________________
१९६
वृ. सर्व सौख्यनां मध्ये सिद्धि सौख्यं प्रधानं ॥ मू. (७)
संस्तारकं - प्रकिर्णकसूत्रम् ६
धम्माणं च अहिंसा जनवयवयनाण साहुवइणाई | जिनवयणं च सुईणं सुद्धीणं दंसणं च जहा । कल्लाणं अब्भुदओ देवाणं दुल्लहं तिहुअणंमि । बत्तीसं देविंदा जं तं झायंति एगमणा ।।
मू. (८)
. यथा धर्माणां मध्ये अहिंसा, अजनपद वचनानां मध्ये साधुवचनानि श्रुतिनां श्रुयमाणत्वेन शास्त्राणां मध्येजिन वचनजलादिषु मध्यानां मध्ये सम्यक्त्व शुद्धिः प्रधानं । तथा संस्तारकः उत्तर गाथातः पंडितमरणमत्राभिः संबध्यते । पंडितमरणं कल्याणं अभ्युदयश्च तयोर्हेतुत्वेन देवानामपि पंडितमरणं त्रिभुवनेपि दुर्लभः ॥
मू. (९)
लद्धं तु तए एवं पंडिअमरणं तु जिनवरक्खायं । हंतूण कम्पमल्लं सिद्धिपडागा तुमे लद्धा ॥
वृ. मल्लो जलं जित्वा पताकां लभते । तथा कर्मजयेन सिद्धिर्लब्धाः ॥ मू. (१०) झाणाण परमसुक्कं नाणाणं केवलं जहाँ नाणं ।
परिनिव्वाणं च जहा कमेण भणिअं जिनवरेहिं ।।
वृ. ध्यानानां मध्ये परमं प्रकृष्टं शुक्लध्यानं निर्वाणानां सुरमरणानां मध्ये परिनिर्वाण मोक्षः । अथवा सर्वथा कषायान्युपशमात्परित्यागात् यथाख्याते चारित्रं यथा मोक्षकारणं तथा पंडितमरणक्रमेण मुक्तिहेतुर्भणितं ।।
भू. (११)
सव्युत्तमलाभाणं सामन्त्रं चैव लाभ मन्त्रति । परमुत्तम तित्थयरो परमगई परमसिद्धुत्ति ॥
वृ. आस्तां संस्तारकः सर्वोत्तम लाभानां श्रामण्यमेव लाभं मन्यते यथा सर्वोत्तम स्तीर्थकर किंभूतः परमज्ञान परमसिध्याश्चति अथवा येन श्रामण्येन तीर्थकृत्वं केवलज्ञानं मुक्तिर्वा प्राप्यत इति ॥
मू. (१२)
मूलं तह संजमो वा परलोगरयाण किलिट्टकम्माणं । सव्युत्तमं पहाणं सामनं चैव मन्त्रति ॥
वृ. परलोकहितेरतानां क्लिष्टमिथ्यात्वादि कर्मणां मोक्षतरो मूलमिव मूलं सम्यक्त्वं तथा संयमी देशसंयमो वा शब्दात् सम्यक् ज्ञानं य एष महान् लाभः परं तथापि सर्वोत्तम लाभान श्रामण्यमेव विशिष्टं लाभं विवेकिनो मन्यंते ॥
पू. (१३)
लेसाण सुक्क लेसा निअमाणं बंभचेरवासो अ ।
गुत्तिसमिई गुणाणं मूलं तह संजमोवाओ ॥
वृ. संयम एव पाठांतरे तु संयमोपाय एव ज्ञानादि मुक्ति कारण मध्ये तथा प्रधानं मूर्त कारणं । सतोरपि ज्ञानदर्शनयो स्वसद्भाव एव मुक्ति भावादिति तिसृभिर्गाथाभिः श्रामण्यात प्राधान्यमुक्तं किमुतसंस्तारकस्येति भावः ॥
पू. (१४)
Jain Education International
सव्युत्तमतित्थाणं तित्थयरपयासिअं जहा तित्थं । अभिसेउव्व सुराणं तह संथारो सुविहियाणं ॥
For Private & Personal Use Only
www.jainelibrary.org