________________
२०४
संस्तारकं-प्रकिर्णकसूत्रम् ७७ मू. (७७) आहिंडिऊण वसुहं सुत्तत्यविसारओ सुअरहस्सो।
__ काईदिं चैव पुरि अह पत्तो विगयसोगो सो॥ आहिण्डय वसुधां सूत्रार्थ विशरदः श्रुत रहस्यः ।
काकन्दीमेव पुरमथ प्राप्तो विगतशोकः सः मू. (७८) नामेण चंडवेगो अह से पडिछिंदइ तयंदेहं ।
सो तहवि छिज्जमाणो पडिवनो०॥ वृ. चंद्रवेगः पूर्वापराधितः कोऽपि मंत्रीवाऽन्यः । तयंतत्कंदेहं भू. (७९) कोसंबीनयरीए ललिअघडानाम विस्सुआ आसि।
पाओवगमनिवत्रा बत्तीसं ते सुअरहस्सा। मू. (८०) जलमझे ओगाढा नईई पूरेण निम्ममसरीरा।
तहवि हुजलदहमज्झे पडिवत्रा० ॥ वृ. कौशांब्यां त्रिंशल्ललिप्तगोष्टिकाः पुरुषाः श्रुतरहस्यविदो, नदीतीरे पृथुकाष्टशय्यासु पादपोपगमनं प्रपन्ना अकालगतनदीपूरेण प्लाविताः समुद्रमध्येनीताश्च । मू. (८१) आसी कुलाणनयरे राया नामेण वेसमणदासो।
तस्स अमचो रिठ्ठो मिच्छट्ठिी पडिनिविट्ठो॥ मू. (८२) तत्थ य मुणिवरयसहो गणिपिडगधरो तहासि आयरिओ।
नामेण उसहसेणो सुअसायरपारगो धीरो ।। मू. (८३) तस्सासी अ गणहरो नाणासत्थत्थगहिअपेआलो।
नामेण सीहसेणो वायंमि पराजिओ रुहो । मू. (८४) अह सो निरानुकंपो अग्गि दाऊण सुविहिअपसंते।
सो तहविडज्झ०॥ वृ.आसीण।तत्थः । तस्सण।अहण।अरिष्टानामाऽमात्यः । गणिपिड्बहुश्रुतो बहुपरिचारश्चं पेयालं रहस्यं । सुविहितानां उपाश्रयेऽग्निदत्वागतः ।। मू. (८५) कुरुदत्तोऽवि कुमारो सिंबलिफालिव्व अग्गिणा दहो।
सो तहविडज्झ०॥ वृ. कुरुणफालिः कपगंडिः फलंवा । हस्तिनागपुरे कुरुदतोनाम इभ्यः पुत्रः स्थविराणां समीपे प्रव्रजितो बहुश्रुतो जातः । कदाचिदेकल्लविहार प्रतिमां प्रतिपन्नः । एतस्य नगरस्याऽदूर सामंते पश्चिमापौरुषी स्थितः । तत्रैवीचत्वरे गोधनं धत्वास्वेनाः समागताः पश्चाद् गोधनस्वामिन आगताः। द्वौ पंथानौ तैः सम्यगऽजानाने Mनिर्न बूते । कतरेण मार्गेण नीतं गोधनं । मुनि र्न ब्रूते तैः बुधिस्वस्य शीर्षे पालिबंधयित्वा आर्द्रमृतिका या चितांगाराः शीर्षे क्षिप्ताः॥ मू. (८६) आसी चिलाइपुत्तो मुइंगुलिआहिं चालणिब्ब कओ।
सो तहवि ख०॥ वृ. आसीण् । विण्मृदंगलिकाभि पिपीलिकाभिश्चालनीवत् कृतः।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org