________________
भू० १
मू. (9)
छा.
२९ संस्तारकं - प्रकिर्णकसूत्रम्
सटीकं + सच्छायं
(षष्ठं-प्रकिर्णकम्)
(मूलसूत्रम्+ गुणरत्नसूरि विरचिता वृत्तिः + संस्कृत छाया)
काऊण नमुक्कारं जिनवरवसहस्स वद्धमाणस्स । संथारंमि निबद्धं गुणपरिवाडि निसामेह ॥ कृत्वा नमस्कारं जिनवरवृषभाय वर्धमानाय । संस्तारके निबद्धां गुणपरिपाटीं निशमय ।। एस किराराहणया एस किर मनोरहो सुविहिआणं । एस किर पच्छिमंते पडागहरणं सुविहिआणं ।।
मू. (२)
वृ. एष संस्तारः किलाराधनाचारित्रस्याराधनं एष मनोरथा वांछादि सुविहितानां एष केल पश्चिमंते सुविहितानां पताकाहरणं यथा मल्लानां पताका हरणं यथा भवति ॥ मूईगहणं जह नक्कयाण अवमाणयं अवज्झा (वऽझा) णस्स । मल्लाणं च पडागा तह संथारो सुविहिआणं ॥
भू. (३)
बृ. यथा भूतिग्रहणं भस्मग्रहणं नक्वानां तापसविशेषाणामुशवकरणं भवति । अथवाऽन्य कृतानांपित्रादित्यो भागमलभमानानां पुंसां भूतिलाभः प्रमोदाय भवति । यथा वध्यानां आरोपिताऽलीक दोषाणां प्रतित्तिदानेषु द्वेशकलतं महते लाभाय भवति यथा मल्लानां पताका हरणं तु सवाय भवति यथा सुविहितानां शोभनानुष्ठानां संस्तारक तु सवाय भवति ।। यू. (४) पुरिसवरपुंडरीओ अरिहा इव सव्वपुरिससीहाणं । महिलाण भगवईओ जिनजननीओ जयंमि जहा ॥
छा.
नमो नमो निम्मल दंसणस्स पंचम गणधर श्री सुधर्मास्वामिने नमः
वृ. यथा पुरुषसिंहानां चक्रवर्त्यादीनां मध्ये अरिहा पुरुष वरपुंडरीकः । महिलानां मध्ये
जिनमातरः ॥
पू. (५)
यू. (६)
वेरु लउव्व मणीणं गोसीसं चंदणं व गंधाणं । जह व रयणेसु वइरं तह संथारो सुविहिआणं ॥ वैडुर्योमणिनामिव गोशीर्षं चन्दनमिव गन्धानाम् । रलेषु यथा वा वज्रं तथा संस्तारः सुविहितानाम् ।। वंसाणं जिनवंसो सव्वकुलाणं च सावयकुलाई । सिद्धिगई व गईणं मुत्तिसुहं सव्वसुक्खाणं ।।
'જેને ગાથાની વૃત્તિ નથી તે-તેગાથાની સંસ્કૃત છાયા આપેલી છે.
Jain Education International
१९५
For Private & Personal Use Only
www.jainelibrary.org