________________
२०८
संस्तारकं - प्रकिर्णकसूत्रम् ११७
कनकंतेन कृत इति विशेषणं लुप्तविभक्तिकं साम्याप्तं सामयिकं चारित्रमित्यर्थः । तदादिभिस्त्रीभित्रै प्रत्योषितैः परिकर्मितैर्महः । प्रत्योषित शब्दस्य परनिपातः परिकर्मितैर्महः । प्रत्योषित शब्दस्य परनिपातः प्राकृतत्वेन । मुकुटोहि ज्वरविषायहारादि माणिसंपर्कात् गुणाद्यः । कनककृतः। शिखरत्रयिपि रत्न गयापिलंकृतश्च भवति । श्री संघः केषां मुकुटो भवतीत्याह । सेंद्राणामपि देवानां क्व सदेवेंति । लोकमध्ये देवमनुजा सुरेषु सश्चपीतिभावः । किं भूतः दुर्लभ तपस्तापविशुद्धः । कर्ममलापनयनात् ननु संघस्य मुकुटमात्रतासु । महामुकुटत्वं च नितरां विशुद्धत्वं च पुनः सुवर्णादि घटित मुकुटस्यैवत्याशंक्याह । सुविणससंघएव सुविशुद्धो महामुकुटो तनु सुवर्णादि मुकुटं स्वस्याभिमानानुरागादि बुद्धिहेतुत्वेन कर्ममलोपचयकारित्वात् । दुल्हतारा विशुद्धो । अविशुद्धोतो महामनुडो त्रिपाठांतरेत्वेनं । व्याख्या । संघमुकुटः । सेंद्राणामपि देवानां दुर्लभतरः कूव स देवेति प्रागवत् । विशुद्धः कर्ममलापगमात् । तो गतः संघमुकुटादन्यो महानपि मुकुटः सुवर्णादिकृतो अविशुद्ध एवाभिमानादि हेतुत्वेन कर्मोपचयकारित्वात् ॥
सू. (११८)
मू. (११९)
ज्झतेणवि गिम्हे कालसिलाए कवल्लिभूआए। सूरेण व चंडेण व किरणसहस्संपयंडेणं ॥ लोगविजयं करितेण तेण झाणोवउत्तचित्तेणं । परिसुद्धनाणदंसणविभूइमंतेण चित्तेणं ॥ चंदगविज्झं लद्धं केवलसरिसं समाउ परिहीणं । उत्तमलेसाणुगओ पडिवनो उत्तमं अहं ॥
मू. (१२०)
बृ. दह्यतापि ग्रीष्मकालमरणशिलायां क्व वल्लित्रिमंडक पचनिका सूर्येणेव तपः किरण सहस्र प्रचंडेना चंद्रेणेव सौम्य लेश्या चंद्रिकाभ्यधिकेन कषायलोक विजयं कुर्वतः । ध्यानोपयोग युक्त चित्तेन विभूतिमनाचित्रेण चित्रनाम्ना प्रसिद्धेनान्येन महर्षिणा । चंद्रक वेध्यं च राधावेषं दुर्लभं लब्धं । केवल सध्शं ज्ञानरूपं । समानुत्ति । केवलज्ञानेन च सममायुः परिक्षीणं । उत्तमलेश्यानुगतः । पू. (१२१)
एवं मए अभिथुआ संथारगइंदखंधमारूढा । सुसमणनरिंदचंदा सुहसंकमणं सया दिंतु ।।
एवं पूर्वोक्तप्रकारेण मयाभिष्टुताः श्रुताः । संस्तारक गजेंद्रमारूढाः संतः । सुसमण नरेंद्राणी प्रौढा गजेन्द्रस्कंधमारोहति । सुहसंकमेण सुखस्य मुक्ति सुखस्य शुभस्य वा संक्रांति । संसारदुःखाद्य निसृत्य प्राप्तिं ममदनुः ॥
२९ षष्ठं प्रकीर्णकम् संस्तारकं समाप्तम्
मुनि दीपरत्नसागरेण संशोधिता सम्पादिता संस्तारकप्रकीर्णकस्य गुणरत्नसूरि रचिता टीका (अवचूर्णि:) परिसमाप्ता ।
***
૬ ત્રણહસ્તપ્રતો મેળવીનેસંપાદનકરવા છતાં આ અવર્ણમાં અનેકત્રુટીઅનેતિણાયા છે.
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org