम् ।। वंसाणं जिनवंसो सव्वकुलाणं च सावयकुलाई । सिद्धिगई व गईणं मुत्तिसुहं सव्वसुक्खाणं ।। 'જેને ગાથાની વૃત્તિ નથી તે-તેગાથાની સંસ્કૃત છાયા આપેલી છે. १९५ Page #9 -------------------------------------------------------------------------- ________________ १९६ वृ. सर्व सौख्यनां मध्ये सिद्धि सौख्यं प्रधानं ॥ मू. (७) संस्तारकं - प्रकिर्णकसूत्रम् ६ धम्माणं च अहिंसा जनवयवयनाण साहुवइणाई | जिनवयणं च सुईणं सुद्धीणं दंसणं च जहा । कल्लाणं अब्भुदओ देवाणं दुल्लहं तिहुअणंमि । बत्तीसं देविंदा जं तं झायंति एगमणा ।। मू. (८) . यथा धर्माणां मध्ये अहिंसा, अजनपद वचनानां मध्ये साधुवचनानि श्रुतिनां श्रुयमाणत्वेन शास्त्राणां मध्येजिन वचनजलादिषु मध्यानां मध्ये सम्यक्त्व शुद्धिः प्रधानं । तथा संस्तारकः उत्तर गाथातः पंडितमरणमत्राभिः संबध्यते । पंडितमरणं कल्याणं अभ्युदयश्च तयोर्हेतुत्वेन देवानामपि पंडितमरणं त्रिभुवनेपि दुर्लभः ॥ मू. (९) लद्धं तु तए एवं पंडिअमरणं तु जिनवरक्खायं । हंतूण कम्पमल्लं सिद्धिपडागा तुमे लद्धा ॥ वृ. मल्लो जलं जित्वा पताकां लभते । तथा कर्मजयेन सिद्धिर्लब्धाः ॥ मू. (१०) झाणाण परमसुक्कं नाणाणं केवलं जहाँ नाणं । परिनिव्वाणं च जहा कमेण भणिअं जिनवरेहिं ।। वृ. ध्यानानां मध्ये परमं प्रकृष्टं शुक्लध्यानं निर्वाणानां सुरमरणानां मध्ये परिनिर्वाण मोक्षः । अथवा सर्वथा कषायान्युपशमात्परित्यागात् यथाख्याते चारित्रं यथा मोक्षकारणं तथा पंडितमरणक्रमेण मुक्तिहेतुर्भणितं ।। भू. (११) सव्युत्तमलाभाणं सामन्त्रं चैव लाभ मन्त्रति । परमुत्तम तित्थयरो परमगई परमसिद्धुत्ति ॥ वृ. आस्तां संस्तारकः सर्वोत्तम लाभानां श्रामण्यमेव लाभं मन्यते यथा सर्वोत्तम स्तीर्थकर किंभूतः परमज्ञान परमसिध्याश्चति अथवा येन श्रामण्येन तीर्थकृत्वं केवलज्ञानं मुक्तिर्वा प्राप्यत इति ॥ मू. (१२) मूलं तह संजमो वा परलोगरयाण किलिट्टकम्माणं । सव्युत्तमं पहाणं सामनं चैव मन्त्रति ॥ वृ. परलोकहितेरतानां क्लिष्टमिथ्यात्वादि कर्मणां मोक्षतरो मूलमिव मूलं सम्यक्त्वं तथा संयमी देशसंयमो वा शब्दात् सम्यक् ज्ञानं य एष महान् लाभः परं तथापि सर्वोत्तम लाभान श्रामण्यमेव विशिष्टं लाभं विवेकिनो मन्यंते ॥ पू. (१३) लेसाण सुक्क लेसा निअमाणं बंभचेरवासो अ । गुत्तिसमिई गुणाणं मूलं तह संजमोवाओ ॥ वृ. संयम एव पाठांतरे तु संयमोपाय एव ज्ञानादि मुक्ति कारण मध्ये तथा प्रधानं मूर्त कारणं । सतोरपि ज्ञानदर्शनयो स्वसद्भाव एव मुक्ति भावादिति तिसृभिर्गाथाभिः श्रामण्यात प्राधान्यमुक्तं किमुतसंस्तारकस्येति भावः ॥ पू. (१४) सव्युत्तमतित्थाणं तित्थयरपयासिअं जहा तित्थं । अभिसेउव्व सुराणं तह संथारो सुविहियाणं ॥ Page #10 -------------------------------------------------------------------------- ________________ मू०१४ १९७ वृ.सर्वतीर्थानां लौकिकानांमागवरदामप्रभासादीनां लोकोत्तराणामष्टापदादीनांचमध्ये तीर्थंकर प्रकाशितं तीर्थं श्री संघ प्रवचन लक्षणं प्रधानं ! अन्याभिषेकाणां मध्ये देवताकृतो जन्माभिषेको यथा प्रधानः तथा संस्तारकः सुविहतानां ।। मू. (१५) सिअकमलकलससस्थिअनंदावत्तवरमल्लदामाणं। तेसिपि मंगलाणं संथारो मंगलं अहि। वृ.श्वेत् चामर प्रभृति मंगलानि माल्यानि मालायै हितानि ग्रथित पुष्पाणि वा माल्यं माला कुसुमयोरित्यनेकार्थ वचनात् दामानि मालाणं तेषां मध्ये संस्तारकोधिकं मंगले ।। मू. (१६) तवअग्गिनियमसूरा जिनवरनाणां विसुद्धपत्थयणा । जे निव्वहंति पुरिसा संथारगइंदमारूढा ।। वृ.ततपोऽग्नौ कर्माष्टकदाहकेव्रतेषुवयकर्माबंधहेतुषु।शूराचारित्रेण इत्यर्थः । जिनवराणां सम्यग्ज्ञानमेव आसामस्तेन विशुद्धं भवांतरानुयायित्वात्प्रधानं पथ्यदनं येषां ते ये एवं विधासु स्वसुखेन संस्तारक गजेन्द्रमारूढा निर्वहति।आरोहका अपिहिशूराःबुद्धि नीतिज्ञः सशंबलाश्चलं भवंति। मू. (१७) परमट्ठो परमउलं परमाययणंति परमकप्पुत्ति। परमुत्तमतित्थयरो परमगई परमसिद्धिति ॥ १. अयं संस्तारकः परमार्थो मोक्ष हेतुत्वेन तथा परं प्रकृष्ट अतुलमनुष्ठानं तथा परंप्रधानं आयतनं ज्ञानादि गुणानां तथा श्चविरादीनां प्रधान एषकल्पः परमेत्यदि । प्राग्वत् । मू. (१८) ता एअंतुमि लद्धं जिनवयणामयविभूसिअंदेहं । धम्मरयणंसिआते (०णस्सिया ०णामया) पडिआ भवणमि वसहारा।। वृ.तस्मात्कारणादे तत्र त्वया लब्धं जिनवचनामृतं विभूषितं देहधर्मरत्ननिर्मितावासुवृष्टिः। मू. (१९) पत्ता उत्तमपुरिसा कल्लाणपरंपरा परमदिव्या। पावयण साहु धीरं (०धीरा) कयं च ते अज सप्पुरिसा ।। वृ. पत्वातुत्तम प्रवचनकुशलानां साधूनां सुष्टुवा । धीरं धैर्य कृतें त्वया संस्तारकं कुर्वता।। मू. (२०) सम्मत्तनाणदंसणवररयणा नाणतेअसंजुत्ता। चारित्तसुद्धसीला तिरयणमाला तुमे लद्धा ।। वृ. साम्यं समतामाप्तं समाप्तं चारित्रं एतदेव विशेषयित्वा प्राह । 'नाण०' । तथा ज्ञान तेजः संयुक्ता चारित्रेण शुद्धं शीलं स्वभावो यस्यः । अतिचार रूप त्रासादि दोषाभावात् ।। मू. (२१) सुविहिअगुणवित्थारं संथारंजे लहंति सप्पुरिसा। तेसिं जिअलोगसारं रयणाहरणं कयं होइ । वृ. 'सुविहिण' । सुविहित तै जीवं लोकसारं ज्ञानादिभरणं कृतमात्मनो भवति ।। मू. (२२) तंतित्थं तुमि लद्धं जं पवरं सव्वजीवलोगंमि । ण्हाया जत्थ मुनिवरा निव्वाणमनुत्तरं पत्ता ।। वृ.तं तित्थम् । तं तीर्थं० ॥ पूर्वस्मातादित्युक्तं किं भणंस्तव तत्र स्नाता इत्याह - मू. (२३) आसवसंवरनिन्जर तिन्निवि अत्था समाहिआ जत्थ। तंतित्यति भणंती सीलब्बयबद्धसोवाणा ॥ Page #11 -------------------------------------------------------------------------- ________________ १९८ संस्तारक-प्रकिर्णकसूत्रम् २३ वृ. आश्रवाणामिंद्रियाणां समाधान हेतुषुप्रवृत्ति। अहितेभ्योनिवृत्तश्च संवरः समित्यादि। निर्जरा तपः तयोऽर्था समाहितायत संस्तारके तत्र्यर्थं प्राकृतेनत्वं इति भणंति । शीलव्रतान्येव बद्धानि एतत्तीर्थस्य सोपानानियैः ।। मू. (२४) भंजिय परीसहचमू उत्तमसंजमबलेण संजुत्ता। भुंजंति कम्मरहिआ निव्वाणमनुत्तरं रजं ।। वृ.साधवः ।। मू. (२५) तिहुअणरज्जसमाहिं पत्तोऽसि तुमहि (पि) समयकप्पंमि(ति)। रजाभिसेयमउलं विउलफलं लोइ विहरति ।। वृ.तिहुण त्रिभुवन राज्यं तीर्थकृत्वं केवलज्ञानं मुक्तिर्वा । तस्या हेतुर्यसमाधिः संप्राप्तोसि सिद्धांत कल्पेन सिद्धांत विचारेण ननु सिद्धांताभिप्रायेण किमिति राज्येनोपमितः । सदित्युच्यते राज्याभिषेकं विशिष्टं विपुलफलमैहिक सुखफल प्राप्यलोके प्रमुदितचित्ता विविधं । चेष्टते । अथवातुलं राज्याभिषेकं संस्तारकलक्षणं विपुलफलं लोकं विशेषेण हरंति । आददति ॥ मू. (२६) अभिनंदइ मे हिअयं तुब्भे मुक्खस्स साहणोवाओ। जं लद्धो संथारो सुविहि! परमत्थनित्थारो॥ वृ.अभिनंदनि आहलादं करोति मम हृदयं । तुभ्यं प्रणत्वया मोक्षस्य साधनोपायोलब्धः। परमार्थतो ज्ञानादि विस्तार्य ते यत्र । मू. (२७) देवावि देवलोए भुंजंता बहुविहाई भोगाई। संथारंचिंता आसनसयणाई मुंचंति।। वृ. संस्तार गतं साधुं पूर्वानुभूताराधना संस्तारक गुणान् वा चिंतयंते । देवा अप्यासन शयनानि मुंचयंति॥ मू. (२८) चंदुव्व पिच्छणिजो सूरो इव तेअसा विदिप्पंतो। धनवंतो गुणवंतो हिमवंतमंहतविस्खाओ।। वृ. संस्तारक गतः साधुश्चंद्रवप्रेक्षणीयो भवति । सूर्यद्रवतपस्तेजसा दीप्तिमान् । धण। पुण्य धनवान् । हिमण । हिमवत् स्थैर्येण विख्यातः॥ मू. (२९) गुत्तीसमिइउवेओ संजमतवनिअमजोगजुत्तमणो । समणो समाहिअमणो दंसणनाणे अणनमणो ।। वृ. यो गुप्त्यादि युतः श्रमणः समाहित भवाः दर्शनज्ञाने एकाग्रथित्तः तास्यैव संस्तारकः प्रमाणः॥ मू. (३०) मेरुव्व पव्वयाणं सयंभुरमणुव्व चेव उदहीणं। चंदो इव ताराणं तह संथोर सुविहिआणं ।। वृ, किमिति संस्तारगतः साधुर्विशेषेण वय॑ते । यतः पर्वतानां मध्ये मेरुरित्यादि तथा शोभतानुष्ठानानां मध्ये संस्तारकः॥ मू. (३१) भण केरिसस्स भणिओ संथारो केरिसे व अवगासे। उक्खंपिगस्स (०भिअस्स) करणं एअंता इच्छिणो नाउं॥ Page #12 -------------------------------------------------------------------------- ________________ मू० ३१ १९९ वृ. भगवद् कीदृशस्य सतः संस्तारको भणितः कीध्शो वा अवकाशेस्थान काल सत्कैक कीशे वा अवष्ठंति तस्य कारणे येन क्रियमाणे नावष्टंभ्यते विशेषतो जीवः स्थिरी क्रियते पर्यंताराधनायां एतत् तावद् जानुमिच्छानि ।। मू. (३२) हायंति जस्स जोगा जरा य विविहा य हुति आयंका । आरुहइ अ संथारं सुविसुद्धो तस्स संथारो ॥ हीयते यस्य योगा जरा च विविधाश्च भवन्त्यातङ्काः । आरोहति च संस्तारकं सुविशुद्धस्तस्य संस्तारकः ॥ जो गारवेण मत्तो निच्छइ आलोअणं गुरुसगासे । छा. पू. (३३) छा. पू. (३४) वृ. जो 'पुणण्' । पात्रभूतो योग्य आलोचनायाः । पू. (३५) छा. BT. यः पुनः मलिनदर्शन श्लथचारित्रः करोति श्रामण्यम् । आरोहति च संस्तारकं अविशुद्ध० ॥ पू. (३६) जो पुण दंसणसुद्धी आयचरित्तो करेइ सामन्नं । आरु० सुवि० ॥ वृ. 'जो पुणण्' प्राकृतत्वात् 'आप्तचरित्रः । अथवा यो लाभस्वद्भूतं निरतिचारतया चारित्रं यस्य तथा आत्मचरित्रं यस्य स आप्तचरित्र आत्मचरित्रो वा ध्ढचारित्रो जीवः इत्यर्थः ॥ पू. (३७) जो रागदोसरहिओ तिगुत्तिगुत्तो तिसल्लमयरहिओ । आरुहइ० सुवि० ॥ यो राग द्वेषरहितः त्रिगुप्तिगुप्तस्त्रिशल्य मदरहितः। आरोहति च संस्तारकं सुवि० ॥ मू. (३८) तिहिं गारवेहिं रहिओ तिदंडपडिमोयगो पहिअकित्ती । आरुहइ० सुवि० ॥ वृ. त्रिदंडा मनोचचनकायास्वेषां मोचकः प्रथितकीर्तिः ॥ मू. (३९) चउविहकसायमहणो चउहिं विकहाहिं विरहिओ निच्चं । आरुहइ० सुवि० ॥ आरुहइ अ संथारं अविसुद्धो तस्स संथारो ॥ यो गौरवेण मत्तो नेच्छत्यालोचनां गुरोः सकाशे । आरोहति च संस्तारकः अविशुद्धः ०॥ जो पुण पत्तब्भूओ करेइ आलोअणं गुरुसगासे । आरुहइ अ० सुवि० ॥ छा. पू. (४०) जो पुण दंसणमइलो सिढिलचरित्तो करेइ सामन्नं । आरु० अवि० ॥ चतुर्विध कषायमथनश्चतसृभिर्विकथाभिर्विरहितो नित्यम् । आरोहति च संस्तारकं सुवि० ॥ पंचमहव्वयकलिओ पंचसु समिईसु सुदु आउत्तो । आरुहइ० सुवि० ॥ Page #13 -------------------------------------------------------------------------- ________________ २०० छा. सू. (४१) यू. 'छक्कायण् '। षटकायान् प्रतिविरतः ॥ मू. (४२) छा. पंचमहाव्रतकलितः पंचसु समितिषु सुष्ट्वायुक्तः । आरोहति च संस्तारकं सुवि० ॥ छक्काया पडिविरओ सत्तभयट्टाणविरहि अमईओ । आरुहइ० सुवि० ॥ अट्ठमयठाणजड्डो कम्मट्ठविहस्स खवणहेउत्ति । आरुहइ० सुवि० ॥ वृ. जढस्त्यक्तः । अष्टविधकर्म क्षपणहेतुः । संस्तारकः ॥ सू. (४३) नवबंभचेरगुत्तो उत्तो दसविहे समणधम्मे । आरुहइ० सुवि० ॥ नवब्रह्मचर्यगुप्त उद्युक्तो दशविधे श्रमणधर्मे । आरोहति च संस्तारकं सुवि० ॥ पू. (४४) जुत्तस्स उत्तमट्टे मलि अकसायस्स निव्वियारस्स । भणकेरिस लाभो संथारगयस्स समणस्स ।। बृ. उत्तमार्थे युक्तस्योद्युतस्य । मर्दित कषायस्य लाभः । कर्मक्षपणादि ।। मू. (४५) जुत्तस्स उत्तम मलि अकसायस्स निव्विआरस्स । भण केरिसं च सुक्खं संथारगयस्स खमगस्स ।। वृ. क्षपकस्य । मू. (४६) संस्तारकं - प्रकिर्णकसूत्रम् ४० पढमिलुगंमि दिवसे संथारगयस्स जो हवइ लाभो । को दाणि तस्स सक्का अग्घं काउं अणग्घस्स | वृ. प्रथमेक इदानीं तस्य एक दिनार्जित लाभस्थानर्ध्यस्य सतोऽर्यं कर्तुं शक्तः पू. (४७) जो संखिजभवट्टिई सव्वंपि खवेइ सो तहिं कम्पं । अनुसमयं साहुपयं साहू वुत्तो तहिं समए । बृ. संख्यातजभवस्थि । रसंख्यातायुषोक्ता विशेषेणोक्तः । तस्यामवस्थायां विशेषेहि चारित्र प्रतिपत्तिर्न भवति । स साधु पदं प्रतिपन्नः सन् अनुसमयं प्रतिसमयं कर्मक्षपयन् अथवा अनुसमयं साधुपदानुरूपं शमः कुर्वन् तस्मिन्नएव भाव प्रायः सर्वकर्म क्षपयति । तस्मिन्सुपताराधना समये साधुव्युक्तो विशेषेणोक्तः । तस्थामवस्थायां विशेषेणोक्तः तस्यामवस्थायां विशेषतः कर्मक्षपणात् ॥ पू. (४८) तणसंथारनिसन्नोऽवि मुनिवरो भट्टरागमयमोहो। जं पावइ मुत्तिसुहं कत्तो तं चक्क वट्टीवि ।। वृ. लाभमुक्तो सौख्यमोह । 'तण्ण' -गतोपि । निर्लोभता सौख्यं ॥ मू. (४९) तप्पु (नियपु० ) रिसनाडयंमिवि न सा (जा) रई तह सहस्स (त्थ) वित्थारे । जिनवयणमिवि सा ते हेउसहस्सोवगूढंमि ॥ वृ. 'निप्पुरिग् । निपुरुषेपुरुषरहितेनाटकोपि तया तेन प्रकारेण । सहस्र विस्तारो सहच्छित्ति Page #14 -------------------------------------------------------------------------- ________________ मू०४९ २०१ पाठेतु स्वहस्त विस्तारे देवाहि विक्रियलब्धा स्वहस्ताभ्यां पात्राणि निकर्ण्यधा त्रिंशत भेदनाटकं विस्तारयंतीति स्वहस्तविस्तरै ताशी न रतिः । या जिनवचने विशाले । रतिहेतु सहमव्याप्ते अथवा पुरुषरहिते नाटके सा न रतिस्तथा । यथास्वहस्त प्रमाणे संस्तारके रति । जिनवचने परिभाव्यमाने सतीति शेषः। मू. (५०) जंरागदोसमइअंसुखं जं होइ विसयमईयं च। अनुहवइ चक्क वट्टी न होइ तं वीरागस्स ।। वृ.य सुर्ख रागद्वेषमति कार्य विषयसुखं अनुभविचक्री । एतद्वीतरागस्य न भवति किं तर्हि तत् सुखात्बहुतरं सुखं वीतरागस्य सुखस्य विषयादिविरक्तत्वेनोपशमात्मकत्वात् मू. (५१) मा होई वासगणया न तत्थ वासाणि परिगणिजंति। बहवे गच्छं वुत्था जम्मणमरणं च ते खुत्ता। वृ. मा हो हण्मा भवत वर्षगणकः । स्तोकेनापि कालेना प्रमादिनः साधका भवंति। पुंडरीकादिवत्।बहवो गच्छवासे विशेषेण चिरकाल सुस्थिताऽपिप्रमाद परे तत्रंतयाजन्ममरणं संसारं । ते जीवा इति पाठेतु । अत्यतिशयये न खुत्ता। संसारसागरेमग्ना इत्यर्थः । मू. (५२) पच्छावि ते पयाया खिप्पं काहिंति अप्पणो पत्थं। __जे पच्छिमंमि काले मरंति संथारमावढा ।। वृ. पश्चादपि ते प्रयाता उद्यताः संतःपंचवोपाठेतु प्रतापात स्वदोष चिंतनो पतापात् ।। मू. (५३) नवि कारणं तणमओ संथारो नवि अफासुआ भूमी। अप्पा खलु संथारो हवइ विसुद्धे चरित्तंमि॥ वृ.कीशे अवकाशे संस्तारक इतिप्रश्नस्य निर्वचनमाह। न विकारणनैवकारणं तृणमयः संस्तारकेनोपि प्रासुकाभूमिः । आत्मैव च संस्तारो विशुद्धे चारित्रे भवति। मू. (५४) निछपि तस्स भावुजुअस्स जत्थ व जहिं व संथारो। जो होइ अहक्खाओ विहारमब्भुद्धिाज्जु)ओ लूहो।। घ.'निच्चंपि।नित्यमपितभावोद्यतस्य प्रमादिनोयत्र वा क्षेत्रेय यदा वाकाले यत्र कवापि संस्तारको भवति।यथा जिनवचने आख्यातः प्ररूपितः । यथाख्यातो यथोक्तकारी।अहक्खाया पाठेतु यथा जिनप्रवचनंतथैवाख्याता प्ररूपको यथोक्तपादी विहारोभ्युच्छितो द्रव्यतः संलेखना भावतः कषायपरिहारेण । लूहोरुक्षः ॥ मू. (५५) वासारत्तमि तवं चित्तविचित्ताइ सुटु काऊणं। हेमंते संथारं आरुहइ सव्ववत्थासु ॥ वृ. वर्षाकालेऽनेकधात् पांसिकृत्वा हेमंते संस्तारकमारुहति । सर्वसत्वेन सर्ववीर्येण युक्तः ॥ मू. (५६) आसीअ पोअणपुरे अजा नामेण पुष्फचूलत्ति। तीसे धम्मायरिओ पविस्सुओ अनिआउत्तो। मू. (५७) सो गंगमुत्तरंतो सहसा उस्सारिओ अ नावाए। पडिवन्न उत्तिमद्वं तेणवि आराहिअंमरणं ।। वृ.अथावष्टंभन प्रश्ननिर्वचनमाह । आसीण् । सोगंगणउत्तरमधुरातो वणिक् सुतोदक्षिण Page #15 -------------------------------------------------------------------------- ________________ २०२ संस्तारकं-प्रकिर्णकसूत्रम् ५७ मथुरांगतः । वणिग् भगिनी अणिका । मार्गसुतो जातः प्रव्रजितो वृद्धत्वे । पुष्पभद्रमतेन पोतन पुरंगतः । पुष्पकेतु नृप पुष्पवती । जो पुष्पचूलः पुष्पचूलाव स्निग्धे च ।मात्रा प्रबोधिता दुर्भिक्षै तृष्ठौभिक्षानीता गंगायां । येन २ पार्बेन नावं विभगिततं तकडंति। मध्येस्थितः । सर्वे क्रडंति। ते हिं नावि एहिं पाणीपबूढो । नाणमुप्पनं देवेहि महिमा कया। पययागतिच्छं जायं ॥ मू. (५८) पंचमहब्वयकलिआ पंचसया अज्जया सुपुरिसाणं। नयरंमि कुंभकारे कडगंमि निवेसिआ तइआ। मू. (५९) पंचसया एगूणा वायंमि पराजिएण रुटेणं । __जंतंमि पावमइणा छुन्ना छन्।ण कम्मेण ।। मू. (६०) निम्ममनिरहंकारा निअयसरीरेवि अप्पडीबद्धा । तेवि तह छुञ्जमाणा पडिवन्ना उत्तमं अट्ठ। वृ. 'पंचमण' ।कुंभकारे त्रिपकारोऽलाक्षणिकः । कुंभकारकडाभिधानेपगृणत्ति। एकोन विराधितत्वात् । छुण्याः क्षिण्याः पिष्टाः । छन्नेन आच्छादितेन सावत्थीए नयरीए जियसतूराया खंदगोकुमारो । पुरंदरजसाभइणी। कुंभकारनयरे दंडैकिता राज्ञापरिणीता। तन्मंत्रीपालकोधि जातः श्रावसत्यायामागतः कुमारेणा वादनिर्जितः । तेन साधवो यंत्रेघाणकेक्षिप्त्वापिष्टा सिद्धाश्च मू. (६१) दंडुत्ति विस्सुअजसो पडिमादसधारओ ठिओ पडिमं। जउणावंके नयरे सरेहिं विद्धो सयंगीओ॥ मू. (६२) जिनवयणनिच्छिअमई निअयसरीरेऽवि अप्पडीबद्धो। सोऽवि तह विज्झमाणो पडि०॥ वृ. 'दंडुत्तिण '। 'जिणवण', । सुरैर्गीतोवर्णितो सयंगीत्तु । इति पाठेतु सर्वांगीणोपिविद्धः मधुरायां यवनो राजा । तेन यमुनाचक्रनगरस्योद्यानेकायो सर्गस्थो दंडनामा विख्यातयशशार्थति दृष्टः । बाणेहतोमृतो अंतकृत्केवली देवागमः । शक्रभाषित प्रव्रज्य यवन एवमभिग्रह लली यावदे रुषिघातं स्मरिष्येतावन्न भोक्ष्ये । अर्धभुक्तमपित्यक्ष्ये इति सन सदाभुक्तः । मू. (६३) आसी सुकोसलरिसी चाउम्मासस्स पारणादिवसे। ओरुहमाणो अ नगा खइओ मायाइ बग्धीए॥ म. (६४) धीधणिअबद्धकच्छो पञ्चक्खाणम्मि सुख उवउत्तो सो तहवि खजमाणो पडि०॥ वृ.'आसी०''धीधणि०'-छायारंबुभुक्षितया ज्ञाक्षामयात ।धीधण्धीबुद्धि स्वया धणियमित्यर्थं बद्धकक्षः साकेतपुरे कीर्तिधर नृप सहदेवसूः सुकोसलः पितृमुनिनः कासने प्रव्रजितः व्याघ्राभक्षितः मू. (६५) उज्जेनीनयरीए अवंतिनामेण विस्सुओ आसी। पाओवगमनिवन्नो सुसाणमज्झम्मि एगंतो।। मू. (६६) तिन्नि रयणीइ खइओ भलंकी रुट्टिया विकढुंती। सोवि तह खज्जमाणो पडि०॥ वृ. उजेणीरयणीण' ।रजन्यास्त्रीभिः प्रहारेरितिशेषः । भल्लुकी शिवा । उज्जायिन्यां सुहस्तितो Page #16 -------------------------------------------------------------------------- ________________ मू०६६ २०३ नलिनीगुल्मंश्रुत्वा सुभद्रोश्रेष्ठिनी सुतोऽवंति सुकुमालो मातृ ३२ भार्याऽननुमतावपि प्रव्रज्यस सा भक्तं पञ्चकिखअ उणठिउ लोहिय गंधेण सावच्या शिवा आगया। पढमे जत्तु गाणि । बीए ऊरु । तइएपोठं। कालगतु!पुष्पाद्रबुद्धि।सधातुपच्चइआ।सुविणीए गानियत्वा तत्पुत्रकारितं देवकुलं महाकालं। मू. (६७) जल्लमलपंकधारी आहारो सीलसंजमगुणाणं । अजीरणो अगीओ कत्तिअ अज्जो सुरवरं (ण)मि ।। रोहीडगंमि नयरे आहारं फासुअंगवेसंतो। कोवेण खत्तिएण य भिन्नो सत्तिप्पहारेणं॥ मू. (६९) एगंतमणावाए विच्छिन्ने थंडिले चइअ देहं। सोऽवि तह भिन्नदेहो पडि०॥ वृ. 'जल्लाण' 'रोहीण' । गंण्याति विगलितन्वजलोमात्रं मलः कतिनीभूतः । पंकोमल - एव।स्वेदनाद्रीभूतः । आजिसंग्रामईश्यति। क्षपयति।जयतीतियावत्।पूर्वावस्था।तत्पुत्रकारितं देवकुलं महाकालं । सुभटैः सह श्रामण्येतुकर्मभिः देवैर्गीतः । कार्तिकार्यनामा शरवण संनिवेशे जातः । रोहीडे पूर्वधन क्षत्रियेणं शक्त्याहतः। मू. (७०) पाडलिपुत्तंमि पुरे चंदयगुत्तस्स चेव आसी। नामेण धम्मसीहो चंदसिरिं सो पयहिऊणं। मू. (७१) कुलउरंमि पुरवरे अह सो अब्भुहिओ ठिओ धम्मे। कासीअ गिद्धपटुं पञ्चक्खाणं विगयसोगो॥ मू. (७२) अह सोवि चत्तदेहो तिरिअसहस्सेहिं खञ्जमाणो अ। सोऽवि तह०।। वृ. पाडण् कोलूण् अहण् । पाइलिपुत्रे पुरे चंद्रगुप्तपुत्रस्य बिंदुसारस्य मित्रं सुबांधस्वस्य सुत धर्मसिंहः । चंद्रगुप्त प्रदत्तलक्षीः सन् चंद्रश्रीः प्रस्तावातामेव परित्यज्य कोल्लयरे प्राप्तः । शत्रुजयाभिधः सन् अभ्युद्यतो । मृतककडेवरमध्यास्थितः॥ मू. (७३) पाडलिपुत्तमि पुरे चाणको नाम विस्सुओ आसी। सवारंभनिअत्तो इंगिणिमरणं अह निवन्नो ।। मू. (७४) अनुलोमपूअणाए अह से सत्तू जओ डहइ देहं । सो तहवि डज्झमाणो पडि०॥ मू. (७५) गुट्ठयपाओवगओ सुबंधुणा गोयमे पलिवियंमि। डझंतो चाणको पडि०॥ वृ. 'पाडलिण्' । 'अणुण । पाडलीपुरे अनशनं प्रतिपत्ति तत्रैव गोष्टे निवर्णोस्विकरीष संस्तारके सुतः शत्रुजया पुराभिधः सुबंधुरमात्यः।। काइंदीनयरीए राया नामेण अमयधोसुत्ति। तो सो सुअस्स रज्जं दाऊणं इह चरे धम्मे ॥ काकन्यां नगर्यां राजा नाम्नाऽमृतघोष इति । ततः स सुत्ताय राज्यं दत्त्व । इहाचरत् धर्मम् ।। मू. (७६) Page #17 -------------------------------------------------------------------------- ________________ २०४ संस्तारकं-प्रकिर्णकसूत्रम् ७७ मू. (७७) आहिंडिऊण वसुहं सुत्तत्यविसारओ सुअरहस्सो। __ काईदिं चैव पुरि अह पत्तो विगयसोगो सो॥ आहिण्डय वसुधां सूत्रार्थ विशरदः श्रुत रहस्यः । काकन्दीमेव पुरमथ प्राप्तो विगतशोकः सः मू. (७८) नामेण चंडवेगो अह से पडिछिंदइ तयंदेहं । सो तहवि छिज्जमाणो पडिवनो०॥ वृ. चंद्रवेगः पूर्वापराधितः कोऽपि मंत्रीवाऽन्यः । तयंतत्कंदेहं भू. (७९) कोसंबीनयरीए ललिअघडानाम विस्सुआ आसि। पाओवगमनिवत्रा बत्तीसं ते सुअरहस्सा। मू. (८०) जलमझे ओगाढा नईई पूरेण निम्ममसरीरा। तहवि हुजलदहमज्झे पडिवत्रा० ॥ वृ. कौशांब्यां त्रिंशल्ललिप्तगोष्टिकाः पुरुषाः श्रुतरहस्यविदो, नदीतीरे पृथुकाष्टशय्यासु पादपोपगमनं प्रपन्ना अकालगतनदीपूरेण प्लाविताः समुद्रमध्येनीताश्च । मू. (८१) आसी कुलाणनयरे राया नामेण वेसमणदासो। तस्स अमचो रिठ्ठो मिच्छट्ठिी पडिनिविट्ठो॥ मू. (८२) तत्थ य मुणिवरयसहो गणिपिडगधरो तहासि आयरिओ। नामेण उसहसेणो सुअसायरपारगो धीरो ।। मू. (८३) तस्सासी अ गणहरो नाणासत्थत्थगहिअपेआलो। नामेण सीहसेणो वायंमि पराजिओ रुहो । मू. (८४) अह सो निरानुकंपो अग्गि दाऊण सुविहिअपसंते। सो तहविडज्झ०॥ वृ.आसीण।तत्थः । तस्सण।अहण।अरिष्टानामाऽमात्यः । गणिपिड्बहुश्रुतो बहुपरिचारश्चं पेयालं रहस्यं । सुविहितानां उपाश्रयेऽग्निदत्वागतः ।। मू. (८५) कुरुदत्तोऽवि कुमारो सिंबलिफालिव्व अग्गिणा दहो। सो तहविडज्झ०॥ वृ. कुरुणफालिः कपगंडिः फलंवा । हस्तिनागपुरे कुरुदतोनाम इभ्यः पुत्रः स्थविराणां समीपे प्रव्रजितो बहुश्रुतो जातः । कदाचिदेकल्लविहार प्रतिमां प्रतिपन्नः । एतस्य नगरस्याऽदूर सामंते पश्चिमापौरुषी स्थितः । तत्रैवीचत्वरे गोधनं धत्वास्वेनाः समागताः पश्चाद् गोधनस्वामिन आगताः। द्वौ पंथानौ तैः सम्यगऽजानाने Mनिर्न बूते । कतरेण मार्गेण नीतं गोधनं । मुनि र्न ब्रूते तैः बुधिस्वस्य शीर्षे पालिबंधयित्वा आर्द्रमृतिका या चितांगाराः शीर्षे क्षिप्ताः॥ मू. (८६) आसी चिलाइपुत्तो मुइंगुलिआहिं चालणिब्ब कओ। सो तहवि ख०॥ वृ. आसीण् । विण्मृदंगलिकाभि पिपीलिकाभिश्चालनीवत् कृतः। Page #18 -------------------------------------------------------------------------- ________________ मू० ८७ पू. (८७) आसी गजसुकुमालो अल्लयचम्मं व कीलयसएहिं । धरणीअले उव्विद्धी तेणवि आराहिअं मरणं ।। वृ. आसी । आसीत् । गजकुसुमालाभिधात इभ्य पुत्रः । सोपि कुरुदतवत् । न वरमस्य शरीरं आध्र चर्मवत् । तेन रुष्टेन कीलकानाह्यताडितं । पू. (८८) मंखलिणावि य अरहओ सीसा तेअस्स उवगया दड्ढा । २०५ ते तहवि डज्झ० ॥ वृ. संखमंखलिशब्देन गोशालको ज्ञेयः पुत्रः शब्दलोपात् । शिषयौ भगवतः । सर्वानुभूतिः सुनक्षत्रनामान तेजोलेश्ययोपगतौ समीपागतौ दग्धौ ॥ पू. (८९) परिजाई तिगुत्तो जावज्जीवाइ सव्वमाहारं । संघसमवायमज्झे सागारं गुरुनिओगेणं ।। वृ. परिणू । परिज्ञया ज्ञानाति । प्रत्याख्यान परिज्ञया च परिहरति सर्वाहारं चतुर्णामप्पा हाराणां भणनेन सागारमनशनं ॥ पू. (९०) अहवा समाहिहेउं करेइ सो पाणगस्स आहारं । तो पाणगंपि पच्छा वोसिरइ मुणी जहाकालं ।। वृ. अहम् । अथवा त्रिधाहारं प्रत्याख्यायं (पानका ) पानैका हारमाहारयति समाधिहेतुं । ततः पश्चात् पानकमपि व्यसृजति ॥ पू. (९१) खामेमि सव्वसंघ संवेगं सेसगाण कुणमाणो । मनव जोगेहिं पुरा कयकारिअअणुमए वावि ।। बृ. अवकृतांजलि सन् भणति । खामेमिक्षमयामि सर्वसंघं मनोवचनं कायैः पुरा इति । पूर्वकृतापराधान् । पू. (९२) सव्वे अवराहपए एस खमावेमि अज्ज निस्सल्लो । अम्मापिऊसरिसया सव्वेऽवि खमंतु मह जीवा ॥ वृ. 'सव्वेण'० स्पष्टः । गुरवः क्षपकमेवमनुशासति । मू. (९३) धीरपुरिसपन्नत्तं सप्पुरिसनिसेविअं परमघोरं । धन्ना सिलायलगया साहंती उत्तमं अहं ॥ वृ. धीरेण । धीरा पर अन्यैधुरनुचरं । पू. (९४) पू. (९५) नारयतिरिअगईए मणुस्सदेवत्तणे वसंतेणं । पत्तं सुदुक्खं तं चिंते अणत्रमणो ॥ नरएस वेअणाओ अणोवमाओ असायबहुलाओ । कायनिमित्तं पत्तो अनंतखुत्तो बहुविहाओ ।। देवत्ते मणुअत्ते पराभिओगत्तणं उवगएणं । दुक्ख परिकिलेसकरी अनंतखुत्तो समणभूओ ॥ यू. (९७) तिरिअगइं अणुपत्तो भीममहावे अणा अणोअरया (यारा)। जम्मणमरणऽ रहट्टे अणतखुत्तो परिब्भमिओ ॥ मू. (९६) Page #19 -------------------------------------------------------------------------- ________________ २०६ वृ. नारयण्गाथा स्पष्टाः न वरंअनुचिंतेसि अनुचिंतयत । मू. (९८) संस्तारकं - प्रकिर्णकसूत्रम् ९७ सुविहिअ ! अईयकाले अनंतकालं तु आगयगएणं । जम्मणमरणमनंतं अनंतखुत्तो समणुभूओ ॥ वृ. 'सुविण्हे' सुविहंत अनंतकायमध्ये आगतगतेन यातायातेन गमनागमनेव जन्ममरणान्यनंतानि अनंतकृत्वोऽनंतवारान् । यू. (९९) नत्थि भयं मरणसमं जम्मणसरिसं न विज्जए दुक्खं । जम्मणमरणायंकं छिंद ममत्तं सरीराओ ॥ पू. (१००) वृ. नत्थिणजन्म मरणरूपांतक हेतुछिंदममत्वं ममेति बुद्धिं शरीरान् ।। अनं इमं सरीरं अन्नो जीवत्ति निच्छयमईओ । दुक्खपरिकिलेसकरं छिंद ममत्तं० ॥ तम्हा सरीरमाइं सब्भितरबाहिरं निरवसेसं । छिंद ममत्तं सुविहिअ ! जइ इच्छसि उत्तमं ठाणं ।। जगआहारी संघो सव्वो मह खमउ निरवसेसंपि । मू. (१०१) मू. (१०२) अहमवि खमामि सुद्धो गुणसंघायस्स संघस्स ॥ वृ. अन्नंण गाथान् ३ स्पष्टाः विशेषतः पुनः क्षपक श्रमणामाह । जगदाधार संघः सर्वोपि ममनिरवशेषमनिष्टं निष्टं क्षमतु अहमपि शुद्धः क्षमयामि गुण संघातस्य गुणसमूहयुक्तस्य । संघस्य 1 सू. (१०३) मू. (१०३) आयरिअ उवज्झाए सीसे साहम्मिए कुलगणे य । जे मे केइ कसाया सव्वे तिविहेण खामेमि ॥ सव्वस्स समणसंघस्स भयवओ अंजलिं करिअ सीसे । सव्वं खमावइत्ता अहमवि खामेमि सव्वस्स ।। मू. (१०४) सव्वरस जीवरासिस्स भावओ धम्मनिहि अनि अचित्तो । सव्वं खमावइत्ता अहयंपि खमामि सव्वेसिं ॥ वृ. 'आयण' 'सव्वण' । 'सव्वस्य' । [स्पष्टाः] मू. (१०५) इअ खामिआइआरो अनुत्तरं तवसमाहिमारूढो । पप्फोडतो विहरइ बहुविहबाहाकरं कम्मं ॥ वृ. 'इअण' । इत्यनेन पूर्वोक्त प्रकारेण क्षमितातिचारः ॥ पू. (१०६) जं वद्धमसंखिजाहिं असुभभवसयसहस्सकोडीहिं । एसमएण विहुणइ संथारं आरुहंतो य ।। वृ. यद् अशुभं कर्म असंख्येयाभिर्भव लक्षकोटीभिः बंधतदेक समये विधुनोति स्फोटयति ॥ मू. (१०७) इअ (ह) तह विहारिणो से विग्धकरी वेअणा समुट्ठेइ । तीसे विज्झवणाए अणुसट्ठि दिंति निज्जवया ॥ वृ. इत्येव यथोक्तं तथा विहारिणः समाधो र्विघ्नकारिणी वेदना समुतिष्ठति । तस्याविध्यायनार्थं निर्यामिकाः सूरयोऽनु शास्तिं ददाति ॥ Page #20 -------------------------------------------------------------------------- ________________ भू० १०८ पू. (१०८) जइ ताव ते मुनिवरा आरोविअवित्थरा अपरिकम्मा । गिरिपार वित्तग्गा बहुसावयसंकडं भीमं ॥ वृ. आरोपित आत्मनि आराधना विस्तारो यैः अपरिकृतपादपोपगमः । गिरिप्राग् भारं (i) द्वितीयाऽमलोपः ॥ पू. (१०९) धीधणिअबद्धकच्छा अणुत्तरविहारिणो समक्खाया। सावयदाढगयाविहु साहंती उत्तमं अहं ॥ वृ. धृतौ संतोष इत्यर्थः बद्धः कक्षाः प्रगुणतया । अनुत्तरप्रधान विहारिणाः प्रणुक्ताः श्वापद दंष्ट्रागता अपि साधयत्युत्तमार्थं । सुकोसलादयः ॥ पू. (११०) किं पुण अनगारसहायगेहिं धीरेहिं संगयमणेहिं । नहु नित्थरिजइ इमो संथारो उत्तमं अहं ॥। वृ. विशेषोपसर्गरहितत्वेन तद्भावे वा सिद्धांत श्रुत्वावसंगतं आर्त्त रौद्ररहितं मनो येषां तैः किं न निस्तीर्यते । अपितुनिस्तीर्यत एव ॥ पू. (999) उच्छूढसरीरधरा अन्नो जीवो सरीरमन्नंति । धम्मस्स कारणे सुविहिआ सरीरंपि छड्डति ।। वृ. 'उच्छूण' त्युक्तदेहगृहाः ॥ मू. (११२) पोराणिअ पञ्चप्पनिआ उ अहिआसिऊण विअणाओ । कम्मकलंकलवल्लीं । विहुणइ संथारमारूढो ।। बृ. यू. (११३) . पौराण - पुरोतन् रोगः जराद्याः वेदनाः । प्रत्युत्पन्नाः क्षुत्पिपासाद्याः कर्मेव कलंकलं अशुभवस्तु तस्य वल्लीसंतानः । अन्योहस्ताद्यारूढोक्तेश नैव वल्ली । स्त्रोटयति ॥ जं अन्नाणी कम्मं खवेइ बहुआहिं वासकोडीहिं । तं नाणी तिहिं गुत्तो खवेइ ऊसासित्तेणं ॥ वृ. 'जं अण्' उच्छ्वास् मात्रेण कालेनेति गम्यते ॥ पू. (११४) अविकम्ममूं बहुएहिं भवेहिं संचिअं पावं । तं नाणी० ॥ वृ. 'अट्ठण्' । अष्टविधकर्ममूलं पापां यदर्जितं ।। भू. (११५) एवं मरिऊण धीरा संधारंमि उ गुरु पसत्थमि । तइअभवेण व तेण व सिज्झिज्जा खीणकम्मरया ।। २०७ वृ. एवण् । एवं मृत्वाधीराः संस्तारकेगुरौ गुणै गरिष्टे । गुरुवो धीरा इत्यस्य विशेषेणं वा । तृतीय भावेनतेनेव भवेन वा सिद्धेयुः क्षीणकर्म रजसः ॥ भू. (११६) गुत्तीसमिइगुणड्डो संजमतवनिअमकरणकयमउडो । सम्मत्तनाणदंसणतिरयणसंपावि असमग्घो (महग्घो) | संघो सइंदयाणं सदेवमणुआसुरम्मि लोगम्मि । दुल्लहतरो विसुद्धो सुविसुद्धो तो महामउडी ।। पू. (११७) वृ. 'गुण' 'संघोण' । संघो मुकुट इव मुकुटः । किं भूतः संयम तपोनियमः । एवं यत् Page #21 -------------------------------------------------------------------------- ________________ २०८ संस्तारकं - प्रकिर्णकसूत्रम् ११७ कनकंतेन कृत इति विशेषणं लुप्तविभक्तिकं साम्याप्तं सामयिकं चारित्रमित्यर्थः । तदादिभिस्त्रीभित्रै प्रत्योषितैः परिकर्मितैर्महः । प्रत्योषित शब्दस्य परनिपातः परिकर्मितैर्महः । प्रत्योषित शब्दस्य परनिपातः प्राकृतत्वेन । मुकुटोहि ज्वरविषायहारादि माणिसंपर्कात् गुणाद्यः । कनककृतः। शिखरत्रयिपि रत्न गयापिलंकृतश्च भवति । श्री संघः केषां मुकुटो भवतीत्याह । सेंद्राणामपि देवानां क्व सदेवेंति । लोकमध्ये देवमनुजा सुरेषु सश्चपीतिभावः । किं भूतः दुर्लभ तपस्तापविशुद्धः । कर्ममलापनयनात् ननु संघस्य मुकुटमात्रतासु । महामुकुटत्वं च नितरां विशुद्धत्वं च पुनः सुवर्णादि घटित मुकुटस्यैवत्याशंक्याह । सुविणससंघएव सुविशुद्धो महामुकुटो तनु सुवर्णादि मुकुटं स्वस्याभिमानानुरागादि बुद्धिहेतुत्वेन कर्ममलोपचयकारित्वात् । दुल्हतारा विशुद्धो । अविशुद्धोतो महामनुडो त्रिपाठांतरेत्वेनं । व्याख्या । संघमुकुटः । सेंद्राणामपि देवानां दुर्लभतरः कूव स देवेति प्रागवत् । विशुद्धः कर्ममलापगमात् । तो गतः संघमुकुटादन्यो महानपि मुकुटः सुवर्णादिकृतो अविशुद्ध एवाभिमानादि हेतुत्वेन कर्मोपचयकारित्वात् ॥ सू. (११८) मू. (११९) ज्झतेणवि गिम्हे कालसिलाए कवल्लिभूआए। सूरेण व चंडेण व किरणसहस्संपयंडेणं ॥ लोगविजयं करितेण तेण झाणोवउत्तचित्तेणं । परिसुद्धनाणदंसणविभूइमंतेण चित्तेणं ॥ चंदगविज्झं लद्धं केवलसरिसं समाउ परिहीणं । उत्तमलेसाणुगओ पडिवनो उत्तमं अहं ॥ मू. (१२०) बृ. दह्यतापि ग्रीष्मकालमरणशिलायां क्व वल्लित्रिमंडक पचनिका सूर्येणेव तपः किरण सहस्र प्रचंडेना चंद्रेणेव सौम्य लेश्या चंद्रिकाभ्यधिकेन कषायलोक विजयं कुर्वतः । ध्यानोपयोग युक्त चित्तेन विभूतिमनाचित्रेण चित्रनाम्ना प्रसिद्धेनान्येन महर्षिणा । चंद्रक वेध्यं च राधावेषं दुर्लभं लब्धं । केवल सध्शं ज्ञानरूपं । समानुत्ति । केवलज्ञानेन च सममायुः परिक्षीणं । उत्तमलेश्यानुगतः । पू. (१२१) एवं मए अभिथुआ संथारगइंदखंधमारूढा । सुसमणनरिंदचंदा सुहसंकमणं सया दिंतु ।। एवं पूर्वोक्तप्रकारेण मयाभिष्टुताः श्रुताः । संस्तारक गजेंद्रमारूढाः संतः । सुसमण नरेंद्राणी प्रौढा गजेन्द्रस्कंधमारोहति । सुहसंकमेण सुखस्य मुक्ति सुखस्य शुभस्य वा संक्रांति । संसारदुःखाद्य निसृत्य प्राप्तिं ममदनुः ॥ २९ षष्ठं प्रकीर्णकम् संस्तारकं समाप्तम् मुनि दीपरत्नसागरेण संशोधिता सम्पादिता संस्तारकप्रकीर्णकस्य गुणरत्नसूरि रचिता टीका (अवचूर्णि:) परिसमाप्ता । *** ૬ ત્રણહસ્તપ્રતો મેળવીનેસંપાદનકરવા છતાં આ અવર્ણમાં અનેકત્રુટીઅનેતિણાયા છે. Page #22 -------------------------------------------------------------------------- ________________ [2] ભાવભરી વંદના જેમના દ્વારા સૂત્રમાં ગુંથાયેલ જિનવાણીનો ભવ્ય વારસો વર્તમાનકાલીન ““આગમસાહિત્ય'માં પ્રાપ્ત થયો એ સર્વે સૂરિવર આદિ આર્ષ પૂજ્યશ્રીઓનેપંચમ ગણધર શ્રી સુધર્મા સ્વામી | ચૌદ પૂર્વધર શ્રી ભબ્રાહુ સ્વામી દશ પૂર્વધર શ્રી શય્યભવસૂરિ ! (અનામી) સર્વે શ્રુત સ્થવર મહર્ષિઓ દેવવાચક ગણિ શ્રી શ્યામાચાર્ય દેવર્ધ્વિગણિ ક્ષમાશ્રમણ જિનભદ્ર ગણિ ક્ષમાશ્રમણ સંઘદાસગણિ સિદ્ધસેન ગણિ જિનદાસ ગણિ મહત્તર અગત્સ્યસિંહ સૂરિ શીલોકાચાર્ય અભયદેવસૂરિ મલયગિરિસૂરિ ક્ષેમકીર્તિસૂરિ હરિભદ્રસૂરિ આર્યરક્ષિત સૂરિ (?) દ્રોણાચાર્ય ચંદ્ર સૂરિ વાદિવેતાલ શાંતિચંદ્ર સૂરિ મલ્લધારી હેમચંદ્રસૂરિ શાંતિચંદ્ર ઉપાધ્યાય ધર્મસાગર ઉપાધ્યાય ગુણરત્નસૂરી વિજય વિમલગણિ વીરભદ્ર | ઋષિપાલ | બ્રહ્મમુનિ તિલકસૂરિ સૂત્ર-નિયુક્તિ - ભાષ્ય-ચૂર્ણિ - વૃત્તિ - આદિના રચયિતા અન્ય સર્વે પૂજ્યશ્રી વર્તમાન કાલિન આગમ સાહિત્ય વારસાને સંશોધન-સંપાદન-લેખન આદિ દ્વારા મુદ્રીત/અમુદ્રીત સ્વરૂપે રજૂ કર્યા સર્વે શ્રુતાનુરાગી પૂજ્ય પુરુષોને આનંદ સાગરસૂરિજી | ચંદ્રસાગર સૂરિજી મુનિ માણેક જિન વિજયજી પુન્યવિજયજી ચતુરવિજયજી જંબુ વિજયજી અમરમુનિજી કનૈયાલાલજી લાભસાગરસુરિજી આચાર્ય તુલસી ચંપક સાગરજી સ્મરણાંજલિ બાબુ ધનપતસિંહ પં. બેચરદાસ ૫૦ જીવરાજભાઈ પં. ભગવાનદાસ પં. રૂપેન્દ્રકુમાર પિ૦ હીરાલાલ શ્રુત પ્રકાશક સર્વે સંસ્થાઓ Page #23 -------------------------------------------------------------------------- ________________ [21 वृत्ति श्लोकप्रमाण आचार ८०० १०० ૪૫ આગમ મૂળ તથા વિવરણનું શ્લોક પ્રમાણદર્શક કોષ્ટક) क्रम आगमसूत्रनाम वृत्ति-कर्ता श्लोक प्रमाण २५५४ शीलानाचार्य १२००० २. |सूत्रकृत २१०० शीलाझाचार्य १२८५० ३. स्थान ३७०० अभदेवसूरि १४२५० ४. समवाय १६६७ अभयदेवसूरि ३५७५ भगवती १५७५१ अभयदेवसूरि १८६१६ ६. ज्ञाताधर्मकथा ५४५० अभयदेवसूरि ३८०० ७. उपासकदशा ८१२ अभयदेवसूरि ८. अन्तकृद्दशा ९०० अभयदेवसूरि ४०० ९. अनुत्तरोपपातिकदशा १९२ अभयदेवसूरि १०. प्रश्नव्याकरण १३०० अभयदेवसूरि ५६३० ११. विपाकश्रुत । १२५० अभयदेवसूरि ९०० १२. |औपपातिक ११६७ अभयदेवसूरि ३१२५ १३. राजप्रश्निय २१२० मलयगिरिसूरि ३७०० १४. जीवाजीवाभिगम ४७०० | मलयगिरिसरि १५. प्रज्ञापना ७७८७ मलयगिरिसूरि १६००० १६. सर्यप्रज्ञप्ति २२९६ / मलयगिरिसूरि १७. चन्द्रप्रज्ञप्ति २३०० ] मलयगिरिसरि १८. जम्बूद्वीपप्रज्ञप्ति ४४५४ | शान्तिचन्द्रउपाध्याय १८००० १९थी निरयावलिका ११०० चन्द्रसूरि ६०० २३. (पञ्च उपाङ्ग) २४. चतुःशरण ८० विजयविमलयगणि (?) २०० २५. आतुर प्रत्याख्यान १०० गुणरत्नसूरि (अवचूरि) (१) १५० २६. महाप्रत्याख्यान १७६ आनन्दसागरसूरि (संस्कृतछाया) १७६ २७. भक्तपरिज्ञा २१५ आनन्दसागरसूरि (संस्कृतछाया) २१५ २८. तन्दुल वैचारिक ५०० विजयविमलगणि (?) ५०० २९. संस्तारक १५५ गुणरत्न सूरि (अवचूरि) ३०. गच्छाचार* १७५ विजयविमलगणि १५६० |३१. गणिविद्या १०५ | आनन्दसागरसूरि (संस्कृतछाया) १०५ १४००० ९००० ९१०० ११० Page #24 -------------------------------------------------------------------------- ________________ [3] • वृत्ति २२२५ ३८.] ३९. क्रम आगमसूत्रनाम • मूल । वृत्ति-कर्ता श्लोक प्रमाण श्लोकप्रमाण ३२. | देवेन्द्रस्तव ३७५ | आनन्दसागरसूरि (संस्कृत छाया) ३७५ |३३. मरणसमाधि में ८३७ आनन्दसागरसूरि (संस्कृत छाया) ३४. | निशीथ ८२१ जिनदासगणि (चूणि) २८००० सङ्घदासगणि (भाष्य) ७५०० ३५. वृहत्कल्प ४७३ | मलयगिरि+क्षेमकीर्ति ४२६०० सङ्घदासगणि (भाष्य) ७६०० १३६. व्यवहार ३७३ मलयगिरि ३४००० सङ्घदासगणि (भाष्य) ६४०० ३७. | दशाश्रुतस्कन्ध ८९६ /- ? - (चूर्णि) जीतकल्प * १३० सिद्धसेनगणि (चूर्णि) १००० महानिशीथ ४५४८ ४०. | आवश्यक १३० हरिभद्रसूरि २२००० ४१. ओघनियुक्ति नि.१३५५ द्रोणाचार्य (?)७५०० -पिण्डनियुक्ति * नि. ८३५ मलयगिरिसूरि ७००० ४२. | दशवैकालिक ८३५ | हरिभद्रसूरि ७००० ४३. उत्तराध्ययन २००० शांतिसूरि १६००० ४४. | नन्दी ७०० मलयगिरिसूरि ७७३२ |४५. अनुयोगद्वार । २००० मलधारीहेमचन्द्रसूरि ५९०० नोध :(१) 650 ४५ माम सूत्रीमा वर्तमान आणे पडेल, १ थी ११ अंगसूत्रो, १२ थी २७ उपांगसूत्रो, २४थी33 प्रकीर्णकसूत्रो ३४थी 36 छेदसूत्रो, ४० थी. ४३ मूळसूत्रो, ४४-४५ चूलिकासूत्रोना नाम प्रसिद्ध छे. (૨) ઉક્ત શ્લોક સંખ્યા અમે ઉપલબ્ધ માહિતી અને પૃષ્ઠ સંખ્યા આધારે નોંધેલ છે. જે. કે તે સંખ્યા માટે મતાંતર તો જોવા મળે જ છે. જેમકે આચાર સૂત્રમાં ૨૫૦૦, ૨૫૫૪, ૨૫૨૫ એવા ત્રણ શ્લોક પ્રમાણ જાણવા મળેલ છે. આવો મત-ભેદ અન્ય સૂત્રોમાં પણ છે. (3) 6s वृत्ति- नो छे ते जमे ४३८. संपान भुमनी छे. ते सिवायनी पास वृत्ति-चूर्णि साहित्य मुद्रित अभुद्रित अवस्थामा उपलब्ध छे०४. (४) गच्छाचार अने मरणसमाधि नविय चंदावेज्झय सने वीरस्तव प्रकीर्णक भावे छ. ४ २५ “आगमसुत्ताणि" भां भूप ३थे सने महाप''भा अक्षरशः ગુજરાતી અનુવાદ રૂપે આપેલ છે. તેમજ વીતત્ત્વ જેના વિકલ્પ રૂપે છે એ Page #25 -------------------------------------------------------------------------- ________________ પંચત્ત્વનું માન્ય અમે ‘‘ગામનુજ્ઞા’િ’માં સંપાદીત કર્યું છે. (૫) સોપ અને પિત્તુ એ બંને નિર્યુક્તિ વિકલ્પે છે. જે હાલ મૂળસૂત્ર રૂપે પ્રસિધ્ધ છે. જે બંનેની વૃત્તિ અમે આપી છે. તેમજ તેમાં મધ્યની ગાથાઓ પણ સમાવિષ્ટ થઈ છે. (૬) ચાર પ્રીળ સૂત્રો અને મહાનિશીય એ પાંચ આગમની કોઈ વૃત્તિ આદિ ઉપલબ્ધ થવાનો ઉલ્લેખ મળતો નથી. પ્રીજ ની સંસ્કૃત છાયા ઉપલબ્ધ છે તેથી મૂકી છે. નિશીથ-વૈશા-નિતત્ત્વ એ ત્રણેની વૃત્તિ આપી છે. જેમાં વશ અને નીત' એ બંને ઉપરવૃત્તિ મળતી હોવાનો ઉલ્લેખ છે, પણ અમે તે મેળવી શક્યા નથી. જ્યારે નિશિથ ઉપર તો માત્ર વીસમા ઉદ્દેશની જ વૃત્તિ નો ઉલ્લેખ મળે છે. * વર્તમાન કાળે ૪૫ આગમમાં ઉપલબ્ધ નિર્યુક્તિ: 1 क्रम नियुक्ति ૧. आचार-नियुक्ति सूत्रकृत-निर्युक्ति 3. રૂ. વૃહત્વ-નિવૃત્તિ * ૪. વ્યવહાર-નિર્મુત્તિ * दशाश्रुत०-निर्युक्ति ૬. श्लोकप्रमाण क्रम नियुक्ति ४५० २६५ [4] - १८० ६. आवश्यक- नियुक्ति ७. ओघनियुक्ति ८. पिण्डनियुक्ति ९. दशवैकालिक नियुक्ति १०. उत्तराध्ययन-निर्युक्ति નોંધ : (૧) અહીં આપેલ શ્લોક પ્રમાળ એ ગાથા સંખ્યા નથી. ૩૨ અક્ષરનો એક શ્લોક’' એ પ્રમાણથી નોંધાયેલ řોજ પ્રમાણ છે. (૨) * વૃદ્ધત્ત્વ અને વ્યવહાર એ બંને સૂત્રોની નિવૃત્તિ હાલ માવ માં ભળી ગઈ છે. જેનો યથાસંભવ ઉલ્લેખ વૃત્તિવાર મહર્ષિ એ ભાષ્ય ઉપરની વૃત્તિમાં કર્યો હોય તેવું જોવા મળેલ છે. श्लोकप्रमाण २५०० १३५५ ८३५ ५०० ७०० (૩) એપ અને પિન્ટુનિર્યુવિજ્ઞસ્વતંત્ર મૂનઝામ સ્વરૂપે સ્થાન પામેલ છે તેથી તેનું સ્વતંત્ર સંપાદન ગામ-૪૧ રૂપે થયેલ છે. (તેમજ આ સંપાદનમાં પણ છે. (૪) બાકીની છ નિવૃત્તિમાંથી દ્દશાશ્રુતન્ય નિયુક્તિ ઉપર યૂનિ અને અન્ય પાંચ નિર્યુક્તિ ઉપરની વૃત્તિ અમે અમારા સંપાદનમાં પ્રકાશીત કરી છે. જ્યાં આ છ નિર્યુક્તિ સ્પષ્ટ અલગ જોઈ શકાય છે. (૫) નિર્યુક્તિકર્તા તરીકે પદ્મવાદુયામી નો ઉલ્લેખ જ જોવા મળે છે. Page #26 -------------------------------------------------------------------------- ________________ 151 ( वर्तमान आणे ४५ भागमभा ५६ भाष्यं क्रम भाष्यश्लोकप्रमाण | क्रम | भाष्य गाथाप्रमाण १. | निशीषभाष्य । ७५०० । ६. आवश्यकभाष्य ४८३ बृहत्कल्पभाष्य ओघनियुक्तिभाष्य * व्यवहारभाष्य ६४०० ८. पिण्डनियुक्तिभाष्य * पञ्चकल्पभाष्य । ३१८५ दशवकालिकभाष्य है जीतकल्पभाष्य | ३१२५ १०. उत्तराध्ययनभाष्य (?) سه ४६ » नोंध:(१) निशीष , बृहत्कल्प भने व्यवहारभाष्य न sal सङ्घदासगणि सोपान ४ाय छे. अमाप संपानमा निशीष भाष्य तेनी चूर्णि साये सने बृहत्कल्प तथा व्यवहार भाष्य तेनी-तेनी वृत्ति साथे समाविष्ट थथु छ. (२) पञ्चकल्पभाष्य अम॥२॥ आगमसुत्ताणि भाग-३८ मां शीत युं. (3) आवश्यकभाष्य भi uml प्रभा॥ ४८३ सयुमा १८३ ॥५८ मूळभाष्य ३५ छ भने 300 या अन्य भाष्यनी छे.नो समावेश आवश्यक सूत्रं-सटीकं भा. यो छे. [ विशेषावश्यक भाष्य पूज४ प्रसिध्ध थयुं छे ५९ते. समा आवश्यकसूत्र- (6५२नु भाष्य नथी भने अध्ययनो अनुसार नी. अ ब वृत्ति આદિ પેટા વિવરણો તો પાવર અને તપ એ બંને ઉપર મળે છે. જેનો અત્રે ઉલ્લેખ અમે કરેલ નથી.] (४) ओघनियुक्ति, पिण्डनियुक्ति , दशवैकालिकभाष्य नो समावेश तनी तेनी वृत्ति भां थयो.४ छ. ५॥ तेनो पता विशेनो लेप अमोने भणेल नथी. [ओघनियुक्ति ઉપર ૩૦૦૦ શ્લોક પ્રમાણ માધ્યનો ઉલ્લેખ પણ જોવા મળેલ છે.] (५) उत्तराध्ययनभाष्यनी ॥था नियुक्तिमा मणी यार्नु संमायछे (?) (5) मारीते अंग - उपांग - प्रकीर्णक - चूलिका मे ३५ आगम सूत्रो 6५२नो ओ६ માણનો ઉલ્લેખ અમારી જાણમાં આવેલ નથી. કોઈક સ્થાને સાક્ષી પાઠ-આદિ स्१३५ भाष्यगाथा सेवामणे छ. (७) भाष्यकर्ता तरी भुण्य नाम सङ्घदासगणि सेवा भणेल छे. तेम४ जिनभद्रगणि क्षमाश्रमण भने सिद्धसेन गणि नो ५५ ८५ भणे छ. 32&iz भाष्यन l અજ્ઞાત જ છે. Page #27 -------------------------------------------------------------------------- ________________ [6] ७००० - - ( वर्तमान आणे ४५मागममा ५६५ चूर्णिः ) क्रम चूर्णि श्लोकप्रमाण) क्रम | चूर्णि श्लोकप्रमाण | १. आचार-चूर्णि । ८३०० ९. | दशाश्रुतस्कन्धचूर्णि २२२५ | २. सूत्रकृत-चूर्णि ९९०० | १०. पञ्चकल्पचूर्णि ३२७५ ३. भगवती-चूर्णि ३११४ | ११.| जीतकल्पचूर्णि १००० | ४. जीवाभिगम-चूर्णि | १५०० | १२. | आवश्यकचूर्णि | १८५०० ५. जंबूद्वीपप्रज्ञप्ति-चूर्णि १८७९ | १३.| दशवैकालिकचूर्णि । | ६. निशीथचूर्णि २८००० | १४. | उत्तराध्ययनचूर्णि । ५८५० ७. बृहत्कल्पचूर्णि १६००० । १५. नन्दीचूर्णि १५०० | ८. व्यवहारचूर्णि । १२०० | १६. | अनुयोगदारचूर्णि । । २२६५ नोध:(१) 651 १६ चूर्णिमाथी निशीथ , दशाश्रुतस्कन्ध, जीतकल्प में चूर्णि अभा२॥ २॥ સંપાદનમાં સમાવાઈ ગયેલ છે. (२.) आचार, सूत्रकृत, आवश्यक, दशवैकालिक, उत्तराध्ययन, नन्दी, अनुयोगद्वार એ સાત ઘૂ પૂજ્યપાદ આગમોદ્ધારક શ્રી એ પ્રકાશીત કરાવી છે. (3) दशवैकालिकनी की मे चूर्णि ४ अगत्स्यसिंहसूरिकृत छ तेनुं प्राशन पूश्य श्री. પુન્યવિજયજીએ કરાવેલ છે. (४) जंबूद्वीपप्रज्ञप्तिचूर्णि विशे लाल पडीया प्रभावित (मुं ४२ छ. भगवती चूर्णि तो भने ४ छ, ५ ४० शीत 45 नथी. तभ४ वृहत्कल्प , व्यवहार, पञ्चकल्प मेरा स्तमती सभेछ । शीत यार्नु भा नथी. (५) चूर्णिकार तरी जिनदासगणिमहत्तरन्न म मुख्यत्वे संमाय छे. 32603 मते અમુક પૂના કર્તાનો સ્પષ્ટોલ્લેખ મળતો નથી. "माराम-पंयांजी" चिन्त्यमानत" ૧ વર્તમાન કાળે પ્રાપ્ત આગમ સાહિત્યની વિચારણા પછી ખરેખર આગમના પાંચ અંગોમાં કેટલું અને શું ઉપલબ્ધ છે તે જાણ્યા પછી એક પ્રશ્ન થાય કે આગમ પંચાંગી नी बातो मीयिय छ. अंग-उपांग-प्रकीर्णक-चूलिका में उ५ भागमा पर પણ નથી. એટલે ૩પ આગમનું એક અંગ તો અપ્રાપ્ય જ બન્યું. સૂત્ર પરત્વે ઉપલબ્ધ નિયુક્તિ ફક્ત છ છે. એટલે ૩૯ આગમોનું એક અંગ અપ્રાપ્ય જ બન્યું. मारीत यiz भाष्य, इयां नियुक्ति माने यांड चूर्णिन। ममा वर्तमान अणे सुव्यवस्थित पंचांगी मे मात्र आवश्यक सूत्र नी गाय. २ नंदीसूत्र मां पंचांगीने ५६ संग्रहणी, प्रतिपत्तिमोवन ५० से. Page #28 -------------------------------------------------------------------------- ________________ [7] ( ૪૫ આગમ અંતર્ગત વર્તમાન કાળે ઉપલબ્ધ વિભાગો ) સૂચના - અમે સંપાદિત કરેલ કામસુત્તજ- માં બેકી નંબરના પૃષ્ઠો ઉપર જમણી બાજુ ગામસૂત્ર ના નામ પછી અંકો આપેલ છે. જેમકે ૧૩૬/૨/પ૪ વગેરે. આ અંકો તે તે આગમના વિભાગીકરણને જણાવે છે. જેમકે વાવામાં પ્રથમ અંક કૃતજ્યનો છે તેના વિભાગ રૂપે બીજો અંક ચૂળ છે તેના પેટા વિભાગ રૂપે ત્રીજો અંક અધ્યયનનો છે. તેના પેટા વિભાગ રૂપે ચોથો અંક દેશવા નો છે. તેના પેટા વિભાગ રૂપે છેલ્લો અંક મૂનનો છે. આ મૂળ ગઘ કે પદ્ય હોઈ શકે. જો ગદ્ય હોય તો ત્યાં પેરેગ્રાફ સ્ટાઈલથી કે છૂટું લખાણ છે અને માથા/પદ્ય ને પદ્યની સ્ટાઈલથી I - // ગોઠવેલ છે. પ્રત્યેક આગમ માટે આ રીતે જ ઓબ્લિકમાં (1) પછી ના વિભાગને તેના-તેના પેટા-પેટા વિભાગ સમજવા. જ્યાં જે-તે પેટા વિભાગ ન હોય ત્યાં (-) ઓબ્લિક પછી ડેસ મુકીને તે વિભાગ ત્યાં નથી તેમ સુચવેલું છે.] (१) आचार - श्रुतस्कन्धः/चूला/अध्ययन/उद्देशकः/मूलं પૂના નામક પેટા વિભાગ બીજા શ્રુતસ્કંધમાં જ છે. (२) सूत्रकृत - श्रुतस्कन्धः/अध्ययन/उद्देशकः/मूलं (૩) થાન - થાન/અધ્યયનમૂને (४) समवाय - समवायः/मूलं (%) જાતી - શતવઃ -મંતરશત/ઉદ્દેશક:/મૂi અહીં શતક્રના પેટા વિભાગમાં બે નામો છે. ૧) : (૨) અંતરદ્દ કેમકે શા ૨૧, ૨૨, ૨૩ માં શત ના પેટા વિભાગનું નામ વર્ષ જણાવેલ છે. શતઃ - ,૩૪,રૂક ૩૬,૪૦ ના પેટા વિભાગને અંતઃશત% અથવા શતા નામથી ઓળખાવાય છે. ज्ञाताधर्मकथा- श्रुतस्कन्धः/वर्ग:/अध्ययन/भलं પહેલા બુતપ માં ધ્યાન જ છે. બીજા યુતન્ય નો પેટાવિભાગ 4 નામે છે અને તે જ ના પેટા વિભાગમાં ધ્યાન છે. (७) उपासकदशा- अध्ययन/मूलं अन्तकृद्दशा- वर्ग:/अध्ययन/मूलं अनुत्तरोपपातिकदशा- वर्गः/अध्ययनं/मूलं (૧૦) પ્રફળા- તાર/મધ્યય/મૂi માત્ર અને સંવર એવા સ્પષ્ટ બે ભેદ છે જેને આશ્રવER અને સંવરકર કહ્યા છે. કોઈક દ્વાર ને બદલે થતાન્ય શબ્દ પ્રયોગ પણ કરે છે). (११) विपाकश्रुत- श्रुतस्कन्धः/अध्ययन/मूलं औपपातिक- मूलं (૧૩) પ્રી- મૂi (१२) औपपातिक Page #29 -------------------------------------------------------------------------- ________________ (१४) जीवाजीवाभिगम- *प्रतिपत्तिः/* उद्देशकः/मूलं આ આગમમાં ઉક્ત ત્રણ વિભાગો કર્યા છે તો પણ સમજણ માટે પ્રતિપત્તિ પછી એક પેટાવિભાગ नोधनय छे. 34 प्रतिपत्ति -३-भां नैरइय, तिरिक्खजोणिय, मनुष्य, देव सेवा यार पेटविला ५छ. तथा तिपत्ति (नेरइयआदि)/उद्देशकः/मूलं भेरीत स्पष्ट असर पाउदा छ, मेश ६ प्रतिपत्ति ना उद्देशकः न१ नथी पad पेटविलास प्रतिपत्तिः नामेछ. । प्रज्ञापना- पदं/उद्देशकः/द्वार/मूलं पदन! पेट विलमi sis उद्देशकः छ, Ais द्वार छ ५४ पद-२८न। विभाni उद्देशकः અને તેના પેટા વિભાગમાં તારું પણ છે. (१६) सूर्यप्रज्ञप्ति- प्राभृतं/प्राभृतप्राभृतं/मूलं (१७) चन्द्रप्राज्ञप्ति- प्राभृतं/प्राभृतप्राभृत/मूलं भाग १६-१७भ प्रामृतप्रामृत ना ५५ प्रतिपत्तिः । पेट विun छ. ५५ उद्देशकः kि મુજબ તેની વિશેષ વિસ્તાર થાયેલ નથી. (१८) जम्बूदीपप्राप्ति- वक्षस्कारः/मूलं (१९) निरयावलिका - अध्ययन/मूलं (२०) कल्पवतंसिका - अध्ययन/मूलं (२१) पुष्पिता - अध्ययन/मूलं (२२) पुष्पचूलिका - अध्ययन/मूलं (२३) वण्हिदशा - अध्ययन/मूलं मासम८ थी २३ निरयावलिकादि नाममा साथै मोवाम भने 64iगन पाय तरी सूत्रा मोजावेदा.di[-1, निरयावलिका, 4-२ कल्पवतंसिका... पोरे ४सपा (२४ थी ३३) चतुःशरण (आदि दशेपयत्रा) मूलं (३४) निशीय • उद्देशकः/मूलं (३५) बृहत्कल्प - उद्देशकः/मूलं (३६) व्यवहार - उद्देशकः/मूलं (३७) दशाश्रुतस्कन्ध - दशा/मूलं (३८) जीतकल्प - मूलं (३९) महानिशीय - अध्ययन/उद्देशकः/मूलं (४०) आवश्यक - अध्ययन/मूलं (४१) ओघ/पिण्डनियुक्ति - मूलं (४२) दशवैकालिक - अध्ययन/उद्देशकः/मूलं (४३) उत्तराध्ययन - अध्ययनं//मूलं (४४- ४५) नन्दी-अनुयोगद्वार - मूलं Page #30 -------------------------------------------------------------------------- ________________ [9] - - 1 ७० ७३ 1१०.1 અમારા સંપાદીત ૪૫ આગમોમાં આવતા મૂલ નો અંક તથા તેમાં સમાવિષ્ટ ગાથા क्रम आगमसूत्र | मूलं गाथा | क्रम | आगमसूत्र मूलं | गाथा आचार | ५५२ १४७ २४. ] चतुःशरण सूत्रकृत ८०६ | ७२३ | २५. आतुरप्रत्याख्यान ७१ स्थान १०१० | १६९ २६. । महाप्रत्याख्यानं १४२ । १४२ समवाय ३८३ ९३ २७. । भक्तपरिज्ञा १७२ १७२ भगवती १०८७ ११४ । २८. तंदुलवैचारिक १६१ १३९ ज्ञाताधर्मकथा २४१ ५७ २९. संस्तारक १३३ । १३३ उपासक दशा गच्छाचार १३७ । १३७ अन्तकृद्दशा १२ । ३१. | गणिविद्या ८२ अनुत्तरोपपातिक १३ ४ | ३२. | देवेन्द्रस्तव ३०७ | ३०७ प्रश्नव्याकरण ४७ १४ | ३३. | मरणसमाधि ६६४ ६६४ विपाकश्रुत निशीष १२. औपपातिक बृहत्कल्प २१५ १३.| राजप्रश्निय व्यवहार २८५ १४. जीवाभिगम ३९८ ९३ । ३७. | दशाश्रुतस्कन्ध ११४ १५. प्रज्ञापना ६२२ २३१ | ३८. जीतकल्प १०३ | १०३ १६. सूर्यप्रज्ञप्ति २१४ १०३ । ३९. महानिशीथ 1१५२८ १७. | चन्द्रप्रज्ञप्ति २१८ १०७ । ४०. आवश्यक १८.| जम्बूदीपप्रज्ञप्ति १३१ ओघनियुक्ति ११६५ |११६५ |१९. | निरयावलिका ___ - | ४१. | पिण्डनियुक्ति ७१२ । ७१२ २०.| कल्पवतंसिका १ | ४२. | दशवैकालिक ५४० | ५१५ २१. पुष्पिता उत्तराध्ययन १७३१ १६४० २२. | पुष्पचूलिका १ | ४४. | नन्दी १६८ । ९३ २३. वहिदशा | १ ४५. | अनुयोगद्वार ३५० | १४१ ११. ८५ नो५ :- 651. गाथा संध्यानो समावेश मूलं भां 45 ४ ०१५ . ते मूल सिपायनी अलग गाथा सम४वी ना. मूल श६ मे समो. सूत्र भने गाथा बने माटे नो मापेको संयुक्त अनुभछ. गाथा बधा४ संपाइनोमा सामान्य घरावती होवाथी तेनो सस આપેલ છે. પણ સૂત્રના વિભાગ દરેક સંપાદકે ભિન્નભિન્ન રીતે કર્યા હોવાથી અમે સૂત્રાંક જુદો પાડતા નથી. Page #31 -------------------------------------------------------------------------- ________________ [૧] [૨] [3] [૧૪] [૧૫] [૧૬] [૧૭] [૧૮] [૧૯] [૨૦] [૨૧] [૨૨] [૨૩] [૨૪] [૨૫] [૨] [૨૭] [૨૮] [૨૯] [૩૦] [૩૧] -- अभिनव हेम लघुप्रक्रिया - १ - अभिनव हेम लघुप्रक्रिया - २ अभिनव हेम लघुप्रक्रिया ३ - अभिनव हेम लघुप्रक्रिया - ४ અમારા પ્રકાશનો ઃ— सप्ताङ्ग विवरणम् सप्ताङ्ग विवरणम् सप्ताङ्ग विवरणम् सप्ताङ्ग विवरणम् [૫] वृदन्तमाला [s] चैत्यवन्दन पर्वमाला [૭] चैत्यवन्दन सङ्ग्रह - तीर्थजिनविशेष [૮] चैत्यवन्दन चोविशी [૯] शत्रुञ्जय भक्ति [आवृत्ति - दो ] [૧૦] अभिनव जैन पञ्चाङ्ग - २०४६ [૧૧] અભિનવ ઉપદેશ પ્રાસાદ – ૧- શ્રાવક કર્તવ્ય – ૧ થી ૧૧ [૧૨] અભિનવ ઉપદેશ પ્રાસાદ - ૨- શ્રાવક કર્તવ્ય - ૧૨ થી ૧૫ અભિનવ ઉપદેશ પ્રાસાદ – ૩– શ્રાવક કર્તવ્ય – ૧૬ થી ૩૬ નવપદ – શ્રીપાલ (શાશ્વતી ઓળીના વ્યાખ્યાન રૂપે) [૧૩] 1 સમાધિ મરણ [વિધિ - સૂત્ર - પદ્ય – આરાધના–મરણભેદ–સંગ્રહ] ચૈત્યવંદન માળા [૭૭૯ ચૈત્યવનંદનોનો સંગ્રહ તત્વાર્થ સૂત્ર પ્રબોધટીકા [અધ્યાય-૧] તત્ત્વાર્થ સૂત્રના આગમ આધાર સ્થાનો સિદ્ધાચલનો સાથી આવૃત્તિ – બે] ચૈત્ય પરિપાટી - [10] - અમદાવાદ જિનમંદિર ઉપાશ્રય આદિ ડિરેક્ટરી શત્રુંજય ભક્તિ આવૃત્તિ – બે] શ્રી નવકારમંત્ર નવલાખ જાપ નોંધપોથી શ્રી ચારિત્ર પદ એક કરોડ જાપ નોંધપોથી શ્રી બારવ્રત પુસ્તિકા તથા અન્ય નિયમો - [આવૃત્તિ – ચાર અભિનવ જૈન પંચાંગ – ૨૦૪૨ સર્વપ્રથમ ૧૩ વિભાગોમાં] શ્રી જ્ઞાનપદ પૂજા અંતિમ આરાધના તથા સાધુ સાધ્વી કાળધર્મ વિધિ શ્રાવક અંતિમ આરાધના [આવૃત્તિ ત્રણ] વીતરાગ સ્તુતિ સંચય [૧૧૫૧ ભાવવાહી સ્તુતિઓ] (પૂજ્ય આગમોદ્ધારક શ્રી ના સમુદાયના) કાયમી સંપર્ક સ્થળો તત્વાર્થાધિગમ સૂત્ર અભિનવ ટીકા – અધ્યાય-૧ [૩૨] [૩૪] [૩૫] [૩૩] તત્વાર્થાધિગમ સૂત્ર અભિનવ ટીકા – અધ્યાય-૨ તત્વાર્થાધિગમ સૂત્ર અભિનવ ટીકા – અધ્યાય-૩ તત્વાર્થાધિગમ સૂત્ર અભિનવ ટીકા - અધ્યાય-૪ Page #32 -------------------------------------------------------------------------- ________________ [२७] [3८ [11] [35] તત્વાર્થાધિગમ સૂત્ર અભિનવ ટીકા – અધ્યાય-૫ તત્વાર્થાધિગમ સૂત્ર અભિનવ ટીકા- અધ્યાય તત્વાધિગમ સૂત્ર અભિનવ ટીકા - અધ્યાય-૭ [3] તત્વાર્થાધિગમ સૂત્ર અભિનવ ટીકા - અધ્યાય-૮ [४०] તત્વાર્થાધિગમ સૂત્ર અભિનવ ટીકા-અધ્યાય-૯ ૪૧] તત્વાર્થાધિગમ સૂત્ર અભિનવ ટીકા - અધ્યાય-૧૦ પ્રકાશન ૧ થી ૪૧ અભિનવશ્રુત પ્રકાશને પ્રગટ કરેલ છે. [४२] आयारो [आगमसुत्ताणि-१] पढमं अंगसुत्तं [४३] सूयगडो [आगमसुत्ताणि-२] वीअं अंगसुत्तं [४४] ठाणं [आगमसुत्ताणि-३] तइयं अंगसुत्तं [४५] समवाओ [आगमसुत्ताणि-४] चउत्थं अंगसुत्तं [४६] विवाहपन्नति [आगमसुत्ताणि-५] पंचमं अंगसुतं [४७] नायाधम्मकहाओ [आगमसुत्ताणि-६] छई अंगसुत्तं [४८] उवासगदसाओ [आगमसुत्ताणि-७] सत्तमं अंगसुतं [४९] अंतगडदसाओ [आगमसुत्ताणि-८] अट्ठमं अंगसुतं [५०] अनुत्तोववाइयदसाओ [आगमसुत्ताणि-९] नवमं अंगसुत्तं [५१] पाहावागरणं [आगमसुत्ताणि-१०] दसमं अंगसुत्तं [५२] विवागसूयं [आगमसुत्ताणि-११] एयरसमं अंगसुत्तं [५३] उववाइयं [आगमसुत्ताणि-१२ ] पढम उवंगसुत्तं [५४] रायप्पसेणियं [आगमसुत्ताणि-१३ ] वीअं उवंगसुत्तं [५५] जीवाजीवाभिगमं [आगमसुत्ताणि-१४] तइयं उवंगसुतं [५६] पन्नवणासुत्तं [आगमसुत्ताणि-१५] चउत्वं उवंगसुत्तं [५७] सूरपन्नतिः [आगमसुत्ताणि-१६ ] पंचमं उवंगसुत्तं [५८] चंदपत्रत्तिः [आगमसुत्ताणि-१७] छठं उवंगसुत्तं [५९] जंबूद्दीवपन्नति [आगमसुत्ताणि-१८] सत्तमं उवंगसुत्तं [६०] निरयायलियाणं [आगमसुत्ताणि-१९] अनुमं उवंगसुत्तं [६१] कप्पवडिंसियाणं [आगमसुताणि-२०] नवमं उवंगसुत्तं [६२] पुफियाणं [आगमसुत्ताणि-२१] दसमं उवंगसुत्तं [६३] पुष्फचूलियाणं [आगमसुत्ताणि-२२] एक्करसमं उवंगसुतं [६४] वहिदसाणं [आगमसुताणि-२३ ] बारसम उवंगसुत्तं [६५] चउसरणं [आगमसुत्ताणि-२४ ] पढमं पईण्णगं [६६] आउरपच्चक्खाणं [आगमसुत्ताणि-२५ ] बीअं पईण्यगं [६७] महापच्चक्खाणं [आगमसुत्ताणि-२६] तीइयं पईण्णगं [६८] भत्तपरिण्णा [आगमसुत्ताणि-२७] चउत्यं पईण्णमं Page #33 -------------------------------------------------------------------------- ________________ [12] [६९] तंदुलयेयालियं [आगमसुत्ताणि-२८] पंचमं पईण्णगं [७०] संथारगं [आगमसुत्ताणि-२९] छठं पईण्णगं [७१] गच्छायार [आगमसुत्ताणि-३०/१] सत्तमं पईग्णाग-१ [७२] चंदावेज्झयं [आगमसुत्ताणि-३०/२ ] सत्तमं पईण्णग-२ [७३] गणिविज्जा [आगमसुत्ताणि-३१] अट्ठमं पईण्णगं [७४] देविदत्थओ [आगमसुत्ताणि-३२] नवमं पईण्णगं [७५] मरणसमाहि [आगमसुत्ताणि-३३/१ ] दसमं पईण्णगं-१ [७६] वीरत्थव [आगमसुत्ताणि-३३/२ ] दसमं पईण्णग-२ [७७] निसीह [आगमसुत्ताणि-३४] पढम छेयसुत्तं [७८] बुहकप्पो [आगमसुत्ताणि-३५] बीअं छेयसुत्तं [७९] ववहार [आगमसुत्ताणि-३६] तइयं छेयसुत्तं [८०] दसासुयक्खंधं [आगमसुत्ताणि-३७] चउत्थं छेयसुत्तं [८१] जीयकप्पो [आगमसुत्ताणि-३८/१] पंचमं छेयसुत्तं-१ [८२] पंचकप्पभास [आगमसुत्ताणि-३८/२ ] पंचमं छेयसुत्तं-२ [८३] महानिसीहं [आगमसुत्ताणि-३९] छठं छेयसुत्तं [८४] आवसस्सयं [आगमसुत्ताणि-४०] पढमं मूलसुत्तं [८५] ओहनित्ति [आगमसुत्ताणि-४१/१] बीअं मूलसुत्तं-१ [८६] पिंडनिश्रुत्ति [आगमसुत्ताणि-४१/२ ] बीअं मूलसुत्तं-२ [८७] दसवेयालियं [आगमसुत्ताणि-४२] तइयं मुलसुत्तं [८८] उतरज्झयणं [आगमसुत्ताणि-४३] चउत्थं मूलसुत्तं [८९] नंदीसूर्य [आगमसुत्ताणि-४४ ] पढमा चूलिया [९०] अनुओगदारं __ [आगमसुत्ताणि-४५] बितिया चूलिया પ્રકાશન ૪૨ થી ૯૦ આગમકૃત પ્રકાશને પ્રગટ કરેલ છે. [१] मायार ગુજરાતી અનુવાદ [આગમદીપ-૧] પહેલું અંગસૂત્ર [२] सू413 - ગુજરાતી અનુવાદ આગમદી-૧] બીજું અંગસૂત્ર fe3] - ગુજરાતી અનુવાદ [આગમદીપ-૧ ત્રીજું અંગસૂત્ર [४] समाय ગુજરાતી અનુવાદ [આગમદીપ-૧] ચોથું અંગસુત્ર [૫] વિવાહપત્તિ - ગુજરાતી અનુવાદ [આગમર્દીપ-૨) પાંચમું અંગસૂત્ર [es] नायाधम्म- ગુજરાતી અનુવાદ [આગમદીપ-૩]. છઠ્ઠ અંગસૂત્ર [८७] वासनहसा - ગુજરાતી અનુવાદ આગમદીપ-૩] સાતમું અંગસૂત્ર [cl] मंत६i - ગુજરાતી અનુવાદ આગમદીપ-૩] આઠમું અંગસૂત્ર [૯] અનુત્તરોપપાતિકદસા- ગુજરાતી અનુવાદ આગમદીપ-૩] નવમું અંગસૂત્ર [१००] पहावा- ગુજરાતી અનુવાદ આગમદીપ-૩] દશમું અંગસૂત્ર Page #34 -------------------------------------------------------------------------- ________________ (13 [૧૦૧] વિવાગસૂય - ગુજરાતી અનુવાદ [આગમદપ-૩] અગિયારમું અંગસૂત્ર [૧૦૨] ઉવવાઈયા ગુજરાતી અનુવાદ આગમદીપ-૪] પહેલું ઉપાંગસૂત્ર [૧૦] રાયખસેણિય - ગુજરાતી અનુવાદ (આગમદીપ-૪] બીજું ઉપાંગસૂત્ર [૧૪] જીવાજીવાભગમ- ગુજરાતી અનુવાદ [આગમદીપ-૪] ત્રીજું ઉપાંગસૂત્ર [૧૦પ પન્નવણાસુર ગુજરાતી અનુવાદ [આગમદીપ-૪] ચોથું ઉપાંગસૂત્ર ૧૦] સૂરપન્નત્તિ – ગુજરાતી અનુવાદ [આગમદીપ-૫] પાચમું ઉપાંગસૂત્ર [૧૭] ચંદપન્નતિ- ગુજરાતી અનુવાદ [આગમદીપ-૫] છઠ્ઠ ઉપાંગસૂત્ર [૧૦૮] જંબુદ્િવપન્નતિ - ગુજરાતી અનુવાદ (આગમદીપ-૫] સાતમું ઉપાંગસૂત્ર [૧૦૯ નિરયાવલિયા - ગુજરાતી અનુવાદ આગમદીપ-૫ આઠમું ઉપાંગસૂત્ર [૧૧] કષ્પવડિસિયા - ગુજરાતી અનુવાદ [આગમદીપ-૫] નવમું ઉપાંગસૂત્ર [૧૧૧] પુષ્ક્રિયા - ગુજરાતી અનુવાદ [આગમદીપ-૫] દશમું ઉપાંગસૂત્ર [૧૧૨] પુફલિયા- ગુજરાતી અનુવાદ [આગમદીપ-૫] અગિયારમું ઉપાંગસૂત્ર [૧૧૩] વરિષ્ઠદસા - ગુજરાતી અનુવાદ [આગમદીપ-૫] બારમું ઉપાંગસૂત્ર [૧૪] ચઉસરણ - ગુજરાતી અનુવાદ [આગમદીપ-૬] પહેલો પત્રો [૧૧૫] આઉરપ્પચ્ચખ્ખાણ- ગુજરાતી અનુવાદ [આગમદીપ-] બીજો પયગ્નો [૧૧] મહાપચ્ચખ્ખાણ - ગુજરાતી અનુવાદ [આગમદીપ-૬] ત્રીજો પક્ષો [૧૧૭] ભતપરિશ્તા – ગુજરાતી અનુવાદ (આગમદીપ-૬] ચોથો પત્રો [૧૧૮] તંદુલયાલિય - ગુજરાતી અનુવાદ [આગમદીપ-૬] પાંચમો પડ્યો [૧૧૮] સંથારગ – ગુજરાતી અનુવાદ [આગમદીપ-૬] છઠ્ઠો પડ્યો [૧૨] ગચ્છાચાર - ગુજરાતી અનુવાદ [આગમદીપ-કો સાતમો પયગ્નો-૧ [૧૧] ચંદાવર્ઝાય- ગુજરાતી અનુવાદ [આગમદીપ-૬] સાતમો પયગ્નો-૨ [૧૨૨) ગણિવિજ્જા - ગુજરાતી અનુવાદ [આગમદીપ-%] આઠમો પયજ્ઞો [૧૨૩] દેવિંદત્ય ગુજરાતી અનુવાદ આગમદીપ-%] નવમો પડ્યો [૧૨૪] વીરત્યવ- ગુજરાતી અનુવાદ (આગમદીપ-૬] દશમો પડ્યો [૧૨૫] નિસીહ ગુજરાતી અનુવાદ [આગમદીપ-૬] પહેલું છેદસૂત્ર [૧૨] બુહતકખ- ગુજરાતી અનુવાદ અગમદીપ-છં] બીજું છેદસૂત્ર [૧૧૭] વવહાર- . ગુજરાતી અનુવાદ (આગમદીપ-૬] ત્રીજું છેદસૂત્ર [૧૨૮] દસાસુયબંધ - ગુજરાતી અનુવાદ [આગમદીપ-] ચોથું છેદસૂત્ર [૧ર૯) જીથપ્પો - ગુજરાતી અનુવાદ (આગમદીપપાંચમું છેદસૂત્ર [૧૩૦ મહાનિસીહ- ગુજરાતી અનુવાદ (આગમદીપ-છ છછું છેદસૂત્ર [૧૩૧આવસય - ગુજરાતી અનુવાદ (આગમદીપ-૭) પહેલું મૂલસુત્ર [૧૩૨] હનિજુત્તિ- ગુજરાતી અનુવાદ (આગમદીપ-૭] બીજું મૂલસુત્ર-૧ [૧૩] પિંડનિસ્તુતિ - ગુજરાતી અનુવાદ આગમદીપ-૭] બીજું મૂલસુત્ર-૨ [૧૩] દસયાલિય - ગુજરાતી અનુવાદ (આગમદીપ-૭૩ ત્રીજું મુલસૂત્ર Page #35 -------------------------------------------------------------------------- ________________ [14] - [१५] 6त२४७AR- ગુજરાતી અનુવાદ [આગમદીપ-૭] ચોથું મૂલસુત્ર [१35] महीसुतं - ગુજરાતી અનુવાદ આગમદીપ-૭] પહેલી ચૂલિકા [૧૩] અનુયોગદ્વાર - ગુજરાતી અનુવાદ [આગામદીપ-૭] બીજી ચૂલિકા પ્રકાશન ૯૧ થી ૧૩૭ આગમદીપ પ્રકાશને પ્રગટ કરેલ છે. [૧૩૮] દીક્ષા યોગાદિ વિધિ [૧૩] ૪૫ આગમ મહાપૂજન વિધિ [१४०] आचारागसूत्रं सटीक आगमसुत्ताणि सटीकं-१ [१४१] सूत्रकृताङ्गसूत्रं सटीक आगमसुत्ताणि सटीक-२ [१४२] स्थानाङ्गसूत्रं सटीकं आगमसुत्ताणि सटीक-३ [१४३] समवायाङ्गसूत्रं सटीकं आगमसुत्ताणि सटीकं-४ [१४४] भगवतीअङ्गसूत्रं सटीकं आगमसुत्ताणि सटीकं-५/६ [१४५] ज्ञाताधर्मकथाङ्गसूत्रं सटीकं आगमसुत्ताणि सटीकं-७ [१४६] उपासकदशाङ्गसूत्रं सटीकं आगमसुत्ताणि सटीकं-७ [१४७] अन्तकृद्दशाङ्गसूत्रं सटीकं आगमसुत्ताणि सटीकं-७ [१४८] अनुत्तरोपपातिकदशाङ्गसूत्रं सटीक आगमसुत्ताणि सटी-७ [१४९] प्रश्नव्याकरणागसूत्रं सटीकं आगमसुत्ताणि सटीकं-७ विपाकश्रुताङ्गसूत्रं सटीकं आगमसुत्ताणि सटीक-८ [१५१] औपपातिकउपाङ्गसूत्रं सटीकं आगमसुत्ताणि सटीकं-८ [१५२] राजप्रश्नियउपाङ्गसूत्रं सटीक आगमसुत्ताणि सटीक-८ [१५३] जीवाजीवाभिगमउपाङ्गसूत्रं सटीकं आगमसुत्ताणि सटीकं-९ [१५४] प्रज्ञापनाउपाङ्गसूत्रं सटीकं आगमसुत्ताणि सटीकं-१०/११ [१५५] सूर्यप्रज्ञप्तिउपाङ्गसूत्रं सटीकं आगमसुत्ताणि सटीक-१२ [१५६] चन्द्रप्रज्ञप्तिउपाङ्गसूत्रं सटीक आगमसुत्ताणि सटीकं १२ [१५७] जम्बूद्वीवप्रज्ञप्तिउपागसूत्रं सटीक आगमसुत्ताणि सटीक-१३ [१५८] निरयावलिकाउपाङ्गसूत्रं सटीकं आगमसुत्ताणि सटीकं-१४ [१५९] कल्पवतंसिकाउपाङ्गसूत्रं सटीक आगमसुत्ताणि सटीकं-१४ [१६० पुष्पिताउपाङ्गसूत्रं सटीकं आगमसुत्ताणि सटीक-१४ [१६१] पुष्पचूलिकाउपाङ्गसूत्रं सटीक आगमसुत्ताणि सटीक-१४ [१६२] चण्हिदसाउपाङ्गसूत्रं सटीकं आगमसुत्ताणि सटीकं.-१४ [१६३] चतुःशरणप्रकीर्णकसूत्र सटीक आगमसुत्ताणि सटीकं-१४ [१६४] आतुरप्रत्याव्यानप्रकीर्णकसूत्रं सटीक आगमसुत्ताणि सटीक-१४ [१६५] महाप्रत्याख्यानप्रकीर्णकसूत्रं सच्छायं आगमसुत्ताणि सटीक-१४ [१६६] भक्तपरिज्ञाप्रकीर्णकसूत्रं सच्छायं आगमसुत्ताणि सटीक-१४ [१५०] Page #36 -------------------------------------------------------------------------- ________________ [15] [१६७] तंदुलवैचारिकप्रकीर्णकसूत्रं सटीक आगमसुत्ताणि सटीकं-१४ {१६८] संस्तारकप्रकीर्णकसूत्रं सच्छायं आगमसुत्ताणि सटीकं-१४ [१६९] गच्छाचारप्रकीर्णकसूत्र सटीक आगमसुत्ताणि सटीकं-१४ [१७०] गणिविद्याप्रकीर्णकसूत्रं सच्छायं आगमसुत्ताणि सटीक-१४ [१७१] देवेन्द्रस्तवप्रकीर्णकसूत्रं सच्छायं आगमसुत्ताणि सटीकं-१४ [१७२] मरणसमाधिप्रकीर्णकसूत्रं सच्छायं आगमसुत्ताणि सटीकं-१४ [१७३] निशीथछेदसूत्रं सटीक आगमसुत्ताणि सटीक-१५-१६-१७ [१७४] वृहत्कल्पछेदसूत्रं सटीक आगमसुत्ताणि सटीक-१८-१९-२० [१७५] व्यवहारछेदसूत्रं सटीकं आगगम सुत्ताणि सटीक-२१-२२ [१७६] दशाश्रुतस्कन्धछेदसूत्रं सटीक आगमसुत्ताणि सटीकं-२३ [१७७] जीतकल्पछेदसूत्रं सटीकं आगमसुत्ताणि सटीक-२३ [१७८] महानिशीथसूत्रं (मूल) आगमसुत्ताणि सटीकं-२३ [१७९] आवश्यकमूलसूत्रं सटीक आगमसुत्ताणि सटीकं-२४-२५ [१८०] ओघनियुक्तिमूलसूत्रं सटीक आगम सुत्तामि सटीक-२६ [१८१] पिण्डनियुक्तिमूलसूत्रं सटीक आगमसुत्ताणि सटीकं-२६ [१८२] दशवैकालिकमूलसूत्र सटीक आगमसुत्ताणि सटीकं-२७ [१८३] उत्तराध्ययनमूलसूत्रं सटीकं आगमसुत्ताणि सटीकं-२८-२९ [१८४] नन्दी-चूलिकासूत्रं सटीक आगमसुत्ताणि सटीक-३० [१८५] अनुयोगद्वारचूलिकासूत्रं सटीक आगमसुत्ताणि सटीकं-३० પ્રકાશન ૧૩૯ થી ૧૮૫ આગમશ્રત પ્રકાશને પ્રગટ કરેલ છે. -संप स्थ: “આગમ આરાધના કેન્દ્ર, શીતલનાથ સોસાયટી-વિભાગ-૧, ફલેટ નં-૧૩, ૪થે માળે શ્રી નેમિનાથ જૈન દેરાસરજી પાછળ, હાઈ સેન્ટર, ખાનપુર અમદાવાદ-૧ Page #37 -------------------------------------------------------------------------- ________________ [16] "आगमसुत्ताणि-सटीकं" (म॥१ थी 30 नुविवरण आगमसुत्ताणि समाविष्टाआगमाः भाग-१ आयार भाग-२ सूत्रकृत भाग-३ स्थान भाग-४ समवाय भाग-५-६ भगवती (अपरनाम व्याख्याप्रज्ञप्ति) भाग-७ ज्ञाताधर्मकथा, उपासकदशा, अन्तकृद्दशा, अनुत्तरोपपातिकदशा, प्रश्नव्याकरण भाग-८ विपाकश्रुत, औपपातिक, राजप्रश्निय भाग-९ जीवाजीवाभिगम भाग-१०-११ प्रज्ञापना भाग-१२ सूर्यप्रज्ञप्ति, चन्द्रप्रज्ञप्ति भाग-१३ जम्बूद्वीपप्रज्ञप्ति भाग-१४ निरवायलिका, कल्पवतंसिका, पुष्पिका, पुष्पचूलिका वहिदशा, चतुःशरण, आतुरप्रत्याख्यान, महाप्रत्याख्यान, भक्तपरिज्ञा, तन्दुलकैचारिक, संस्तारक, गच्छाचार, गणिविद्या, देवेन्द्रस्तव, मरणसमाधि भाग-१५-१६-१७]नीशीध भाग-१८-१९-२० बृहत्कल्प भाग-२१-२२ व्यवहार भाग-२३ दशाश्रुतस्कन्ध, जीतकल्प, महनिशीथ भाग-२४-२५ आवश्यक भाग-२६ ओघनियुक्ति, पिण्डनियुक्ति | भाग-२७ दशवैकालिक | भाग-२८-२९ उत्तराध्ययन भाग-३० नन्दी, अनुयोगद्वार Page #38 -------------------------------------------------------------------------- ________________ भाष्य 21 Private & Personal Use Only