Page #1
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
।। कोबातीर्थमंडन श्री महावीरस्वामिने नमः ।।
।। अनंतलब्धिनिधान श्री गौतमस्वामिने नमः ।। ।। योगनिष्ठ आचार्य श्रीमद् बुद्धिसागरसूरीश्वरेभ्यो नमः ।।
।। गणधर भगवंत श्री सुधर्मास्वामिने नमः ।। ॥चारित्रचूडामणि आचार्य श्रीमद् कैलाससागरसूरीश्वरेभ्यो नमः ।।
आचार्य श्री कैलाससागरसूरिज्ञानमंदिर
पुनितप्रेरणा व आशीर्वाद राष्ट्रसंत श्रुतोद्धारक आचार्यदेव श्रीमत् पद्मसागरसूरीश्वरजी म. सा.
जैन मुद्रित ग्रंथ स्केनिंग प्रकल्प
ग्रंथांक:१
आराधना
वीर जैन
श्री महावी
कोबा.
अमृतं
अमृत
तु विद्या
तु
श्री महावीर जैन आराधना केन्द्र
शहर शाखा
आचार्यश्री कैलाससागरसूरि ज्ञानमंदिर कोबा, गांधीनगर-श्री महावीर जैन आराधना केन्द्र आचार्यश्री कैलाससागरसूरि ज्ञानमंदिर कोबा, गांधीनगर-३८२००७ (गुजरात) (079) 23276252, 23276204 फेक्स : 23276249 Websiet : www.kobatirth.org Email : Kendra@kobatirth.org
आचार्यश्री कैलाससागरसूरि ज्ञानमंदिर शहर शाखा आचार्यश्री कैलाससागरसूरि ज्ञानमंदिर त्रण बंगला, टोलकनगर परिवार डाइनिंग हॉल की गली में पालडी, अहमदाबाद - ३८०००७ (079)26582355
For Private And Personal
Page #2
--------------------------------------------------------------------------
________________
Acharya San Ra
y
a
www.kobatirth.org
Shri Mahavir Jain Aradhana Kendra
KI
श्री उणामकावामांगा सूत्रम् ॥
For Private And Personal
Page #3
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
ડશોધન કરી - એ
- એકત્ર કર્યા છે,
TheIchiz h(213
! એકલા
કી સેવા આગ
જે
પૂ. આચાર્યદેવ શ્રી આનંદસાગરસૂરીશ્વરજી મ. સા.ના ચરણે શત્ શત્ વંદન,
For Private And Personal
Page #4
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
देवसूर तपागच्छ समाचारी संरक्षक-सुविहित सिध्यांत पालक
बहुश्रुतोपासक - गीतार्थवर्य चारित्र चूडामणि- आगमोध्धारक पूज्यपाद आचार्यदेवेश
श्री आनंदसागर सूरीश्वरजी महाराजा संशोधित-संपादित ४५ आगमेषु
॥ उपासकदशांगं सूत्रं ॥
* आलेखन कार्य-प्रेरक-वाहक
प्रवचन प्रभावक पू. आ. श्री हेमचन्द्रसागर सूरिजी म.सा. शिष्यरत्न पू. गणिवर्य श्री पूर्णचन्द्रसागरजी म.सा. * आलेखन कार्यवाहक संस्था
पूज्यपाद सागरजी महाराजा संस्थापित जैनानंद पुस्तकालय - सुरत
For Private And Personal
Page #5
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
आलेखन कार्य किंचित् संस्मरणाणि * आलेखन कार्ये आशीवृष्टि कारका :
पू. गच्छा. आ. श्री सूर्योदयसागर सूरीश्वरजी म.सा. पू. आ. श्री. नरेन्द्रसागर सूरीश्वरजी म.सा. पू. आ. श्री अशोकसागर सूरिजी म.सा. पू. आ. श्री जिनचन्द्रसागर सूरिजी म.सा. पू. आ. श्री हेमचन्द्रसागर सूरिजी म.सा. 'आलेखन कार्ये केचित् मार्गदर्शका: पू. आ. श्री दोलतसागर सूरिजी म.सा. पू.पं. श्री हर्षसागरजी म.सा. पू. गणीश्री सागरचन्द्रसागरजी म.सा. ५.गणी श्री नयचन्द्रसागरजी म.सा. पू. गणी श्री अक्षयचन्द्रसागरजी म.सा. पू. मुनि श्री लब्धिचन्द्रसागरजी म.सा. माहिती दर्शक पत्र
- आलेखन कार्ये सहयोग प्रदाता :
मुनिश्री आगमचन्द्रसागरजी म.सा. श्राद्धगुणसंपन्न श्री नरेन्द्रभाई मुक्तिलाल महेता (सूईगामवाला) - प्रथम संस्करण - सं. २०६१, का. सु.५. - कृति - २५० - कोऽधिकारी...?- श्रूत भाण्डागारं श्रमण प्रधान चतुर्विध संधाश्च - संग्राहकालय - जैनानंद पुस्तकालय, गोपीपुरा, सुरत। - व्यवस्थापका :
श्री उषाकांतभाई झवेरी-श्री नरेशभाई मद्रासी-श्री श्रेयस के. मर्चन्ट - आवास : निशा-११ले माले गोपीपुरा, काजीनुं भेदान,
तीनबत्ती, सुरत. दूरभाष - २५९८३२६(०२६१) - मुद्रण कार्यवाहक श्री सुरेश डी. शाह (हेमा)-सुरत।
संपादक श्री
For Private And Personal
Page #6
--------------------------------------------------------------------------
________________
She+Mahavir Jain Aradhana Kendra
www.kahatirth.org
Acharya Shri Kailashsagarsuri Gyan andir
॥ જત્થ અમ્હારિસા પાળી તુષમા વોષ રુષિયા, ૪; અગાઢા હૈં હૂઁન્તા...! ન દૂન્તો નફ નિામો ॥
દુષ્મકાળે જિનાગમ-જિન પ્રતિમા ભવિયણ ૐ આધારા...!!
ભવાટવીમાં ભ્રમિત પ્રાણીને ભીમ મહાટવીમાંથી બહાર લાવનાર મિથ્યાત્ત્વરૂપ અંધકારમાંથી પ્રકાશ તરફ ગતિ કરાવનાર શ્રુતજ્ઞાનની મહત્તા અદ્વિતીય કક્ષાની છે. શ્રુતજ્ઞાનનો મહીમા પરમ મનનીય અને માનનીય હોવાના કારણે પ્રભુ શાસનમાં પરમ આધાર ભૂત કરણ તરીકે ગણના કરી છે. આગમએ વીર પ્રભુની વાણી સ્વરૂપ છે.
આગમોની રચના કાળ :- પ્રભુ મહાવીર સ્વામીના શાસનની અપેક્ષાએ વીર નિર્વાણ સંવત પૂર્વે ૨૯, વિક્રમ સંવત પૂર્વે ૪૯૯ વર્ષે વૈશાખ સુદ એકાદશી દિને તારક તીર્થંકર પ્રભુ મહાવીર દેવની ત્રિપદીને પામી આદ્ય ગણધર અનંતલબ્ધિ નિધાન શ્રી ઈન્દ્રભૂતિ (ગૌતમસ્વામીજી) આદિ એકાદશ ગણધરોએ આગમોની રચના કરી તેજ ક્ષણે પ્રભુએ તેની યથાર્થતા-ગણાનુજ્ઞા-શાસનાનુજ્ઞા આદિના વાસક્ષેપથી જાહેર કરી.
ગણધર ભગવંતના શિષ્યો-મુનિઓએ યથાયોગ્યતાનુંસાર શિષ્ય-પ્રશિષ્યાદિ પરિવારને વિનયપૂર્વક શાસ્ર નિર્દિષ્ટ વિધિ-મર્યાદા પૂર્વક ગુરૂ પાસેથી મુખપાઠ રીતે દ્વાદશાંગીનો અભ્યાસ કરતા હતાં, લખીને કે લખેલ પુસ્તકો દ્વારા ભણવા અંગે તત્કાળે પરંપરા ન હતી. પ્રથમ વાચના :- વીર પ્રભુના નિર્વાણબાદ તેમની પટ્ટ પરંપરામાં પાંચમા કેવલી તરીકે પ્રસિધ્ધ શ્રી ભદ્રબાહુ સ્વામીજીના સમયમાં વિષમકાલના બલના પ્રભાવે ભયંકર બાર વર્ષીય દુકાલ પડ્યો સાધુઓ અનુકૂળતા મુજબ વેર વિખેર થયાં, સાથો સાથ વીર નિ. સં. ૧૫૫ લગભગમાં નંદવંશના સામ્રાજ્યનો પલટો થયો, દેશમાં ભયંકર આંધી વ્યાપી, જૈન શ્રમણોના વિહારના કેન્દ્રરૂપ મગધદેશની
"પ્રા-થના
१
संपादक श्री
For Private And Personal
Page #7
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kahatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
રાજધાની પટણા અને પંજાબ વચ્ચેના પ્રદેશો ભીષણ પરિસ્થિતિમાં મૂકાયા, શ્રમણ સમુદાયના વિખરાઈ જવાથી આગમોનું પઠન-પાઠન ખુબ જ અવ્યવસ્થિત થયું, જ્ઞાની પુરૂષોમાંથી કેટલાયે સ્વર્ગે પધાર્યા, મુખપાઠની પધ્ધતિ પર એક જબરદસ્ત ધક્કો લાગ્યો પરિસ્થિતિને સુધારવા વીર નિ. સં.-૧૬૦ લગભગમાં પાટલીપુત્ર નગરે (પટના-બિહાર) શ્રી સ્થૂલભદ્ર સ્વામીની અધ્યક્ષતામાં શ્રમણસંઘ એકત્રિત થયો, ગીતાર્થોની સલાહ મુજબ દ્વાદશાંગીની સંકલના વ્યવસ્થિત કરવાનો પ્રયાસ કર્યો, પ્રાયઃ આ પ્રથમ આગમ વાચના થઈ તેનું નામ · શ્રી દ્વાદશાંગશ્રુતસંકલન’ નામે પંકાયાનો ઇતિહાસ મળે છે.
.
દ્વિતીય વાચના :- તેમના પછી જિનકલ્પીના અભ્યાસક આર્ય મહાગિરીજીના ગુરૂ ભ્રાતા પૂ. આ. શ્રી આર્ય સુહસ્તિ સૂરિ પ્રતિબોધિત પ્રભુ શાસનના ચરમ ભક્ત સમ્રાટ સંપ્રતિએ ઉજ્જૈનમાં આર્ય સુહસ્તિ મ. ને વિનંતી કરી તેમના સાનિધ્યમાં વીર નિ. સં. ૨૪૫ થી ૨૮૧ના વર્ષોમાં જિનાગામની સાચવણી સુરક્ષિત રહે તેવા યથાર્થ પ્રયાસો કર્યા, પઠન-પાઠનની વ્યવસ્થામાં આવેલી ખામીને દૂર કરી જેથી આ બીજી વાચનાનું નામ ‘ આગમ સંરક્ષણ વાંચના' દૃષ્ટિ ગોચર થાય છે.
તૃતીય વાચના :- મૌર્ય રાજવંશીઓનો સેનાપતિ પુષ્યમિત્રે રાજદ્રોહ કરી રાજા બન્યો ધર્માંધ બનેલા સમ્રાટ સંપ્રતિની શાસન પ્રભાવનાને નામ શેષ કરવા તેણે જૈન શ્રમણો તથા બૌધ્ધ શ્રમણોના શિરચ્છેદ કરાવી કાળો કેર વર્તાવ્યો, સાધુઓ પ્રાણ રક્ષાર્થે કલિંગ દેશ તરફ ચાલ્યા ગયા, કલિંગાધિપતિ મહામેઘવાહન ખારવેલ મહારાજા પરમ જૈન હતાં. આ પ્રમાણે પ્રાણ બચાવવાની વ્યથામાં જિનાલયો તથા, આગમ પઠન-પાઠનની વ્યવસ્થાને જબરદસ્ત હાની થવા પામી, કલિંગ દેશના રાજા ભિક્કુરાય ખારવેલે તેનો પરાજય કરી ફરી જીવંત કરવા પ્રયાસ કર્યો વીરનિ. સં. ૩૦૦ થી ૩૩૦ સુધીના મધ્યાહ્ન કાલમાં મુનિ સમ્મેલનમાં જિનકલ્પિની તુલના કરનાર પૂ.આ. મહાગિરીના શિષ્યોપ્રશિષ્યો આ. બલિસ્સહ સૂ.મ. આ. દેવાચાર્ય, આ. ધર્મસેન વિગેરે ૨૦૦ શ્રમણો, આ. સુસ્થિત સૂરિ વગેરે સ્થવિર કલ્પિ ૩૦૦ શ્રમણો, આર્યા પોઈણી વિગેરે ૩૦૦ શ્રમણીઓ, સીવંદ, ચૂર્ણક, સેલગ વગેરે ૭૦૦ શ્રાવકો અને પૂર્ણ મિત્રાહિ ૭૦૦ શ્રાવિકા દ્વારા ત્રીજી આગમ
"પ્રાન-થના
२
संपादक श्री
For Private And Personal
Page #8
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
વાચનામાં અગિયાર અંગો અને દશ પૂર્વોના પાઠોને વ્યવસ્થિત કરવામાં આવ્યા.
ચતુર્થ વાચના :- કાલાધિન અંતિમ દશપૂર્વધર, બાલ વૈરાગી, અનુપમ સંવેગી શ્રી વજસ્વામીએ અંતિમ સમયે સ્વ પટ્ટધર શ્રીવજસેન સુ.મ.ને ભયંકર દુકાલના ચરમ સમયની જાણમાં “લાખ સોનૈયા આપીને એક હાંડી ભાતની ચડશે તેના બીજા દિવસથી સુકાલ થશે આ વાત જણાવી આવો ભયંકર દુકાલ વીર નિ. સં. ૧૮૦ થી ઉત્તર ભારતમાં વ્યાપ્ત થયો. જેમાં ગણો-કુલો-વાચકવંશો માત્ર નામશેષ થઈ ગયા. આગમ વારસો ટકાવનાર મુનિપુંગવોની સંખ્યા જૂજ થઈ ગઈ કાળ-બળ ક્ષયે ધારણા શક્તિની અનુકૂળતા પ્રમાણે પણ જો આગમનું સંકલન કરવામાં નહીં આવે તો રહ્યા સાધુઓ પણ રહેલા આગમના વારસાને સાચવવા સમર્થ ન નિવડી શકે માટે ભવિષ્યના અલ્પશક્તિવાળા પણ મેઘાવી સાધુઓને રાખવામાં વિષયાનુસંધાન દ્વારા સુગમતા સાંપડે તેથી સમકાલીન અન્ય પ્રભાવક આચાર્યોની સંમત્તિ લઈ શ્રી આર્યરક્ષિત સૂરિ મ. ચાર અનુયોગની વ્યવસ્થા કરી. આગમોને ચિરંજીવ બનાવ્યા વીર વિ. સં.૫૯૨ લગભગમાં દશપુર (મંદસૌર) (માલવા) નગરે ચોથી વાચના થઈ.
પંચમ વાચના:- વીર સં. ૮૩૦થી ૮૪૦ લગભગમાં પૂ.આ. સ્કંદિલ સૂરિએ ઉત્તરાપથના મુનિઓને મથુરામાં તથા નાગેન્દ્રવંશીય પરમ પ્રભાવક શ્રી હિમવંત ક્ષમા શ્રમણના શિષ્ય આ. શ્રી નાગાર્જુન સૂરિએ દક્ષિણાપથના મુનિઓને વલભીમાં આગમોની સંકલના કરવા એકઠા થયા કીંતુ તે સમયની દેશગત અંધાધુંધીના કારણે એક જ સાથે ભિન્ન-ભિન્ન સ્થળે આગમવાચનાઓ કરી ભવિષ્યમાં માથુરી અને વલભીવાચનાઓના પાઠ ભેદોનું સમન્વય સહજ થઈ જશે આ હેતુપૂર્વક પાંચમી વાચના કરી.
ષષ્ઠી વાચના:- તેજ ભાવનાઓ અનુસાર માથુરી વાચનાના વારસદાર આ. શ્રી દેવર્કિંગણી ક્ષમાશ્રમણે તથા વલભીવાચનાના વારસદાર આ. શ્રી કાલક સૂરિએ ભેગા મળી. શ્રમણ સંઘને એકત્રિત કરી, કાલક્રમે વિણસી જતા આગમના ખજાનાને સ્થાયી બનાવવાના શુભ આશયથી શ્રી શત્રુંજ્યાધિષ્ઠાયક શ્રી કપર્દીયક્ષ આદિ દૈવીક સહાયકથી ૫00 આચાર્યાદિઓએ મળી વલભીપુર(વળા સૌરાષ્ટ્ર)માં | tપ્રાર્થ ના |
| संपादक श्री
For Private And Personal
Page #9
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobaith.org
Acharya Shri Kailashsagarsuri Gyanmandie પુસ્તકારૂઢ રૂપ આગમ વાચના કરી, આ વાચનામાં ચોરાશી આગમોનું વ્યવસ્થિત સંકલન તાડપત્રના પાના ઉપર લિપિબદ્ધ કરી આગમોને પુસ્તકારૂઢ કરવાનું કાર્ય સાધુ ભગવંતોએ કર્યું. તેમજ અન્ય મહત્ત્વના ગ્રંથોનું પુસ્તકાલેખન કાર્ય થયેલ, ત્યારબાદ સાધુ સત્યમિત્ર સ્વર્ગે ગયા અને વીર વિ. સં. ૧000માં વર્ષો પૂર્વજ્ઞાનનો વિચ્છેદ થયો તેમ મનાય છે.
પ્રભુવીરના શાસનમાં ઉપરોક્ત “છ' વાચનાઓના માધ્યમે ૧૦૦૦ વર્ષના ગાળામાં થયેલ શ્રતોદ્ધારનો ઇતિહાસ મોજુદ છે. ત્યાર પછી ૧૫00 વર્ષ સુધી આગમ વાચનાનો કે શ્રતોદ્ધારનો કોઈ ઉલ્લેખ નથી મળતો.
તેમજ વિષમકાળના પ્રભાવથી ૧૦મી સદીની સમાપ્તિ કાળથી શિથિલાચારની વૃધ્ધિ થવાથી આગમિક જ્ઞાનની પરંપરા સુવિહિત ગીતાર્થ, આચાર સંપન્ન શ્રમણોના હાથમાં રહી નહીં પરિણામે હસ્તલિખિત પ્રતોમાં રહેલ આગમાં અધિકારીને પણ મળવા દુર્લભ બન્યા.
છેવટે વીસમી સદીના ઉત્તરાર્ધના પ્રારંભકાળે સુવિહિત સંવેગી સાધુઓમાં આચાર નિષ્ઠા, વિશિષ્ટ વૈરાગ્યની પ્રબલ ભૂમિકા આદિ સુદૃઢ હોવા છતાંય આ બધાને ટકાવવા માટેના જરૂરી સંજોગો ન મળતાં આગમિક જ્ઞાનની માત્રા પઠન-પાઠનની શાસ્ત્રીય પરંપરા સુરક્ષિત ન રહી શકવાના કારણે ખુબ જ અલ્પ માત્રામાં રહેવા પામી
આવા અવસરે શ્રમણ સંઘની ૧૮પ્રસિધ્ધ શાખાઓમાં વધુ પ્રભાવશાળી “સાગરશાખાના અદ્વિતીય પ્રતિભા સંપન પ્રૌઢધીષણશાલી અનેકવાદો કરી તપાગચ્છની વિજય પતાકા ફેલાવનાર પૂ. મુનિરાજ શ્રી ઝવેરસાગરજી મ.ના. એક માત્ર શિષ્ય નવ માસના ટૂંકા ગાળાનો જ ગુરૂ સહવાસ છતાં પૂર્વજન્મની આરાધનાના બળે એકલે હાથે ન્યાય-વ્યાકરણ, આગમટીકા આદિ અનેક સાધના ગ્રંથોનું અગાધ વિદ્વત્તા પૂર્ણ જ્ઞાન મેળવી પૂ. ગુરૂદેવ શ્રી ઝવેરસાગરજી મ.ની આગમોની પારદેશ્વતાના વારસાને તે ગુરૂદેવશ્રીના અન્તિમ સમયના “ કામો શા અભ્યાસ વરોવર સ્રરના” શબ્દ પાછળ રહેલ ઉંડા અંતરના આશિષના બળે આગમિક તલસ્પર્શી અગાધ માર્મિક જ્ઞાન આપ મેળે મેળવી વીર નિ. સં. ૨૪૪૦ વિ.સં. ૧૯૭૦માં કો'ક મંગલ ચોઘડીએ જિનશાસનના એક મહાન ધુરંધર સમર્થક પ્રભાવક શાસ્ત્રોના પારગામી tપ્રા-ગ્રંથનો |
संपादक श्री
For Private And Personal
Page #10
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobairth.org
Acharya Shri Kailashsagarsuri Gyanmandir
આચાર્યભગવંતો વર્ષો જૂની શ્રમણ સંઘની ફરજ અને જવાબદારી રૂપ આગમોના અણમોલ વારસાને સુરક્ષીત રાખવાના પ્રશ્ન ફરીથી ઉપસ્થિત કરી.
રાજ્યદ્વારી ઉપદ્રવો, ધમધ ઝનૂન, બ્રિટીશ હકુમત, જનતામાં ફેલાયેલ ક્રાન્તિકારી વિચારધારા, પશ્ચાત્ય કેળવણીના સંસ્કાર આદિ સંઘર્ષ કાળમાં પુસ્તકો પ્રતો મેળવવી અતિકઠીન હતી તે સમયે જુદા જુદા ખૂણે રહેલી હસ્તપ્રત-તાડપત્ર આદિ પરથી સંશોધન કરી જાત મહેનતે પ્રેસકોપીથી માંડીને સુધારવા સુધીની સંપૂર્ણ દેખરેખ જવાબદારીથી આગમ ગ્રંથોની મર્યાદિત પ્રતિઓ છપાવી સામુદાયિક વાચનાઓ વિ. સં. ૧૯૭૧થી ૧૯૭૭ સુધીમાં પાટણ-કપડવંજ-અમદાવાદ-સુરત આદિ ક્ષેત્રોમાં છ-છ મહીનાની વાચનાઓ ગોઠવી સેંકડો સાધુસાધ્વીઓને આગમોને વાંચવાની પરિપાટી આદિનો સંપૂર્ણ ખ્યાલ કરાવ્યો સાત સામુહીક વાચનાઓમાં ૨૬ ગ્રંથો વાંચ્યા તેમાં લગભગ ૨,૩૩,૨૦૦ શ્લોકની વાચના આપી તથા આગમ દિવાકર પૂ. મુનિશ્રીપુણ્યવિજયજી મ. આદિને પણ આ ક્ષેત્રે આગળ વધવા અંગૂલ નિર્દેશ કરી આ મહાપુરુષે શ્રુત સરિતાને ધોધમાર વહેતી કરી છે.
આ મહાપુરુષ તે પ્રાતઃ સ્મરણીય ગુજરાત-માલવા-રાજસ્થાન-બંગાલ- બિહાર આદિ અનેક ક્ષેત્ર સંઘો તથા સુરત સંઘના આમૂલચૂલ ઉપકારી, આગમોધ્ધારક ધ્યાનસ્થ સ્વર્ગસ્થ પ.પૂ. આયાર્યશ્રી આનંદસાગર સૂરીશ્વરજી મહારાજ જેઓ “પૂ. સાગરજી મ.' ના લાડીલા, હુલામણા નામથી પણ પ્રસિદ્ધ હતાં તેમના જ સંશોધિત આગમો અમને પ્રતાકારે પુર્ન મુદ્રિત કરાવવાનો લાભ પ્રાપ્ત થયો છે. તા.ક. વર્તમાન કાળે ગ્રન્થો, શાસ્ત્રો, સુવિહિત ગીતાર્થ આચાર્ય ભગવંતો, ઈતિહાસકારો પાસેથી પ્રાપ્ત થતી માહિતી અનુસાર વીર નિર્વાણના ૧૦૦૦ વર્ષમાં છ-છ વાચના-સંકલન બાદ ૧૫૦૦ વર્ષ સુધીમાં આવું કોઈ કાર્ય થયેલ જણાતું નથી ત્યાર બાદ એકલા હાથે આપ બળે સૌ પ્રથમ આગમ ઉધ્ધારના ભગીરથ કાર્યને કરનાર ગુરૂદેવને કોટી-કોટી વંદના...
પ્રાર્થના
संपादक श्री
।
For Private And Personal
Page #11
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
For Private And Personal
Page #12
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
॥उपासकदशांगं सूत्र॥
तेणं कालेणं० चम्या नामं नयरी होत्था वण्णओ, पुण्णभद्दे चेइए वण्णओ।१। तेणं कालेणं० अजसुहम्मे सभोसरिए जाव जम्बू पजुवासमाणे एवं क्यासी-जइ णं भन्ते! सणणेणं भगवया महावीरेणं जाव सम्पत्तेणं छट्ठस्स अङ्गस्स नायाधम्मकहाणं अयमढे पण्णत्ते सत्तमस्स णं भन्ते! अङ्गस्स उवासगदसाणं समणेणं जाव सम्पत्तेणं के अद्दे पं०?, एवं खलु जम्बू! समणेणं जाव सम्पत्तेणं सत्तमस्स अङ्गस्स उवासगदसाणं दस अज्झ्यणा पं० ० 'आणन्दे १ कामदेवे य २, गाहावइचुलणीपिया ३, सुरादेवे ४ चुल्लसथए ५ गाहावइकुण्डकोलिए ६॥१॥सद्दालपुत्ते ७ महासयए ८, नन्दिणीपिया ९ सालिहीपिया १० जइ णं भन्ते! समणेणं जाव सम्पत्तेणं सत्तमस्स अङ्गस्स उवासगदसाणं दस अझयणा पं० पढमस्सणं भन्ते! समणेणं जाव सम्पत्तेणं के अटे पं०१२एवं खलु जम्बू! तेणं कालेणं० वाणियगामे नामं नयरे होत्था वण्णओ, तस्स णं वाणियगामस्स नयरस्स बहिया उत्तरपुरच्छिमे दिसीभाए दूइयपलासए नाम चेइए, तत्थ णं वाणियगामे नयरे जियसत्तू राया होत्था वण्णओ, तत्थ णं वाणियगामे आणन्दे नामं गाहावई परिवसइ अड्ढे जाव अपरिभूए, तस्स णं आणन्दस्स गाहावइस्स चत्तारि हिरणकोडीओ निहाणपउत्ताओ चत्तारि हिरण्णकोडीओ वुड्डिपउत्ताओ चत्तारि
॥ उपासकदशांगं सूत्र।
पू. सागरजी म. संशोधित
For Private And Personal
Page #13
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
| हिरण्णकोडीओ पवित्थरपउत्ताओ चत्तारि वया दसगोसाहस्सिएणं वएणं होत्था, से णं आणंदे गाहावई बहूणं राईसर जावसत्थवाहाणं | बहुसु कज्जेसु य कारणेसु य मन्तेसु य कुडुम्बेसु य गुज्झेसु य रहस्सेसु य निच्छएस य ववहारेसु य आपुच्छणिज्जे पडिपुच्छणिजे सयस्सवि य णं कुडुम्बरस मेढी पमाणं आहारे आलम्बणं चक्खू मेढीभूए जाव सव्वकज्जवट्टावण्यावि होत्या, तस्स णं आणन्दस्स गाहावइस्स सिवानन्दा नामं भारिया होत्था, अहीण जाव सुरूवा, आणन्दस्स गाहावइस्स इट्ठा० आणन्देणं गाहावइणा सद्धिं अणुरता अविरत्ता इट्ठा सद्द जाव पञ्चविहे माणुस्सए कामभोए पञ्चणुभवमाणी विहरड़, तस्स णं वाणियगामस्स बहिया उत्तपुरच्छिमे दिसीभाए ए(प्र०त ) त्थ णं कोल्लाए नामं सन्निवेसे होत्था रिद्धत्थिमिय जाव पासादीए०, तत्थ णं कोल्लाए सन्निवेसे आणन्दस्स गाहावइस्स बहुए मित्तंनाइनियगसयणसम्बन्धिपरिजणे परिवसई अड्डे जाव अपरिभूए, तेणं कालेणं समणे भगवं महावीरे जाव समोसरिए, परिसा निग्गया, कूणिए राया जहा तहा जियसत्तू निग्गच्छइ ता जाव पज्जुवासइ, नए णं से आणन्दे गाहावई इमी से कहाए लद्धट्टे समाणे०, एवं खलु समणे धा जाव विहरइ, तं महाफलं जाव गच्छामि णं जाव पज्जुवासामि एवं सम्पेहेइ ता पहाए सुद्धप्यावेसाई जाव अप्पमहग्घाभरणालङ्कियसरीरे सयाओ गिहाओ पडिनिक्खमइ ना सकोरंटमल्लदामेणं छत्तेणं धरिज्जमाणेणं मणुस्सवग्गुरापरिक्खित्ते पायविहार चारेणं वाणियगामं नयरं, मज्झंमज्झेणं निग्गच्छइ त्ता जेणामेव दूइपलासे चेइए जेणेव समणे भगवं महावीरे तेणेव उवागच्छइ त्ता तिक्खुतो आयाहिणं पयाहिणं करेइ त्ता वन्दइ नमसइ जाव पज्जुवासई । ३ । तए णं समणे भगवं महावीरे आणन्दस्स गाहावइस्स
॥ उपासक दशांगं सूत्रं ॥
पू. सागरजी म. संशोधित
For Private And Personal
Page #14
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
तीसे य महइमहालियाए जाव धमकहा, परिसा पडिगया, राया य गए।४। तए णं से आणन्दे गाहावई समणस्स भगवओ महावीरस्स अन्तिए धम्म सोच्चा निसम्म हद्वतु जाव एवं क्यासी सहहामिणं भन्ते! निग्गन्थं पावयणं पत्तियामिणं भन्ते! निग्गन्थं पावयणं रोएमि णं भन्ते! निग्गन्थं पावयणं, एवमेयं भन्ते! तहमेयं भन्ते! अवितहमेयं भन्ते! इच्छियमेयं भन्ते! पडिच्छियमेयं भन्ते! इच्छियपडिच्छियमेयं भन्ते! से जहेयं तुम्भे वयहत्तिकटु, जहाणं देवाणुप्पियाणं अन्तिए बहवे राईसरतलवरमाडम्बियकोडुम्बियसेडिसेणावइसत्थवाहपभिझ्या मुण्डा भवित्ता आगाराओ अणगारियं पव्वइया नो खुल अहं तहा संचाएमि मुण्डे जाव पव्वइत्तए, अहं णं देवाणुप्पियाणं अन्तिए पञ्चाणुव्वइयं सत्तसिक्खावइयं दुवालसविहं गिहिधम्म पडिवजिस्सामि, अहासुहं देवाणुप्पिया! मा पडिबन्धं करेहि १५ोतए णं से आणन्दे गाहावई सभणस्स भगवओ महावीरस्स अन्तिए तप्पढमयाए थूलगं पाणाइवायं पच्चक्खाइ जावज्जीवाए दुविहं तिविहेणं न करेमि न कारवेमि भणसा वयसा कायसा, त्याणन्तरं च णं थूलगं मुसावायं पच्चक्खाइ जावजीवाए दुविहं तिविहेणं न करेमि न कारवेमि मणसा क्यसा कायसा, तयाणन्तरं च णं थलूगं अदिण्णादाणं पच्चक्खाइ जावजीवाए दुविहं तिविहणं न करेमि न कारवेमि भणसा वयसा कायसा, तयाणन्तरं चणंसदारसन्तोसीए परिमाणं करेइ नन्नत्य एकाए सिवानन्दाए भारियाए, अवसेसं सव्वं मेहुणविहिं पच्चक्खामि, तयाणन्तरं च णं इच्छाविहिपरिमाणं करेमाणे हिरण्णसुवण्णविहिपरिमाणं करेइ नन्नत्य चहिं हिरणकोडीहिं निहाणपउत्ताहिं चहिं वुड्डिपउत्ताहिं चाहिं पवित्थरपउत्ताहिं, अवसेसं सव्वं हिरण्णसुवण्णविहिं पच्चक्खामि०, तयाणन्तरं च णं ॥उपासकदशांगं सूत्र
पू. सागरजी म. संशोधित
For Private And Personal
Page #15
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kabalirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
चउप्पयविहिपरिमाणं करेइनन्नत्य चाहिं वएहिं दसगोसाहस्सिएणं वएणं, अवसेसंसव्वं चउप्पयविहिं पच्चक्खामि०, तयाणन्तरं च
खेतवत्थुविहिपरिमाणं करेइ नन्नत्य पञ्चहिं हलसएहिं नियत्तणसइएणं हलेणं, अवसेसं सव्वं खेत्तवत्थुविहिं पच्चक्खामि०, तयाणन्तरं चणं सगडविहिपरिमाणं करेइ नन्नत्य पञ्चहिं सगडसएहिं दिसायत्तिएहिं पञ्चहिं सगडसएहिं संवाहणिएहिं, अवसेसं सव्वं सगडविहिं पच्चक्खामि०, तयाणन्तरं च णं वाहणविहिपरिमाणं करेइ नन्नत्यं चाहिं वाहणेहिं दिसायत्तिएहिं चाहिं वाहणेहिं संवाहणिएहिं, अवसेसं सव्वं वाहणविहिं पच्चक्खामि०, तयाणन्तरं चणं उवभोगपरिभोगविहिं पच्चक्खाएमाणे उल्लणियाविहिपरिमाणं करेइ नन्नत्थ एगाए गन्धकासाईए, अवसेसं सव्वं उल्लणियाविहिं पच्चक्खामि०, त्याणन्तरं च णं दन्तवणविहिपरिमाणं करेइ नन्नत्थ एगेणं अल्ललट्ठीमहुएणं, अवसेसं दन्तवणविहिं पच्चक्खामि०, तयाणन्तरं चणं फलविहिपरिमाणं करेइ ननत्थ एगणं खीरामलएणं, अवसेसं फलविहिं पच्चक्खामि०, तयाणन्तरं चणं अब्भङ्गणविहिपरिमाणं करेइ नन्नत्य सयपागसहस्सपागेहिं तेल्लेहिं, अवसेसं अब्भङ्गगणविहिं पच्चक्खामि०, तयाणन्तरं चणं उचट्टणविहिपरिमाणं रेइ नन्नत्थ एगेणं सुरहिणा गन्धट्टएण, अवसेसं उव्वट्टणविहिं पच्चक्खामि०, तयाणन्तरं चणं मजणविहिपरिमाणं करेइ नन्नत्य अहिं उट्टिएहिं उदगस्स घडएहिं, अवसेसं मजणविहिं पच्चक्खामि०, तयाणन्तरं चणं वत्थविहिपरिमाणं करेइ नन्नत्य एगेणं खोमजुयलेणं, अवसेसं वत्थविहिं पच्चक्खामि०, तयाणन्तरं च णं विलेवणविहिपरिमाणं करेइ नन्नत्य अगरुकुङ्कुमचन्दणमाइएहिं, अवसेसं विलेवणविहिं पच्चक्खाामि०, त्याणन्तरं चणं पुष्फविहिपरिमाणं रेइ नन्नाथ ॥ उपासकदशांगं सूत्र।
पू. सागरजी म. संशोधित
For Private And Personal
Page #16
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
|एगेणं सुद्धपउमेणं मालइकुसुमदामेण वा. अवसेसं पुष्कविहिं पच्चक्खामि०, तयाणन्तरं च णं आभरणविहिपरिमाणं करेइ ननत्थ मट्ठकण्णेजएहिं नाममुद्दए य, अवसेसं आभरणाविहिं पच्चक्खामि०, तयाणन्तरं च णं धूवणविहिपरिमाणं करेइ नन्नत्थ अगरुतुरुक्कंधूवमाइएहिं , अवसेसं धूवणविहिं पच्चक्खामि०, तयाण-तरं च णं भोयणविहिपरिमाणं करेमाणे पेजविहिपरिमाणं करेइ नन्नत्य एगाए कट्टपेज्जाए, अवसेसं पेजविहिं पच्चक्खामि०, त्याणन्तरं च णं भक्खविहिपरिमाणं करेइ नन्नत्थ एगेहिं ध्यपुण्णेहि खण्डखजएहिं वा, अवसेसं भक्खविहिं पच्चक्खामि०, तयाणन्तरं च णं ओयणविहिपरिमाणं करेइ नन्नत्य कलमसालिओदणेणं, अवसेसं ओयणविहिं पच्चक्खामि०, त्याणन्तरं च णं सूवविहिपरिमाणं करेइ नन्नत्य कलायसूवेण वा मुग्गसूवेण वा माससूवेण वा, अवसेसं सूवविहिं पच्चक्खामि०, तयाणन्तरं च णं ध्यविहिपरिमाणं करेइ नन्नत्थ सारइएणं गोधयमण्डेण, अवसेसं घयविहिं पच्चक्खामि०, तयाणन्तरं चणंसागविहिपरिमाणं करेइ नन्नत्य वत्थु(प्र० वुपु )साएणवा चूच्चुसाएणवा तुंबसाएणवा सुत्थ्यिसाएण वा मण्डुक्लियसाएणवा, अवसेसं सागविहिं पच्चक्खामि०, तयाणन्तरं चणं माहुरयविहिपरिमाणं करेइ नन्नत्य एगेणं पालङ्गगामाहुरएणं, अवसेसं माहुरयविहिं पच्चक्खामि०, त्याणन्तरं च णं जेणमविहिपरिमाणं करेइ नन्नत्थ, सेहंबदालियंबेहिं, अवसेसं जेमणविहिं पच्चक्खामि०, तयाणन्तरं च णं पाणियविहिपरिमाणं करेइ नन्नत्य एगेणं अन्तलिक्खोदएणं, अवसेसं पाणियविहिं पच्चक्खामि०, तयाणन्तरं चणं मुहवासविहिपरिमाणं रेइनन्नत्थ एगेणं पञ्चसोगन्धिएणं तम्बोलेणं, अवसेसं मुहवासविहिं पच्चक्खामि०, त्याणन्तरं ॥ ॥ उपासकदशांग सूत्र॥
पू. सागरजी म. संशोधित
For Private And Personal
Page #17
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org.
Acharya Shri Kailashsagarsuri Gyanmandir
| चणं चउव्विहं अणद्वादण्डं पच्चक्खाइ तं०-अवज्झाणायरियं पमायायरियं हिंसम्प्पयाणं पावकम्भोवएसं । ६ । इह खलु आणन्दाइ ! | समणे भगवं महावीरे आणन्दं समणोवासगं एवं व्यासी एवं खलु आणन्दा ! समणोवासएणं अभिगयजीवाजीवेणं जाव अणइक्कमणिजेणं |सम्मत्तस्स पञ्च अइयारा पेयाला जाणियव्वा न समायरियव्वा तं०-सङ्काकङ्घा विइगिच्छा परपासण्डपसंसा परपासण्डसंथवे, तयाणन्तरं च णं थूलगस्स पाणाइवायवेरमणस्स समणोवासएणं पञ्च अइयारा पेयाला जाणियव्वा न समायरियव्वा तं०-बन्धे वहे छविच्छेए अइभारे भत्तपाणवोच्छेए, तयाणन्तरं च णं थूलगस्स मुसावायवेरमणस्स पञ्च अइयारा जाणियव्वा न समायरियव्वा तं०सहसाअब्भक्खाणे रहसा अब्भक्खाणे सदारमन्तभेए मोसोवएसे कूडलेहकरणे (कन्नालियं गवालियं भूमालियं नासावहारे कूडसक्खिजं संधिकरणे पा० ), तयाणन्तरं च णं थूलगस्स अदिण्णादाणवेरमणस्स पञ्च अइयारा जाणियव्वा न समायरियव्वा तं०- तेणाहडे तक्करम्पओगे विरुद्धरज्जाइक्कमे कूडतुलकुडमाणे तिप्पडिरूवगववहारे, तयाणन्तरं च णं सदारसन्तोसीए पञ्च अइयारा जाणियव्वा न | समायरियव्वा तं० - इत्तरियपरिग्गहियागमणे अपरिग्गहियागमणे अण्ङ-गकिड्डा पर विवाहकरणे कामभोगतिव्वाभिलासे, तयाणन्तरं चणं इच्छा परिमाणस्स समणोवासएणं पञ्च अइयारा जाणियव्वा न समायरियव्वा तं०-खेत्तवत्थुपमाणाइकमे हिरण्णसुवण्णपमाणाइकमे दुपयचउप्पयपमाणाइक्कमे धणधन्नपमाणाइक्कमे कुवियपमाणाइक्कमे तयाणन्तरं च णं दिसिवयस्स पञ्च अइयांरा जाणियव्वा न समायरियव्वा तं०- उड्डदिसिपमाणाइक्कमे अहोदिसिपमाणाइक्कमे तिरियदिसिपमाणाइकमे खेत्तवुड्ढी सइअन्तरद्धा, त्याणन्तरं च णं
॥ उपासक दशांगं सूत्रं ॥
पू. सागरजी म. संशोधित
६
For Private And Personal
Page #18
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kabalirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
उवभोगपरिभोगे दुविहे पं० ० -भोयणओय कमओय, तत्थ्णं भोयणओ समणोवासएणं पच्च अइयारा जाणियव्वा न समायरियव्वा तं०- सचित्ताहारे सचित्तपडिबद्धाहारे अप्पउलिओसहिभक्खणया दुष्पलिओसहिभक्खणया तुच्छोसहिभक्खणया, कम्मओ णं समणोवासएणं पणरस कम्मादाणाई जाणियब्वाइं न समायरियव्वाई तं० -इङगालकम्मे वणकम्मे साडीकम्मे भाडीकम्मे फोडीकम्भे दन्तवाणिजे लक्खवाणिज्जे रसवाणिजे विसवाणिजे केसवाणिज्जे जन्तपीलणकम्भे निल्लञ्छणकम्भे दवग्गिदावणया सरदहतलागपरिसोसणया असईजणपोसणया, त्याणन्तरं च णं अणदण्डवेरमणस्स समणोवासएणं पञ्च अइयारा जाणियव्वा न समायरियव्वा तं०-कन्दप्पे कुकुइए मोहरिए सञ्जुत्ताहिगरणे उवभोगपरिभोगाइरित्ते तयाणन्तरं च णं सामाइयस्स समणोवासएणं पञ्च अइयारा जाणियव्वा न समायरियव्वा तं०- मणदुप्पणिहाणे वयदुष्पणिहाणे कायदुप्पणिहाणे सामाइयस्स सइअकरणया सामाइयस्स अणवट्ठियस्स करणया, तयाणन्तरं च णं देसावगासियस्स समणोवासएणं पञ्च अइयारा जाणियव्वा न समायरियव्वा तं०-आणवणपओगे पेसवणमओगे सदाणुवाए रुवाणुवाए बहियापोग्गलपक्खेवे, तयाणन्तरं चणं पोसहोववासस्स समणोवासएणं पञ्च अझ्यारा जाणियव्वा न सामायरियव्वा तं०-अप्पडिलेहियदुष्पडिलेहियसिज्जासंथारे अप्पमज्जियदुप्पमज्जियसिज्जासंथारे अप्पडिलेहियदुष्पडिलेहियउच्चारपासवणभूभी अप्पमजियदुप्पमज्जियउच्चारपासवणभूभी पोसहोववासस्स सम्भं अणणुपालणया, तयाणन्तरं चणं अहा( अतिहि ) संविभागस्स सभणोवासएणं पञ्च अइयारा जाणियव्वा न समायरियव्वा तं० -सचित्तनिक्खेवणया सचित्तपिहणया कालाइक्कमे परववदेसे
पू. सागरजी म. संशोधित
उपासकदशांग सूत्र।
For Private And Personal
Page #19
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
Acharya Shri Kailashsagarsuri Gyanmandir
मच्छरिया, तयाणन्तरं च णं अपच्छिममारणन्तियसंलेहणाझूसणाराहणाए पञ्च अइयारा जाणियव्वा न समायरियव्वा तं०-इहलोगासंसप्पओगे परलोगासंसम्पओगे जीवियासंसम्पओगे मरणासंसप्पओगे कामभोगासंसप्पओगे । ७ । तए णं से आणन्दे गाहावई समणस्स भगवओ महावीरस्स अन्तिए पंचाणुव्वइयं सत्तसिक्खावइयं दुवालसविहं सावयधम्मं पडिवजिता समणं भगवं महावीरं वन्दइ नमसइ ता एवं व्यासी नो खलु मे भन्ते ! कप्पइ अज्जम्पभिइ अन्नउत्थिए वा अन्नउत्थियदेवयाणि वा अन्नउत्थियपरिंग्गहियाणि अरिहंतचेइयाई वा वन्दित्तए वा नमंसित्तए वा पुव्विं अणालत्तेणं आलवित्तए वा संलवित्तए वा, तेसिं असणं वा पाणं वा खाइमं वा | साइमं वा दाउँ वा अणुष्पदा वा नन्नत्थ रायाभिओगेणं गणाभिओगेणं बलाभिओगेणं देवयाभिओगेणं गुरुनिग्गहेणं वित्तिकन्तारेणं, कप्पड़ मे समणे निग्गन्थे फासुएणं एसणिज्जेणं असणपाणखाइमसाइमेणं वत्थपडिग्गहकम्बलपायपुञ्छणेणं पीढफलगसिज्जासंथारएणं | ओसहभेसज्जेण य पडिला भेमाणस्स विहरित्तएत्तिकट्टु इमं एयारूवं अभिग्गहं अभिगिण्हइ ता परिणाई पुच्छइ ता अट्ठाई आदियइ ता समणं भगवं महावीरं तिक्खुत्तो वन्दइत्ता समणस्स भगवओ महावीरस्स अन्तियाओ दूईपलासाओ चेइयाओ पडिणिक्खमइ ता जेणेव वाणियगामे नयरे जेणेव सए गिहे तेणेव उवागच्छइ ना सिवानन्दं भारियं एवं वयासी एवं खलु देवाणुप्पिये! मए समणस्स भगवओ महावीरस्स अन्ति धम्मे निसन्ते, सेविय धम्मे मे इच्छिए पडिच्छिए अभिरुइए, तं गच्छ णं तुमं देवाणुम्पिया ! समणं भगवं महावीरं वन्दाहि जाव पज्जुवासाहि, समणस्स भगवओ महावीरस्स अन्तिए पञ्चाणुव्वइयं सत्तसिक्खावइयं दुवालसविहं गिहिधम्मं
॥ उपासक दशांगं सूत्रं ॥
पू. सागरजी म. संशोधित
www.kobatirth.org
८
For Private And Personal
Page #20
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
__www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
पडिवजाहि १८ तए णं सा सिवानन्दा भारिया आणन्देणं सभणोवासएणं एवं वुत्ता सभाणा हतुहा कोडुम्बियपुरिसे सदावेइ त्ता एवं|| वयासी खिय्यामेव लहुकरण जाव पज्जुवासइ, तए णं समणे भगवं महावीरे सिवानन्दाए तीसे य महइ जाव धम्मं कहेइ (प्र० धम्मकहा), तए णंसा सिवानन्दा समणस्स भगवओ महावीरस्स अन्तिए धम्म सोच्चा निसम्म हट्ट जाव गिहिधम्म पडिवजइत्ता तमेव धम्मियं जाणण्यवरं दूरूहइ त्ता जामेव दिसं पाउब्भूया तामेव दिसं पडिगया।९। भन्ते! ति भगवं गोयमे सभणं भगवं महावीरं वन्दइ | नमंसइ त्ता एवं व्यासी-पहू णं भन्ते! आणन्दे समणोवासए देवाणुप्पियाणं अन्तिए मुण्डे जाव पव्वइत्तए? नो तिणढे समढे, गोयमा! आणन्दे णं सभणोवासए बहूई वासाई समणोवासगपरियागं पाउणिहिइ त्ता जाव सोहम्मे कप्पे अरूणे विमाणे देवत्ताए उववजिहिइ, तत्थ णं अत्थेगइयाणं देवाणं चत्तारि पलिओवमाई ठिईं पं०, सत्य णं आणन्दस्सवि समणोवासगस्स चत्तारि पलिओवमाई ठिई ५०, तए णं समणे भगवं महावीर अन्नया कयाई बहिया जाव विहर३।१०।तए णं से आणन्दे समणोवासए जाए अभिगयजीवाजीवे जाव पडिलाभेमाणे विहरइ, तएशंसा सिवानन्दा भारिया समणोवासिया जाया जाव पडिलाभमाणी विहरइ।११।तए णं तस्स आणन्दस्स समणोवासगस्स उच्चावरहिं सीलव्वयगुणवेरमणपच्चक्खाणपोसहोववासेहिं अपाणं भावमाणस्स चोहस्स संवच्छराई वइक्छन्दाई पण्णरसमस संवच्छरस्सअन्तरा वट्टमाणस्सअन्नया कयाई पुब्वरत्तावरत्तकालसमयंसिधम्मजागरियं जागरमाणस्स इमेयारुवे अझथिए चिन्तिए पत्थिए मणोगए सङ्कथ्ये समुष्पजित्था एवं खलु अहं वाणियगामे नयरे बहूणं राईसर जाव सयस्सविय णं कुडुम्बस्स जाव
| पू. सागरजी म. संशोधित
॥ उपासकदशांग सूत्र।
For Private And Personal
Page #21
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanrandir
आधारे, तं एएणं विक्खेवेणं अहं नो संचाएमि समणस्स भगवओ महावीरस्स अन्तियं धम्मपण्णत्तिं उवसम्पजिताणं विहरित्तए, त सेयं खलु ममं कल्लं जाव जलन्ते विलं असणं० जहा पूरणो जाव जेटुपुत्तं कुडुम्बे ठवेत्ता तं मित्त जाव जेहपुत्तं च आपुच्छित्ता कोलाए सन्निवेसे नायकुलंसि पोसहसालं पडिलेहिता सणणस्स भगवओ महावीरस्स अन्तियं धम्मपण्यत्तिं उवसम्पजिताणं विहरित्तए, एवं सम्मेहेइ त्ता कलं० विउलं तहेव जिमियभुत्तुत्तरागए तं मित्त जाव विउलेणं पुष्फ० सकारेइ सम्माणेइ त्ता तस्सेव मित्त जाव पुरओ) जेट्टपुत्तं सदावेइत्ता एवं क्यासी एवं खलु पुत्ता! अहं वाणियगामे बहूणं राईसर जहां चिन्तियं जाव विहरित्तए, तं सेयं खलु ममं इदाणिं तुभं सयस कुडुम्बस्स आलम्ब० ठवेत्ता जाव विहरित्तए, तए णं जेट्टपुत्ते आणन्दस्स समणोवासगस्स तहत्ति एयभट्ट विणएणं पडिसुणेइ, तए णं से आणन्दे समणोवासए तस्सेव मित्त जाव पुरओ जेद्वपुत्तं कुडुम्बे ठवेइ त्ता एवं वयासी मा णं देवाणुपिया! तुब् | अजप्पभिई केई मम बहूसु कजेसु जाव पुच्छउ वा पडिपुच्छउ वा ममं उठाए असणं वा० उवक्खडेउ वा उवकरेउ वा, तए णं से आणन्दे समणोवासए जेटुपुत्तं मित्तनाइ० आपुच्छइ त्ता सयाओ गिहाओ पडिणिक्खणइत्ता वाणियगामं नयरं मझमझेणं निग्गच्छइ त्ता जेणेव कोलाए सन्निवेसे जेणेव नायकुले जेणेव पोसहसाला तेणेव उवागच्छइ त्ता पोसहसालं पमज्जइ त्ता उच्चारपासवणभूमि पडिलेहेइ त्ता दब्भसंथारयं संथरइ त्ता दब्भसंथारयं दुरूहइ त्ता पोसहसालाए पोसहिए दब्भसंथारोवगए समणस्स भगवओ महावीरस्स अन्तियं धम्मपण्णत्तिं उवसम्पज्जित्ताणं विहरइ । १२॥ तए णं से आणंदे समणोवासए उवासगपडिमाओ उक्सभ्यजित्ताणं विहरइ, ॥उपासकदशांगं सूत्र
पू. सागरजी म. संशोधित
For Private And Personal
Page #22
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
पढम उवासगपडिमं अहासुत्तं अहा अहामागं अहातच्चं सम्मं कारणं फासेइ पालेइ सोहेइ तीरेइ किट्टे आराहेइ तए णं से आणंदे| समणोवासए दोच्चं उवासगपडिमं एवं तच्चं चउत्थं पञ्चमं छठें सत्तभं अमं नवमं दसम एक्कारसमं जाव आराहे ॥१३॥ तए णं से आणंदे समगोवासए इमेणं एयारुवेणं उरालेणं विउलेणं पयत्तेणं पगहिएणं तवोकम्मेणं सुक्के जाव किसे धमणिसन्तए जाए, तए णं तस्स आणन्दस्स समणोवासगस्स अन्नया कयाई पुव्वरत्ता जाव धम्मजागरियं जागरमाणस्स अयं अज्झस्थि५० एवं खलु अहं इमेणं जावधमणिमन्तए जाए तं अत्थिता भेट्टाणे कम्मे बले वीरिए पुरिसक्कारपरक्कमे सद्धाधिइसंवेगे तंजावता मे अस्थि उट्ठाणे सद्धाधिइसंवेगे जाव य मे मायरिए धम्भोवएसए समणे भगवं महावीरे जिणे सुहत्थी विहरइ तावता मे सेयं कल्लं जाव जलन्ते अपच्छिममारणन्तियसंलेहणाझूसणाझूसियस्स भत्तपाणपडियाइक्खियस्स कालं अणवकङ्खमाणस्स विहरित्तए, एवं सभ्पेहेइ त्ता कल्लं पाउ जाव अपच्छिममा गन्तिय जाव कालं अणवकङ्खमाणे विहरइ, तए णं तस्स आणन्दस्ससमणोवासगस्सअन्नया कयाई सुभेणं अन्झवसाणेणं सुभेणं (प्र० सोहणेणं) परिणामेणं लेसाहिं विसुज्झमाणीहिं तदावरणिजाणं कमाणं खओवसमेणं ओहिनाणे समुष्पन्ने, पुरथिमेणं लवणसमुद्दे पञ्चजोयणसयाई खेत्तं जाणइ पासइ एवं दक्खिणेणं पञ्चस्थिमेण य उत्तरेणं जाव चुल्लहिमवन्तं वासघरपव्वयं जाणइ पासइ उडे जाव सोहम्मं कप्पं जाणइ पासइ अहे जाव इभीसे रयणप्यभाए पुढवीए लोलुयच्चुयं नरयं चउरासीइवाससहस्सटिइयं जाणइ पासइ। १४। तेणं कालेणं० सभणे भगवं महावीरे सभोसरिए. परिसा निग्गया जाव पडिगया, तेणं कालेणं० समणस्स भगवओ । ॥ उपासकदशा सूत्र॥
पू. सागरजी म. संशोधित
For Private And Personal
Page #23
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
महावीरस्स जेटे अन्तेवासी इन्दभूई नामं अणगारे गोयमे गोत्तेणं सत्तुस्सेहे समचउरंससंठाणसंठिए बजरिसहनारायसङ्घयणे|| कणगपुलनिघसपम्हगोरे उगत्तवे दित्ततवे तत्ततवे घोरतवे महातवे उराले घोरगुणे घोरतवस्सी घोरबम्भचेरवासी उच्छूढसरीरे सवित्तविउलतेउलेसे छटुंछटेणं अणिक्खित्तेणं तवोकम्मेणं संजमेणं तवसा अपाणं भावेमाणे विहरइ, तए णं से भगवं गोयमे छक्खभणपारणगंसि पढमाए पोरिसीए सज्झायं करेइ बिइयाए पोरिसीए झाणं झियाइ तइयाए पोरिसीए अतुरियं अचवलं असम्भन्ते मुहपुत्ति पडिलेहेइ त्ता भायणवत्थाई पडिलेहेइ त्ता भायणवत्थाई पमजइत्ता भायणाई उग्गाहेइत्ता जेणेव समणे भगवं महावीरे तेणेव उवागच्छइ त्ता समणं भगवं महावीरं वंदइ नमसइ त्ता एवं वयासी इच्छामि णं भंते! तुब्भेहिं अब्भणुण्णाए छटुक्खमणपारणगंसि वाणियगामे नयरे उच्चनीयमज्झिमाई कुलाई घरसमुदाणस्स भिक्खायरियाए अडित्तए, अहासुहं देवाणुप्पिया! मा पडिबन्धं रेह, तए णं भगवं गोयमे समणेणं भगवया महावीरेण अब्भणुण्णाए समाणे समणस्स भगवओ महावीरस्स अन्तियाओ दूइपलासाओ चेइयाओ |पडिणिक्खमइ त्ता अतुरियमचवलमसम्भन्ते जुगन्तरपरिलोयणाए दिट्ठीए पुरओईरियं सोहेमाणे जेणेव वाणियगामे नयरे तेणेव उवागच्छइ त्ता वाणियगामे नयरे उच्चनीयमज्झिमाई कुलाई घरसमुदाणस्स भिक्खायरियाए अडइ, तए णं से भगवं गोयमे वाणियगामे नयरे जहा पण्णत्तीए तहा जाव भिक्खायरियाए अडमाणे अहापज्जतं भत्तपाणं सम्म पडिग्गाहेइ त्ता वाणियगामाओ पडिणिग्गच्छइ त्ता कोलायस्स सन्निवेसस्स अदूरसामन्तेणं वीईवयमाणे बहुजणस निसामेइबहुजणो अन्ममन्नस्स एवमाइक्खइ० एवं खलु देवाणुप्पिया! समणस्स ॥ ॥पासकदशांग सूत्र॥
| पू. सागरजी म. संशोधित
For Private And Personal
Page #24
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
भगवओ महावीरस्स अन्तेवासी आणन्दे नाम समणोवासए पोसहसालाए अपच्छिम जाव अणवकङ्खमाणे विहरइ, तए णं तस्स गोयमस्स बरजणस्स अन्तिए एयं अटुं सोच्चा निसम्म अयमेयारुवे अझथिए० तं गच्छामि णं आणन्दं समणोवासयं पासामि एवं सम्मेहेइ त्ताजणेव कोलाए सन्निवेसे जेणेव आणन्दे समणोवासए जेणेव पोसहसाला तेणेव उवागच्छइ, तए णं से आणन्दे समणोवासए भगवं गोयमं एजमाणं पासइ त्ता हट्ट जाव हिया भगवं गोयमं वन्दइ नमसइ त्ता एवं क्यासी एवं खलु भन्ते! अहं इमेणं उरालेणं जाव धमणिसन्तए जाए नो संचाएमि देवाणुप्पियस्स अन्तियं पाउभवित्ताणं तिक्खुत्तो मुद्धाणेणं पाए अभिवन्दित्तए तुब् णं भन्ते! इच्छाकारेणं अणभिओयेणं इओ चेव एह जाणं देवाणुप्पियाणं तिक्खुत्तो मुद्धाणेणं पाएसु वन्दामि नमसामि, तणणं से भगवं गोयमे जेणेव आणन्दे समणोवासए तेणेव उवागच्छइ।१५। तणणं से आणंदे समणोवासए भगवओ गोयमस्स तिक्खुत्तो मुद्धाणेणं पाएसु वन्दइ नमसइ त्ता एवं वयासी अस्थि णं भन्ते! गिहणो गिहम-झावसन्तस्स ओहिनाणे समुष्पजइ?, हन्ता अस्थि, जइ णं भन्ते! गिहिणो जाव समुप्पजइ एवं खलु भन्ते! ममवि गिहिणो गिहमझावसन्तस्स ओहिनाणे समुष्पन्ने, पुरच्छिमेणं लवणसमुद्दे पञ्चजोयणसयाई जाव लोलुयच्चुयं नरयं जाणामि पासामि, तए णं से भगवं गोयमे आणन्दं समणोवासयं एवं व्यासी अस्थिणं आणन्दा! गिहिणो जाव समुपज्जइ, नो चेव णं एअ महालये तं णं तुम आणन्दा! एयस्स ठाणस्स आलोएहि जाव तवोकम्म पडिवजाहि, तए णं से आणन्दे समणोवासए भगवं गोयमं एवं व्यासी अस्थि णं भन्ते! जिणवयणे सन्ताणं तच्चाणं तहियाणं सब्भूयाणं भावाणं आलोइज्जइ जाव ॥ उपासकदशांग सूत्र।
| पू. सागरजी म. संशोधित ||
For Private And Personal
Page #25
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
पडिवजिजइ?, नो तिणढे समढे, जइ णं भन्ते! जिणवयणे संताणं जाव भावाणं नो आलोइज्जइ जाव तवोकम नो पडिवजिज्जइ तं णं भन्ते! तुब्भे चेव एयस्स ठाणस्स आलोएह जाव पडिवजह, तए णं से भगवं गोयमे आणन्देणं समणोवासएणं एवं वुत्ते समाणे सङ्किए कंखिए विइगिच्छासमावन्ने आणन्दस्स अन्तियाओ पडिणिक्खभइ त्ता जेणेव दूइपलासे चेइए जेणेव समणे भगवं महावीरे तेणेव उवागच्छइ त्ता समणस्स भगवओ महावीरस्स अदूरसामन्ते गमणागमणाए पडिक्कभइ त्ता एसणमणेसणं आलोएइ त्ता भत्तपाणं पडिसंसेइ त्ता समणं भगवं महावीरं वन्दइ नमसइ त्ता एवं वयासी एवं खलु भन्ते! अहं तुब्भेहिं अब्भणुण्णाए तं चेव सव्वं कहेइ जाव तए णं अहं सङ्किए० आणन्दस्स समणोवासगस्स अन्तियाओ पडिणिक्खमामि त्ता जेणेव इहं तेणेव हव्वमागए, तं णं भन्ते! किं आणन्देणं सभणोवासएणं तस्स ठाणस्स आलोएयव्वं जाव पडिवजेयव्वं उदाहु भए?, गोयभाइ! सभणे भगवं महावीरे भगवं गोयमं| एवं क्यासी गोयमा! तुमचेवणं तस्स ठाणस्स आलोएहि जाव पडिवजाहि, आणन्दं च समणोवासयं एयभटुं खामेहि, तए णं से भगवं गोयमे सभणस्स भगवओ महावीरस्स तहत्ति एयमटुं विणएणं पडिसुणेइ त्ता तस्स ठाणस्स आलोएइ जाव पडिवजइ, आणन्दं व समणोवासयं एयमटुं खामेइ, तए णं समणे भगवं महावीरे अन्नया कयाई बहिया जणवयविहारं विहरइ। १६। तए णं से आणन्दे समणोवासए बहूहिं सील्लव्वय० जाव अयाणं भावेत्ता वीसं वासाई समणोवासगपरियागं पाउणित्ता एक्कारस य उवासगपडिमाओ सम्म काए फासित्ता मासियाए संलेहणाए अत्ताणं झूसिता सटुिं भत्ताइ अणसणाए छेदेत्ता आलोइयपडिक्वन्ते समाहिपत्ते कालमासे ॥उपासकदशांगं सूत्र
| पू. सागरजी म. संशोधित
For Private And Personal
Page #26
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir कालं किच्चा सोहम्मे कप्पे सोहम्मवडिंसगस्स महाविभाणस्स उत्तरपुरस्थिमेणं अरुणे विभाणे देवत्ताए उववन्ने, तत्थ्णं अत्थेगइयाणं|| देवाणं चत्तारि पलिओवभाई ठिई ५०, तत्थ णं आणन्दस्सवि देवस्स चत्तारि पलिओवभाई ठिई ५०, आणन्दे गं भन्ते! देवे ताओ देवलोगाओ आउक्खएण० अणन्तरं चयं चइत्ता कहिं गच्छिहिइ कहिं उवजिहिइ?, गोयमा! महाविदेहे वासे सिज्झिहिइ, निक्खेवो । १७॥ आणन्दज्झयणं १॥
जइ णं भन्ते! समणेणं भगवया महावीरेणं जाव सम्पत्तेणं सत्तमस्स अङ्गस्स उवासगदसाणं पढमस्स अझयणस्स अयमढे पं० दोच्चस्सणं भन्ते! अन्झ्यणस्स के अटे पं०?, एवं खलु जम्बू! जेणं कालेणं० चम्पा नामं नयरी होत्था पुण्णभद्दे चेइए जियसत्तू राया कामदेवे गाहावई भद्दा भारिया छ हिरण्णकोडीओ निहाणपउत्ताओ छ वुड्डिपउत्ताओ छ वुवित्थरपउत्ताओ छव्वया दसगोसाहस्सिएणं वएणं समोसरणं जहा आणन्दो तहा निग्गओ तहेव सावयधम्म पडिवज्जइ सा चेव वत्तव्वया जाव जेट्टपुत्तं मित्तनाइ० आपुच्छिता जेणेव पोसहसाला तेणेव उवागच्छइ त्ता जहा आणन्दो जाव समणस्स भगवओ महावीरस्स अन्तियं धम्मपण्णतिं उवसम्पजित्ताणं विहरइ।१८। तए णं तस्स कामदेवस्स समणोवासगस्स पुव्वरत्तावरत्तकालसमयंसि एगे देवे मायी मिच्छादिट्ठी अन्तियं पाउब्भूए, तए णं से देवे एगं महं पिसायरुवं विउव्वइ तस्स णं देवस्स पिसायरुवस्स इमे एयारुवे वण्णावासे पं०, सीसं से गोकिलअसंठाणसंठियं (विगयकप्पयनिभं, वियडकोप्परनिभं पा० ) सालिभसेल्लसरिसा से केसा कविला तेएणं दिप्यमणा उट्टियाभल्लसंठाणसंठियं ॥ उपासकदशांगं सूत्र॥
पू. सागरजी म. संशोधित
For Private And Personal
Page #27
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
|( महलिउट्टियाक भल्लसरिसोवमं पा०) निडालं मुगुंसपुंछ व तस्स भुभगाओ फुगफुगाओ ( जडिलकु डिलाओ ५०) विगयबीभच्छदंसणाओ सीसघडिविणिग्गयाइं अच्छीणि विगयबीभच्छदसणाई कण्णा जह सुप्पकत्तरं चेव विगयबीभच्छदंसणिज्जा उरब्भपुडसन्निभा (उरब्भपुडसंठाणसंठिया पा० ) से नासा झुसिरा जमलचुल्लीसंठाण (महल्लकुब्ब पा०) संठिया दोवि तस्स नासापुडया( कवोला पा० ) घोडयपुंछ व तस्स मंसूई कविलकविलाई विगयबीभच्छदंसणाई (फरूसाओ उद्धलोमाओ दाढियाओ पा०) उट्ठा उदृस्स चेव लम्बा ( से घोडगस्स जहा दोऽवि लंबमाणा पा०) फालसरिसा से दन्ता जिब्भा जहा सुप्पकत्तरं चेव विगयबीभच्छदंसणिज्जा (हिंगुलुयधाउकंदरबिलंवं तस्स व्यणं पा०) हलकुद्दालसंठिया से हणुया गल्लकडिल्लं व तस्स खडं फुट्टे कविलंफरूसंमहल्लं भुइङ्गाकारोवमे से खन्थे पुरवरकवाडोवमे से बच्चे कोहियासंठाणसंठिया दोवि तस्स बाहा निसापाहाणसंठाणसंठिया दोवि तस्स अगहत्था निसालोढसंठाणसंठियाओ हत्थेसु अङ्गुलीओ सिध्यिपुडगसंठिया से नक्खा ( अडयालगसंठियाओ उहा तस्स | रोमगुविलो पा० ) पहावियपसेवओ व्व उरंसि लम्बंति दोवि तस्स थणया पोट्टे अयकोढओ व्व वर्ल्ड पाणकलंदसरिसा से नाही (भगकडीविग्यवंकपट्ठीअसरिसा दोवि तस्स किसगा पा०) सिक्कगसंठाणसंठिया से नेत्ते किण्णपुडसंठाणसंठिया दोवि तस्स वसणा जमलकोहियासंठाणसंठिया दोवि तस्स ऊरू अजुणगुटुं व तस्स जाणूई कुडिलकुडिलाई विगयबीभच्छदसणाई जङ्घाओ कक्कडीओ लोमेहि उवचियाओ अहरीलोढसंठाणसंठिया दोवि तस्स पाया अहरीलोढसंठाणसंठियाओ पाएसु अङ्गुलीओ सिप्यिपुडसंठिया से ॥ उपासकदशांगं सूत्र॥
पू. सागरजी म. संशोधित
For Private And Personal
Page #28
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
नक्खा लडहभडहजाणुए विगयभागभुगभुमए (असिभूसगमहिसकालए भरियमेहवण्णे लंबोटे निग्गयदंते पा० ) अवदालियवयणविवरनिल्यालियग्गजीहे सरडक्यमालियाए उन्दुरमालापरिणद्धसुक्यचिंधे नउलकयण्णपूरे सप्पक्यवेगच्छे अफोडन्ते (भूसगकय भुलएविच्छुयकयवेयच्छे सप्पकयजण्णोवइए अभिन्नमुहनयणनक्खवरवग्धचित्तनियंसणे पा० ) अभिगजन्ते विमुक्कट्टहासे नाणाविहपञ्चवण्णेहिं लोमेहिं उवचिए एगंभहं नीलुप्पलगवलगुलियअयसिकुसुमप्पासं असिं खुरधारं गहाय जेणेव पोसहसाला जेणेव कामदेवे समणोवासए तेणेव उवागच्छइत्ता आसुरुत्ते रुढे कुविए चण्डिकिए मिसिमिसीयमाणे कामदेवं समणोवासयं एवं व०- भो कामदेवा समणोवासया! अपत्थियपत्थिया दुरन्तपन्तलक्खणा हीणषुण्णचाउद्दसिया सिरिहिरिधिइकित्तिपरिवजिया धमकामया पुण्णकामया सग्गकामया भोक्खकामया धमकड़िया० धम्मपिवासिया० नोखलु कप्पइ तव देवाणुप्पिया! जंसीलाई क्याई वेरमणाई पच्चक्खाणाई पोसहोववासाई चालित्तए वा खोभित्तए वा खण्डित्तए वा भञ्जित्तए वा उज्झित्तए वा परिचइत्तए वा, तंजइ णं तुझं अज्ज सीलाई जाव पोसहोववासाई न छड्डसि न भ सि तो ते अहं अज्ज इमेणं नीलुप्पल जाव असिणा खण्डाखण्डिं करेमि, जहा णं तुमं देवाणुप्पिया! अदुहट्टक्सट्टे अकाले चेव जीवियाओ ववरोविजसि, तए णं से कामदेवे समणोवासए तेणं देवेणं पिसायरवेणं एवं कुत्ते समाणे अभीए अतत्थे अणुविगे अक्खुभिए अचलिए असम्भन्ते तुसिणीए धमझाणोवगए विहरइ।१९।तए णं से देवे पिसायरूवे कामदेव समणोवासए अभीयं जाव धम्म-झाणोवगयं विहरमाणं पासइ त्ता दोच्चंपि तच्चपि कामदेवं एवं व० -हंभो कामदेवा समणोवासया! ॥ उपासकदशांगं सूत्र॥
| पू. सागरजी म. संशोधित ||
For Private And Personal
Page #29
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandie
||अपत्थियपत्थिया० जइ णं तुम अज्ज जाव ववरोविज्जसि, तए णं से कामदेवे समणोवासए तेणं देवेणं दोच्चंपि तच्चपि एवं वुत्ते|| समाणे अभीए जाव धम्मझाणोवगए विहरइ, तए णं से देवे पिसायरुवे कामदेवं समणोवासयं अभीयं जाव विहरमाणं पासइ त्ता आसुरूते० तिवलियं भिउडिं निडाले साहट्ट कामदेवं समणोवासयं नीलुप्पल जाव असिणा खण्डाखण्डिं करेइ, तए णं से कामदेवे समणोवासए तं उज्जलं जाव दुरहियासं वेयणं सम्मं सहइ जाव अहियासेइ। २० तए णं से देवे पिसायरुवे कामदेवं समणोवासयं अभीयं जाव विहरमाणं पासइ त्ता जाहे नो संचाएइ कामदेवं समणोवासयं निग्गन्थाओ पावयणाओ चालित्तए वा खोभित्तए वा विपरिणामित्तए वा ताहे सन्ते तन्ते परितन्ते सणियं सणियं पच्चोसक्कइ त्ता पोसहसालाओ पडिणिक्खभइ त्ता दिव्वं पिसायरूवं विष्पजहइत्ता एगं महं दिव्वं हथिरुवं विउव्वइ, सत्तङ्गपइट्ठियं सम्भसंडियंसुजायं पुरओ उदग्गं पिठुओ वराहं अयाकुच्छि अलम्बकुच्छि पलम्बलम्बोदरावरकर अब्भुग्गयमउलमल्लियाविमलधवलदन्तं कञ्चकोसीपविट्ठदन्तं आणाभियचावललियसंवल्लियग्गसोण्ड कुम्मपडिपुण्णचलणं वीसइनक्खं अल्लीणपमाणजुत्तपुच्छं मत्तं मेहमिव गुलगुलेन्तं मणपवणजइणवेगं दिव्वं हत्थिरूवं विउव्वइ त्ता जेणेव पोसहसाला जेणेव कामदेवे समणोवासए तेणेव उवागच्छइ त्ता कामदेवं समणोवासयं एवं व०-हंभो कामदेवा समणोवासया! तहेव भणइ जाव न भज्जेसि तो तं अज अहं सोण्डए गिण्हामि त्ता पोसहसालाओ नीणेमि त्ता उड्डे वेहासं उव्विहामि त्ता तिक्खेहि दंतमुसलेहिं पडिच्छामि त्ता अहेधरणितलंसि तिक्खुत्तो पाएसुलोलेमि जहाणं तुझं अट्टदुहट्टक्सट्टे अकाले चेव जीवियाओ ववरोविज्जसि, ॥ उपासकदशांगं सूत्र
पू. सागरजी म. संशोधित
For Private And Personal
Page #30
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
तए णं से कामदेवे सभणोवासए तेणं देवेणं हत्थिरूवेणं एवं वुत्ते समाणे अभीए जाव विहरइ, तए णं से देवे हत्थिरूवे कामदेवं समणोवासयं अभीयं जाव विहरमाणं पासइ त्ता दोच्चपि तच्चपि कामदेवं समणोवासयं एवं व०-हंभो कामदेवा! तहेव जाव सोवि विहरइ, तए णं से देवे हत्थिरूवे कामदेवं समणोवासयं अभीयं जाव विहरमाणं पासइ त्ता आसुरूत्ते० कामदेवं समणोवासयं सोण्डाए गेण्हेए त्ता उ8 वेहासं उव्विहइ त्ता तिक्खेहिं दंतमुसलेहिं पडिच्छइ त्ता अहेरणितलंसि तिक्खुत्तो पाएसु लोलेइ, तए णं से कामदेवे समणोवासए तं उज्जलं जाव अहियासेज २१। तए णं से देवे हथिरुवे कामदेवं समणोवासयं जाहे नो संचाएइ जाव सणियं सणियं पच्चोसकाइ त्ता पोसहसालाओ पडिणिक्खभइ त्ता दिव्वं हत्थिरूवं विपजहइ ना गं महं दिव्वं सम्परूवं विउव्वइ, उग्गविसं चण्डविसं घोरविसं महाकायं मसीमूसाकालगं नयणविसरोसपुण्णं अञ्जणपुञ्जनिगरप्पासं रत्तच्छं लोहियलोयणं जमलजुयलचञ्चलजीह धरणीयलवेणिभूयं उक्कडफुडकुडिलजडिलककसवियडफडाडोवकरणदच्छं लोहागरधम्ममाणधमधमेन्तधोसं अणागलियतिव्वचण्डरोस) सप्परूवं विउव्वइ त्ता जेणेव पोसहसाला जेणेष कामदेवे समणोवासए तेणेव उवागच्छइ त्ता कामदेवं समणोवासयं एवं व०-हंभो कामदेवा समणोवासया! जावन भासि बोले अजेय अहं सरसरस्स कायं दुरुहामि ता पच्छिमेणं भाएणं तिक्खुत्तो गीवं वेडेमित्ता तिक्खाहिं विसपरिगयाहिं दाढाहिं उरंसि चेव निकुडेभि जहाणं तुझं अदृदुहवसट्टे अकाले चेव जीवियाओ ववरोविजसि, तए णं से || कामदेवे समणोवासए तेणं देवेणं सप्परवेणं एवं वुत्ते समाणे अभीए जाव विहरइ, सोवि दोच्चपि तच्चपि भणइ कामदेवोवि जाव || ॥उपासकदशांग सूत्र
पू. सागरजी म. संशोधित
For Private And Personal
Page #31
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
विहरइ, तए णं से देवे सम्परूवे कामदेवं समणोवासयं अभीयं जाव पसाइ त्ता आसुरूत्ते० कामदेवस्स समणोवासयस्स सरसरस्स|| कायं दुरूहइ त्ता पच्छिमभाएणं तिक्खुत्तो गीवं वेढेइ त्ता तिक्खाहिं विसपरिगयाहिं दाढाहिं रंसि चेव निकुट्टेइ, तए णं से कामदेवे समणोवासए तं उजल जाव अहियासेइ । २२।तए णं से देवे सप्परूवे कामदेवं समणोवासयं अभीयं जाव पासइ त्ता जाहे नो संचाएइ कामदेवं समणोवासयं निग्गन्थाओ पावयणाओ चालित्तए वा खोभित्तए वा विपरिणामित्तए वा ताहे सन्ते० सणियं सणियं पच्चोसक्का त्ता पोसहसालाओ पडिणिक्खभइ त्ता दिव्वं सप्यरुवं विष्पजहइ त्ता एगं महं दिव्वं देवरुवं विउव्वइ, हारविराइयवच्छं जाव दस
वेमाणं पभासेमाणं पासाईयं दरिसणिजं अभिरूवं पडिरूवं दिव्वं देवरूवं विउव्वइ त्ता कामदेवस्स समणोवासयस्स पोसहसालं अणुप्पविसइ त्ता अन्तलिक्खपडिवन्ने सखिडिणियाई पञ्चवण्णाई वत्थाई पवरपरिहिए कामदेवं सभणोवासयं एवं ३०हंभो कामदेवा! समणोवासया धन्ने सिणं तुभं देवाणुप्पिया! सपुण्णे कयत्थे कयलक्खणे सुलद्धे णं तव देवाणुप्पिया! माणुस्सए| जम्मजीवियफले जस्सणं तव निग्गन्थे पावयणे इमेयारूवा पडिवत्ती लद्धा पत्ता अभिसमन्नागया, एवं खलु देवाणुप्पिया! सक्के देविंदे देवराया जावसकंसि सीहासणंसि चउरासीईए सामाणियसाहस्सीणं अन्नेसिंच बहूणं देवाण य देवीण य मझगए एवमाइक्खइ०एवं खलु देवाणुप्पिया! जम्बुद्दीवे दीवे भारहे वासे चम्पाए नयरीए कामदेवे समणोवासए पोसहसालाए पोसहिए बम्भचारी जाव दब्भसंथारोवगए समणस्स भगवओ महावीरस्स अन्तियं धम्मपण्णत्तिं उवसम्पजित्ताणं विहरइ, नो खलु से सक्को केणई देवेण वा ॥ उपासकदशांगं सूत्र।
पू. सागरजी म. संशोधित
For Private And Personal
Page #32
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobairth.org
Acharya Shri Kallashsagarsuri Gyarmandie
जाव गन्थव्वेण वा निग्गन्थाओ पावयणाओ चालित्तए वा खोभित्तए वा विपरिणामित्तए वा, तए णं अहं सक्कस्स देविन्दस्स देवरण्णो|| एयमढे असहमाणे० इहं हव्वमागए तं अहो णं देवाणुप्पिया! इड्डी० लद्धा० तं दिहाणं देवाणुप्पिया! इड्डी जाव अभिसमन्नागया, तं खामिणं देवाणुप्पिया! खमंतु मझ देवाणुप्पिया! खन्तुमरहन्ति णं देवाणुप्पिया! नाई भुजो करणयाएत्तिकट्ठ पायवडिए पञ्जलिउडे | एयभटुं भुजो भुजोखामेइ त्ता जामेव दिसं पाउब्भूए तामेव दिसंपडिगए, तए णं से कामदेवे समणोवासए निरुवसग्गमितिकट्ट पडिम पारेइ, तेणं कालेणं० समणे भगवं महावीरे जाव विहरइ।२३। तए णं से कामदेवे समणोवासए इमीसे कहाए लद्धढे समाणे एवं खलु समणे भगवं महावीर जाव विहरइ तं सेयं खलु मम समणं भगवं महावीर वन्दित्ता नभसित्ता तओ पडिणियत्तस्स पोसहं पारित्तएत्तिकट्ट एवं सम्पेहेइ त्ता सुद्धधप्पावेसाई वत्थाई जाव अप्पमहग्ध जाव मणुस्सवगुरापरिक्खित्ते ___सयाओ गिहाओ पडिणिक्खमइ त्ता चम्पं नगरि मझूमझेणं निग्गच्छइ त्ता जेणेव पुण्णभद्दे चेइए जहा सङ्खो जाव पज्जुवासइ, तणं णं समणे भगवं महावीरे कामदेवस्स समणोवासयस तीसे य जाव धम्मकहा सभत्ता। २४। कामदेवाइ! सभणे भगवं महावीरे कामदेवं सभणोवासयं एवं व०- से नूणं कामदेवा! तुमं पुव्वरत्तावरत्तकालसमयंसि एगे देवे अन्तिए पाउब्भूए, तए णं से देवे एगं महं दिव्वं पिसायरुवं विउव्वइ त्ता आसुरूत्ते० एगं महं नीलुप्पल जाव असिं गहाय तुझं एवं क्यासी हंभो कामदेवा! जाव जीवियाओ) ववरोविजसि, तं तुझं तेणं देवेणं एवं वुत्ते समाणे अभीए जाव विहरसि, एवं वण्णगरहिया तिण्णिवि उवसग्गा तहेव पडिउच्चारेयव्वा उपासकदशांगं सूत्र।
पू. सागरजी म. संशोधित
For Private And Personal
Page #33
--------------------------------------------------------------------------
________________
Acharya Shri Kailashsagarsuri Gyanmandir
जाव देवो पडिगओ, से नूणं कामदेवा! अट्ठे समट्ठे ?, हन्ता अस्थि, अज्जोइ समणे भगवं महावीरे बहवे समणे निग्गन्थे य निग्गन्थीओ य आमन्तेत्ता एवं व० - जड़ ताव अज्जो ! समणोवासगा गिहिणो गिहमज्झावसन्ता दिव्वमाणुस्सतिरिक्खजोणिए उवसग्गे सम्म सहन्ति जाव अहियासेन्ति सक्का पुणाई अज्जो ! समणेहिं निग्गथेहिं दुवालसङ्गं गणिपिडगं अहिज्झमाणेहिं दिव्यमाणुस्सतिरिक्खजोणिए० सम्मं सहित्तए जाव अहियासित्तए, तओ ते बहवे समणा निग्गन्था य निग्गन्थीओ य समणस्स भगवओ महावीरस्स तहत्ति एयमहं विणएणं पडिसुणन्ति, तए णं से कामदेवे समणोवासए हट्ट जाव समणं भगवं महावीरं पसिणाई पुच्छइ अट्टमादियइ समणं भगवं महावीर तिक्खुत्तो वन्दइ नमसइ ता जामेव दिसं पाउब्भूए तामेव दिसं पडिगए, तए णं समणे भगवं महावीरे अन्नया कथाई चम्पाओ पडिणिक्खमइ ता बहिया जणवयविहारं विहरई । २५ । तए णं से कामदेवे समणोवासए पढमं उवासगपडिमं उवसम्पज्जित्ताणं विहरड़, तए गं से कामदेवे सम वासए महूहिं जाव भावेत्ता वीसं वासाई समणोवासगपरियागं पाउणिता एक्कारस उवासगपडिमाओ सम्म काएणं फासेत्ता मासियाए संलेहणाए अप्पाणं झूसित्ता सद्वि भत्ताइं अणसणाए छेदेत्ता आलोइयपडिक्कन्ते समाहिपत्ते कालमासे कालं किच्चा सहम्मे कप्पे सोहम्मवडिंसयस्स महाविमाणस्स उत्तरपुरत्थिमेणं अरुणाभे विमाणे देवत्ताए उववन्ने, तत्थ णं अत्थेगइयाणं | देवाणं चत्तारि पलिओवमाई ठिई पं०, कामदेवस्सवि देवस्स चत्तारि पलिओवमाई ठिई पं०, से णं भन्ते ! कामदेवे ताओ देवलोगाओ आउक्खएणं भवक्खएणं ठिइक्खएणं अणन्तरं चयं चइत्तां कहिं गमिहिइ कहिं उववज्जिहिइ ?, गोयमा ! महाविदेहे वासे सिज्झिहिइ०,
॥ उपासक दशांगं सूत्रं ॥
'२२
पू. सागरजी म. संशोधित
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org.
For Private And Personal
Page #34
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kcbatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
। निक्खेवो। २६॥ कामदेवज्झयणं २॥
उस्खेवो तइयस्स अझयणस्स, एवं खलु जम्बू! तेणं कालेणं० वाणारसी नामं नयरी, कोहए (महाकामवणे पा०) चेइए| जियसत्तू राया, तत्थणं वाणारसीए नयरीए चुल्लीणीपिया नामंगाहावई परिवसइ अड्डे जाव अपरिभूए सामा भारिया अट्ठ हिरण्णकोडीओ निहाणपउत्ताओ अट्ठ वुड्डिपउत्ताओ अट्ठ पवित्थरपउत्ताओ अट्ठ क्या दसगोसाहस्सिएणं वएणं, जहा आणन्दो राईसर जावसव्वकज्जवट्टावए यावि होत्था, सामी समोसढे परिसा निग्गया, चुल्लणीपियावि जहा आणन्दो तही निगओ, तहेव गिहिधम्म पडिवजइ गोयमपुच्छ। तहेव सेसं जहा कामदेवस्स जाव पोसहसालाए पोसहिए बम्भचारी समणस्स भगवओ महावीरस्स अन्तियं धम्मपण्णतिं उवसम्पजित्ताणं विहरइ। २७। तए णं तस्स चुलणीपियस्स समणोवासयस्स पुव्वरत्तावरत्तकालसमयंसि एगे देवे अन्तियं पाउन्भूए, तए णं से देवे एगं नीलुप्पल जाव असिं गहाय चुल्लणीपियं सभणोवासयं एवं व०- हंभो चुल्लणीपिया समणोवासया! जहा कामदेवो जाव न भञ्जेसि तो ||ते अहं अज्ज जेटुं पुत्तं साओ गिहाओ नीणेमि ना तव अग्गओ घाएमित्ता तओ मंससोल्लए करेमि त्ता आदाणभरियसि कडाहयंसि अहहेमि ता तव गायं मंसेण य सोणिएणय आइञ्चामि जहा णं तुझं अमृदुहट्टक्सट्टे अकाले चेव जीवियाओ ववरोविजसि, तए णं से चुल्लणीपिया समणोवासए तेणं देवेणं एवं वुत्ते समाणे अभीए जाव विहरइ, तए णं से देवे चुल्लणीपियं समणोवासयं अभीयं जाव पासइ त्ता दोच्चंपि तच्चपि चुल्लणीपियं समणोवासयं एवं ३०- हंभो चुल्लणीपिया! समणोवासया तं चेव भणइ सो जाव विहरइ, तए | उपासकदशांग सूत्र॥
पू. सागरजी म. संशोधित
For Private And Personal
Page #35
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org.
Acharya Shri Kailashsagarsuri Gyanmandir
||णं से देवे चुल्लणीपियं समणोवासयं अभीयं जाव पासित्ता आसुरूते० चुल्लणीपियस्स समणोवासयस्स जेवं पुत्तं गिहाओ नीणेइ ता | अग्गओ घाएइ ता तओ मंससोल्लए करेइ ता आदाणभरियंसि कडाहयंसि अद्दहेइ ता चुल्लणीपियस्स समणोवासयस्स गायं मंसेण य | सोणिएण य आइञ्चइ, तए णं से चुल्लणीपिया समणोवासए तं उज्जलं जाव अहियासेइ, तए णं से देवे चुल्लणीपियं समणोवासयं अभीयं जाव पासइत्ता दोच्चपि तच्वंपि चुल्लणीपियं समणोवासयं एवं व० हंभो चुल्लणीपिया समणोवासया ! अपत्थियपत्थया जाव न भञ्जेसि तो ते अहं अज्ज मज्झिमं पुत्तं साओ गिहाओ नीणेमि त्ता तव अग्गओ घाएमि जहा जेट्टं पुत्तं तहेव भणइ तहेव करेइ एवं तच्चपि कणीयसं जाव अहियासेइ, तए णं से देवे चुल्लणीपियं समणोवासयं अभीयं जाव पासइ त्ता चउत्थंपि चुल्लणीपियं समणोवासयं एवं व०- हंभो चुल्लणीपिया समणोवासया! अपत्थियपत्थया जइ णं तुभं जाव न भञ्जेसि तओ अहं अज्ज जा इमा तव माया भद्दा सत्थवाही | देवयगुरुजणणी दुक्करदुक्कर कारिया तं ते साओ गिहाओ नीणेमि त्ता तव अग्गओ घाएमि त्ता तओ मंससोल्लए करेमि त्ता अद्दहणभरियंसि कडाहयंसि अहेमि त्ता तव गायं मंसेण य सोणिएण य आइञ्जामि जहा णं तुमं अट्टदुहट्टवसट्टे अकाले चेव जीवियाओ ववरोविजसि, तए णं से चुल्लणीपिया समणोवासए तेणं देवेणं एवं वृत्ते समाणे अभीए जाव विहरड़, तए णं से देवे चुल्लणीपियं समणोवासयं अभीयं जाव विहरमाणं पासइ ता चुल्लणीपियं समणोवासयं दोच्चंपि तच्छंपि एवं व० - हंभो चुल्लणीपिया समणोवासया ! तहेव जाव ववरोविज्जसि, तए णं तस्स चुल्लणीपियस्स समणोवासयस्स तेणं देवेणं दोच्चंपि तच्वंपि एवं वुत्तस्स समाणस्स इमेयारूवे अज्झथिए० अहो णं इमे
॥ उपासक दशांगं सूत्रं ॥
पू. सागरजी म. संशोधित
२४
For Private And Personal
Page #36
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
| पुरिसे अणायरिए अणायरियबुद्धी अणायरियाई पावाई कम्माई समायरइ जेणं मम जेष्टुं पुत्तं साओ गिहाओ नीणेइ त्ता मम अग्गओ | घाएइ ता जहा कथं तहा चिन्तेइ जाव गायं आइञ्च जेणं मम मज्झिमं पुत्तं साओ गिहाओ जाव सोणिएण य आइञ्चइ जेणं मम कणीयसं पुत्तं साओ गिहाओ तहेव जाव आइञ्चड़, जाविय णं इमा मम माया भद्दा सत्थवाही देवयगुरुजणणी दुक्करदुक्करकारिया तंपिय णं इच्छइ साओ गिहाओ निणेत्ता मम अग्गओ घाएत्तएं तं सेयं खलु मम एवं पुरिसं गिण्हित्तएत्तिकट्टु उद्धाइए सेऽविय आगासे उप्पइए तेणं च खम्भे आसाइए महया महया सद्देणं कोलाहले कए, नए णं सा भद्दा सत्यवाही तं कोलाहलसद्द सोच्या निसम्म जेणेव चुल्लणीपिया समणोवासए तेणेव उवागच्छइ ता चुल्लणीपियं समणोवासयं एवं व०- किण्णं पुत्ता! तुमं महया महया सद्देणं कोलाहले कए?, तए णं से चुल्लणीपिया समणोवासए अम्मयं भदं सत्यवाहिं एवं व० एवं खलु अम्मो ! न जाणामि केवि पुरिसे आसुरुते ० एगं महं नीलुप्पल० असिं गहाय ममं एवं व०- हंभो चुल्लणीपिया समणोवासया ! अपत्थियपत्थया ० वज्जिया जड़ णं तुमं जाव ववरोविज्जसि तए णं अहं तेणं पुरिसेणं एवं वुत्ते समाणे अभीए जाव विहरामि, तए णं से पुरिसे मम अभीयं जाव विहरमाणं पासइ ता मम दोच्चंपि तच्चपि एवं व० - हंभो चुल्लणीपिया समणोवासया ! तहेव जाव गायं आयञ्च, तए णं अर्हतं उज्जलं जाव अहियासेमि, एवं तहेव उच्चारेयव्वं सव्वं जाव कणीयसं जाव आयञ्चइ अहं तं उज्जलं जाव अहियासेमि, तए णं से पुरिसे मम अभीयं जाव पासइ त्ता मम चउत्थंपि एवं व०- हंभो चुल्लणीपिया समणोवासया! अपत्थियपत्थया जाव न भज्जसि तो ते अज्ज जा इमा माया गुरू जाव ववरोविज्जसि,
॥ उपासक दशांगं सूत्रं ॥
पू. सागरजी म. संशोधित
२५
For Private And Personal
Page #37
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
तए णं अहं तेणं पुरिसेणं एयं वुत्ते समाणे अभीए जाव विहरामि, तए णं से पुरिसे दोच्चपि तच्चपि मम एवं व० -हंभो चुल्लणीपिया समणोवासया! अज्ज जाव ववरोविज्जसि, तए णं तेणं पुरिसेणं दोच्चंपि तच्चपि ममं एवं वुत्तस्स समाणस्स इमेयारुवे अझथिए० - अहोणं इमे पुरिसे अणारिए जाव समायरइ जेणं ममं जेटुं पुत्तसाओ गिहाओ तहेव जाव कणीयसं जाव आयञ्चइ तुब्भेवियणं इच्छइ साओ गिहाओ नीणेत्ता मम अगओ घाइत्तए तं सेयं खलु मभं एयं पुरिसं गिण्हित्तएत्तिकट्ठ उद्धाइए, सेविय आगासे उप्पइए, भएविय खम्भे आसाइए महया महया सद्देणं कोलाहले कए, तए णं सा भद्दा सत्थवाही चुल्लणीपियं समणोवासयं एवं व०- नो खलु केई पुरिसे तव जावकणीयसं पुत्तं साओ गिहाओ नीणेइ त्ता तव अग्गओ घाएइ एसणं केई पुरिसे तव उवसागं करेइ एसणं तुमे विदरिसणे दिढे तं गं तुमं इयाणिं भगवा भग्गनियमे भग्गपोसहे विहरसि तं णं तुमं पुत्ता! एयस्स ठाणस्स आलोएहि जाव पडिवजाहि, तए णं से चुल्लणीपिया समणोवासए अभ्भगाए भद्दाए सत्थवाहीए तहत्ति एयभट्ट विणएणं पडिसुणेइ त्ता तस्स ठाणस आलोएइ जाव पडिवज्जइ १२८॥ तए णं से चुल्लणीपिया समणोवासए पढम उवासगपडिम् उवसम्पज्जिताणं विहरइ, पढभ उवासगपडिभं अहासुत्तं जहा आणन्दो जाव एकारसवि, तए णं से चुल्लणीपिया समणोवासए तेणं उरालेणं जहा कामदेवो जावसोहम्मे कप्पे सोहम्भवडिंसगस्स महाविमाणस्स उत्तरपुरच्छिमेणं अरूणप्यभे विभाणे देवत्ताए उववन्ने चत्तारि पलिओवभाई ठिई पं० महाविदेहे वासे सिझिहिइ०, निक्खेवो। २९॥ चुलणीपियझयणं३॥ | ॥उपासकदशांग सूत्र॥
पू. सागरजी म. संशोधित
For Private And Personal
Page #38
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
___ उक्खेवओ चउत्थस्स अझयणस्स, एवं खलु जंबू! तेणं कालेण० वाणारसा नाम नयरा काढए (काममहावणे पा०) चेइए/ जियसत्तू राया सुरादेवे गाहावई अड्डे० छ हिरण्णकोडीओ जाव छ व्या दसगोसाहस्सिएणं वएणं धन्ना भारिया सामी समोसढे जहा आणन्दो तहेव पडिवजइ गिहिधम्म, जहा कामदेवो जाव समणस्स भगवओ महावीरस्स अन्तियं धम्मपण्णतिं उवसम्पजित्ताणं विहरइ। ३० तए णं तस्स सुरादेवस्स समणोवासयस्स पुत्ररत्तावत्तकालसमयंसि एगे देवे अन्तियं पाउब्भवित्था से देवे एगं मह नीलुप्प जाव असिंगहाय सुरादेवं समणोवासयं एवं व०-हंभो सुरादेवा समणोवासया! अपत्थियपत्थया० जइ णं तुम सीलाई जावन भञ्जसि तो ते जेटुं पुत्तं साओ गिहाओ नीणेमि त्ता तव अगओ धाएमि त्ता पञ्च मंससोल्लए करेमि ना आदाणभरियसि कडाहयंसि अहहेमि त्ता तव गायं मंसेण य सोणिएणय आयञ्चामि जहा णं तुभं अकाले चेव जीवियाओ ववरोविजसि एवं मज्झिमयं कणीयसं एकेके पञ्च सोल्लया, तहेव करेइ जहा चुल्लणीपियस्स नवरं एकेके पञ्च सोल्लया, तए णं से देवे सुरादेवं समणोवासयं चउत्थंपि एवं व०- हंभो सुरादेवा समणोवासया! अपत्थियपत्थया जावन परिच्चयसि तो ते अज्ज सरीरंसि जमगसमगमेव सोलस रोगायङ्के पक्खिवामि तं०- 'सासे कासे जाव कोढे' जहाणं तुमं अट्टदुहट्ट जाव ववरोविजसि, तए णं से सुरादेवे समणोवासए जाव विहर३ एवं देवो दोच्चंपि तच्चपि भणइ जाव ववरोविजसि, तए णं तस्स सुरादेवस्स समणोवासयस तेणं देवेणं दोच्चंपि तच्चंपि एवं वुत्तस्स समाणस्स इमेयारूवे अन्झथिए० अहो णं इमे पुरिसे अणारिए जाव समायरइ जेणं ममं जेटुं पुत्तं जाव कणीयसं जाव आयञ्चइ जेविय इमे सोलस
पू. सागरजी म. संशोधित
॥ उपासक्दशांगं सूत्र।
For Private And Personal
Page #39
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org.
Acharya Shri Kailashsagarsuri Gyanmandir
| रोगायङ्का तेवि य इच्छइ मम सरीरगंसि पक्खिवित्तए तं सेयं खलु ममं एवं पुरिसं गिण्हित्तएत्तिकट्टु उद्धाइए सेवि य आगासे उप्पइए तेण | य खम्भे आसाइए महया महया सद्देणं कोलाहले कए, तण णं सा धन्ना भारिया कोलाहल सोच्चा निसम्म जेणेव सुरादेवे समणोवासए तेणेव उवागच्छइ ता एवं व०- किण्णं देवाणुम्पिया ! तुम्भेहिं महया महया सद्देणं कोलाहले कए?, तए णं से सुरादेवे समणोवासए धन्नं भारियं एवं व०- एवं खलु देवाणुम्पिए! केवि पुरिसे तहेव कहेइ जहा चुल्लणीपिया धन्नावि पडिभणड़ जाव कणीयसं नो खलु | देवाणुप्पिया! तुब्भं केवि पुरिसे सरीरंसि जमगसमगं सोलस रोगायङ्के पक्खिवइ एस णं केवि तुब्भं उवसग्गं करेड़ सेसं जहा चुल्लणीपियस्स भद्दा भण्इ एवं निरवसेसं जाव सोहम्मे कप्पे अरूणकन्ते विमाणे उववन्ने चत्तारि पलिओवमाई ठिई महाविदेहे वासे सिज्झिहिइ० निक्खेवो । ३१॥ सुरादेवज्झयणं ४ ॥
उक्खेवो पच्चमस्स। एवं खलु जम्बू ! तेणं कालेणं आलंभिया नामं नयरी सङ्घवणे उज्जाणे जियसत्तू राया चुल्लसयए गाहावई। अड्डे जाव छ हिरण्णकोडीओ जाव छव्वया दसगोसाहस्सिएणं वएणं बहुला भारिया सामी समोसढे जहा आणन्दो तहा गिहिधम्मं | पडिवज्जइ सेसं जहा कामदेवो जाव धम्मपण्णतिं उवसम्पज्जित्ताणं विहरइ । ३२ । तए णं तस्स चुल्लसयगस्स समणोवासयस्स पुव्वरत्तावर त्तकालसमयंसि एगे देवे अन्तियं जाव असिं गहाय एवं व० हंभो चुल्लसयगा समणोवासया! जाव न भञ्जसि तो ते अज्ज जेट्ठ पुत्तं साओ गिहाओ निणेमि एवं जहा चुल्लणीपियं नवरं एक्क्क्के सत्त मंससोल्लया जाव कणीयसं आयञ्चामि तए णं से चुल्लसयए पू. सागरजी म. संशोधित
॥ उपासक दशांगं सूत्रं ॥
२८
For Private And Personal
Page #40
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandi
समणोवासया! जाव विहरइ, तए णं से देवे चुल्लसयगं समणोवासयं चउत्थंपि एवं व०-हंभो चुल्लसयगा समणोवासया! जावन|| भञ्जसि तो ते अज जाओ इमाओ छ हिरण्णकोडीओ निहाणपउत्ताओ छ वुड्डिप्उत्ताओ छ पवित्थर उत्ताओ ताओ साओ गिहाओ नीमि त्ता आलंभियाए नयरीए सिङ्घाडगजावपहेसु सवओ समन्ता विष्पइरामि जहा णं तुझं अट्टदुहवसट्टे अकाले चेव जीवियाओ ववरोविज्जसि, तए णं से चुल्लसयए समणोवासए तेणं देवेणं एवं वुत्ते समाणे अभीए जावविहरइ, तए णं से देवे चुल्लसयगंसमणोवासयं अभीयं जाव पासित्ता दोच्चपि तच्चंपि तहेव भणइ जाव ववरोविजसि, तए णं तस्स चुल्लसयगस्स समणोवासयस तेणं देवेणं दोच्चंपि तच्चपि एवं वुत्तस्स समाणस्स अयमेयारूवे अझथिए० अहोणं इमे पुरिसे अणारिए जहा चुलणीपिया तहा चिन्तइ जाव कणीयसं जाव आइञ्चइ जाओवियणं इमाओ ममं छ हिरण्णकोडीओ निहाणपउत्ताओ छ वुड्डिपउत्ताओ छ पवित्थरपउत्ताओ ताओवि यणं इच्छइ मम साओ गिहाओ नीणेत्ता आलंभियाए नयरीए सिङ्घाडग जाव विष्यइरित्तए तं सेयं खलु ममं एयं पुरिसं गिण्हित्तएत्तिकट्ट उद्घाइए जहा सुरादेवो तहेव भारिया पुच्छइ तहेव कहेइ। ३३। सेसं जहा चुल्लणीपियस्स जाव सोहम्मे कप्पे अरूणसिट्टे विमाणे उववन्ने चत्तारि पलिओवमाई लिई सेसं तहेव जाव महाविदेहे वासे सिन्झिहिइ० निक्खेवो। ३४॥ चुल्लसयगझयणं ५॥
छठुस्स उक्खेवओ। एवं खलुं जम्बू! तेणं कालेणं० कम्पिल्लपुरे नयरे (प्र० पुढवीसिलापट्टएं चेइए ) सहस्सम्बवणे उजाणे जियसत्तू राया कुण्डकोलिए गाहावई पूसा भारिया छ हिरण्णकोडीओ निहाणपउत्ताओ छ वुडिपउत्ताओ छ पवि० छन्वया ॥ उपासकदशांग सूत्र
| पू. सागरजी म. संशोधित
For Private And Personal
Page #41
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobairth.org
Acharya Shri Kailashsagarsuri Gyanendir
||दसगोसाहस्सिएणं वएणं सामी सभोसले जहा कामदेवो तहा सावयधमें पडिवजइ सच्चेव वत्तव्वया जाव पडिलाभमाणी विहर।३५।। तए णं से कुण्डकोलिए समणोवासए अन्नया कयाई पुवावरण्हकालसमयंसि जेणेव असोगवणिया जेणेव पुढवीसिलापट्टए तेणेव उवागच्छइ त्ता नाममुद्दगंच उत्तरिजगंच पुढवीसिलापट्टए ठवेइ त्तासमणस्स भगवओ महावीरस्स अन्तियं धम्मपण्णत्तिं उवसम्पज्जित्ताणं विहरइ, तए णं तस्स कुण्डकोलियस्स समणोवासयस्स एगे देवे अन्तियं पाउब्भवित्था, तए णं से देवे नाममुदं च उत्तरिजं च पुढवीसिलापट्टयाओ गेण्हइ त्ता सखिङ्खिणिं अन्तलिक्खपडिवाने कुण्डकोलियं सभणोवासयं एवं व०- हंभो कुण्डकोलिया समणोवासया! सुन्दरी णं देवाणुप्पिया! गोसालस्स मङ्खलिपुत्तस्स धम्मपण्णत्ती नथि उठाणेइ वा कम्भेइ वा बलेइ वा वीरिएइ वा पुरिसकारपरकमेइ वा नियया सव्वभावा, मंगुली णं सभणस्स भगवओ महावीरस्स धम्मपण्णत्ती अस्थि उठाणेइ वा जाव परंकमेइ वा अणियया सव्वभावा, तए णं से कुण्डकोलिए समणोवासए तं देवं एवं व०- जइ णं देवा! सुन्दरी गोसालस्स मङ्खलिपुत्तस्स धम्मपण्णत्ती नत्थि उट्ठाणेइ वा जाव नियया सव्वभावा, मंगुली णं समणस्स भगवओ महावीरस्स धम्मपण्णत्ती अस्थि उठाणेइ वा जाव अणियया सव्वभावा, तुमे णं देवाणुप्पिया! इशा एयारुवा दिव्वा देविड्डी दिव्वा देवज्जुई दिव्वे देवाणुभावे किण्णा लद्धे किण्णा पत्ते किण्णा अभिसमण्णागए किं उठाणेणं जाव पुरिसक्कारपरक्कमेणं उदाहु अणुट्ठाणेणं अकम्मेणं जाव अपुरिसक्कारपरक्कमेणं?, तए णं से देवे कुण्डकोलियं समणोवासयं एवं व०- एवं खलु देवाणुप्पिया! मए इमेयारूवा दिव्या देविड्डी० अणुढ़ाणेणं जाव अपुरिसकारपरक्कमेणं
पू. सागरजी म. संशोधित
॥उपासकदशांगं सूत्र॥
For Private And Personal
Page #42
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kabatirth.org
Acharya Shri Kailashsagarsuri Gyanmandie
लद्धा पत्ता अभिसमन्नागया, तए णं से कुण्डकोलिए समणोवासए तं देवं एवं ३० - जइ णं देवा! तुभे इमा एयारूवा दिव्या देविड्डी०|| अणुद्वाणेणं जाव असुरिसकारपरक्कमेणं लद्धा पत्ता अभिसमन्नागया जेसिंणं जीवाणं नथि उठाणेइ वा जाव परक्कमेइ वा ते किं न देवा? अह णं देवा! तुमे एयारुवा दिव्वा देविड्डी० उट्ठाणेणं जाव परकमेणं लद्धा पत्ता अभिसमन्नागया तो जं वदसि सुन्दरी णं गोसालस्स मङ्खलिपुत्तस्स धम्मपण्णत्ती नत्थि उट्ठाणेइ वा जाव नियया सव्वभावा मंगुली णं समणस्स भगवओ महावीरस्स धम्मपण्णत्ती अस्थि उट्ठाणेइ वा जाव अणियया सव्वभावा तं ते मिच्छा, तए णं से देवे कुण्डकोलिएणं एवं वुत्ते समाणे सङ्किर जाव कलुससमावन्ने नो संचाएइ कुण्डकोलियस्स समणोवासयस्स किंचि पाभोक्खमाइक्खित्तए नाममुद्दयं च उत्तरिज्जयं च पुढवीसिलापट्टए ठवेइ त्ता जामेव दिसंपाउन्भूए तामेव दिसंपडिगए। तेणं कालेणं० सामी समोसढे, तए णं से कुण्डकोलिए समणोवासए इमीसे कहाए लद्धडे हट्ट जहा कामदेवो तहा निग्गच्छइ जाव पजुवासइ, धम्मकहा।३६।कुण्ड कोलियाइ! समणे भगवं महावीर कुण्डकोलियंसमणोवासयं एवं व० -से नूणं कुण्डकोलिया! कल्लं तुब्भ पुव्वा (प्र० पच्चा) वरहकालसमयंसि असोगवणियाए एगे देवे अन्तियं पाउभवित्था, तए णं से देवे नाममुदं च तहेव जाव पडिगए से नूणं कुण्डकोलिया! अद्वे सभडे?, हन्ता अस्थि, तं धन्ने सिणं तुम कुण्डकोलिया! जहा कामदेवो अज्जोइ! समणे भगवं महावीरे समणे निग्गंथे य निग्गंथीओ य आमन्तेति त्ता एवं व० - जइ ताव अजो! गिहिणो गिहिमझा (५० झि) वसन्ता अन्नउत्थिए अद्वेहि य हेअहि य पसिणेहि य कारणेहि य वागरणेहि य निप्पट्ठपसिणवागरणे करेन्ति सक्का पुणाई | उपासकदशांग सूत्र॥
पू. सागरजी म. संशोधित
For Private And Personal
Page #43
--------------------------------------------------------------------------
________________
www.kobatirth.org.
Shri Mahavir Jain Aradhana Kendra
Acharya Shri Kailashsagarsuri Gyanmandir
| अज्जो ! समणेहिं निग्गन्थेहिं दुवालसङ्ग गणिपिडगं अहिज्जमाणेहिं अन्नउत्थिया अट्ठेहि य जाव निष्पट्ठपसिणवागरणा करितए, तए णं
समणा निग्गन्था य निग्गंथीओ य समणस्स भगवओ महावीरस्स तहत्ति एयमहं विणएणं पर्डिसुणन्ति, तए णं से कुण्डको लिए समणोवासए समणं भगवं महावीरं वन्दइ नमसइ त्ता परिणाई पुच्छइ त्ता अट्ठमादियइत्ता जामेव दिसं पाउब्भूए तामेव दिसं पडिगए, सामी बहिया जणवयविहारं विहर३ । ३७। तए णं तस्स कुण्डकोलियस्स समणोवासयस्स बहूहिं सील जाव भावेमाणस्स चोद्दस संवच्छराई वड़क्कन्ताई पणरसमस्स संवच्छरस्स अन्तरा वट्टमाणस्स अन्नया कथाई जहा कामदेवो तहा जेवपुत्तं ठवेत्ता तहा पोसहसालाए जाव धम्मपण्णतिं उवसम्पज्जित्ताणं विहरइ, एवं एक्कारस उवासगपडिमाओ तहेव जाव सोहम्मे कप्पे अरुणज्झए विमाणे जाव अन्तं काहिइ, निक्खेवो । ३८। कुण्डकोलियज्झयणं ६ ॥
सत्तमस्स उक्खेवो पोलासपुरे नामं नयरे सहस्सम्बवणे उज्जाणे जियसत्तू राया, तत्थ णं पोलासपुरे नयरे सद्दालपुत्ते नामं कुम्भकारे | आजीविओवासए परिवस आजीवियसमयंसि लद्धट्टे गहियट्ठे पुच्छियट्टे विणिच्छियट्ठे अभिगयट्ठे अट्ठिमिंजपेम्माणुरागरत्ते य अयमाउसो ! आजीवियसमए अट्ठे अयं परमठ्ठे सेसे अणद्वेत्ति आजीवियसमएणं अप्पाणं भावेमाणे विहरइ, तस्स णं सद्दालपुत्तस्स आजीविओवासगस्स एक्का हिरण्णकोडी निहाणपत्ता एक्का वुड्ढिपुउत्ता एक्का पवित्रपउत्ता एक्के वए दसगोसाहस्सिएणं वएणं, तस्स णं सद्दालपुत्तस्स | आजीविओवासगस्स अग्गिमित्ता नामं भारिया होत्था, तस्स णं सद्दालपुत्तस्स आजीविओवासगस्स पोलासपुरस्स नगरस्स बहिया पच्च पू. सागरजी म. संशोधित
॥ उपासक दशांगं सूत्रं ॥
३२
For Private And Personal
Page #44
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kabalirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
कुम्भकारावणसया होत्या, तत्थ णं बहवे पुरिसा दिण्णभइभत्तवेयणा कल्लाकलिं बहवे करए य वारए य पिहडए य घडए य|| अद्धघडए य कलसा य अलिञ्जरए य जम्बूलए य उट्टियाओय करेन्ति अन्ने यसे बहवे पुरिसा दिणभइमत्तवेयणा कल्लाकल्लिं तेहि |बहूहिं करएहि य जाव उट्टियाहि य रायमगंसि वित्तिं कप्पेमाणा विहरन्ति।३९। तए णं से सद्दालपुत्ते आजीविओवासए अन्नया कयाई पुव्वा (प्र० पच्चा) वरण्हकालसमयंसि जेणेव असोगवणिया तेणेव उवागच्छइ त्ता गोसालस्स मङ्खलिपुत्तस्स अन्तियं धम्मपण्णति उवसम्पत्तिाणं विहरइ, तए णं तस्स सहालपुत्तस्स आजीविओवासगस्स एगे देवे अन्तियं पाउभवित्था, तए णं से देवे अन्तलिक्खपडिवन्ने सखिङ्खिणियाइं जाव परिहिए सद्दालपुत्तं आजीविओवासयं एवं व०- एहिइ णं देवाणुप्पिया! कल्लं इहं महामाहणे उप्पन्नाणदंसणधरे तीयपडुप्यन्नाणागयजाणए अहा जिणे के वली सव्वण्णू सव्वदरिसी तेलोकवहि यमहियमहियपूइए सदेवमणुयासुरस्स लोगस्स अच्चणिजे वन्दणिजे पूणिजे सकारणिजे सम्माणणिजे कल्लाणं मङ्गलं देवयं चेइयं जाव पजुवासणिजे तच्चकम्मसम्पयासंपत्ते तंणं तुझं वन्देजाहि जाव पज्जुवासेज्जाहि पाडिहारिएणं पीढफलगसिज्जासंथारएणं उवनिमन्तेजाहि दोच्चंपि तच्चपि एवं वयइ त्ता जामेव दिसं पाउब्भूए तामेव दिसं पडिगए, तए णं तस्स सदालपुत्तस्स आजीविओवासगस्स तेणं देवेणं एवं वुत्तस्स समाणस्स इमेयारूवे अझथिए० समुपने एवं खलु ममं धम्मायरिए धम्मोवएसए गोसाले मङ्घखलिपुत्ते से णं महामाहणे उम्पन्नणाणदंसणधरे जाव तच्चकम्मसम्पया-सम्पउत्ते से णं कल्लं इहं हव्वमागच्छिस्सइ तए गंतं अहं वन्दिस्सामि जाव पज्जुवासिस्सामि ॥ उपासकदशांगं सूत्र
| पू. सागरजी म. संशोधित
For Private And Personal
Page #45
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobaith.org
Acharya Shri Kallashsagarsuri Gyanmandi
पाडिहारिएणं जाव उवनिमन्तिस्यामि ॥४०॥ तए णं कल्लं जाव जलन्ते समणे भगवं महावीरे जाव समोसरिए परिसा निगया जावु|| पज्जुवासइ, तए णं से सहालपुत्ते आजीविओवासए इमीसे कहाए लद्धढे समाणे एवं खलु समणे भगवं महावीरे जाव विहरइ तं गच्छामि णं समणं भगवं महावीरं वन्दामि जाव पज्जुवासामि एवं सम्पेहेइ त्ता हाए जाव पायच्छिते सुद्धप्यावेसाई जाव अप्यमहग्धाभरणालकियसरीरे मणुस्सव गुरापरिगए साओ गिहाओ पडिणिक्खभइ त्ता पोलासपुरं नयरं मझमझेणं निग्गच्छइ त्ता) जेणेव सहस्सम्बवणे उज्जाणे जेणेव सभणे भगवं महावीरे तेणेव उवागच्छइत्ता तिक्खुत्तो आयाहिणं पयाहिणं करेइ त्ता वन्दइ नमसइ त्ता जाव पज्जुवासइ, तए णं समणे भगवं महावीरे सद्दालपुत्तस्स आजीविओवासगस्स तीसे य महइ जाव धम्मकहासभत्ता, सद्दालपुत्ताइ! समणे भगवं महावीरे सद्दालपुत्तं आजीविओवासयं एवं व०- से नूणं सदालपुत्ता! कालं तुमं पुव्वावरण्हकालसमयंसि जेणेव असोगवणिया जाव विहरसि तए णं तुब्भ एगे देवे अन्तियं पाउब्भवित्था, तए णं से देवे अन्तलिक्खपडिवन्ने एवं व० - हंभो सद्दालपुत्ता! तं चेव सव्वं जाव पज्जुवासिस्सामि से नूणं सदालपुत्ता! अद्वे समढे?, हंता अस्थि, नो खलु सदालपुत्ता! तेणं देवेणं गोसालं मङ्खलिपुत्तं पणिहाय एवं वुत्तं, तए णं तस्स सद्दालपुत्तस्स आजीविओवासयस्स सभणेणं भगवया महावीरेणं एवं वुत्तस्स समाणस्स इमेयारूवे अझथिए० एस णं समणे भगवं महावीरे महामाहणे उप्पन्नणाणदंसणधरे जाव तच्चकम्मसम्पयासम्पउत्ते तं सेयं खलुं मम समणं भगवं महावीर वन्दित्ता नमंसित्ता पाडिहारिएणं पीढफलग जाव उवनिमन्तित्तए एवं सम्पेहेइ त्ता उठाए उठेइ त्ता समणं भगवं महावीरं वन्दइ नमसइ | उपासकदशांग सूत्र॥
पू.सागरजी म. संशोधित
For Private And Personal
Page #46
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandie
त्ता एवं ३०- एवं खलु भन्ते! मम पोलासपुरस्स नयरस्स बहिया पञ्च कुम्भकारावणसया तत्थ णं तुब्भे पाडिहारियं पीढजावसंथारयं ओगिण्हित्ताणं विहरह, तए णं समणे भगवं महावीरे सद्दालपुत्तस्स आजीविओवासगस्स एयभट्ठ पडिसुणेइ त्ता सद्दालपुत्तस्स आजीविओवासगस्स पञ्चकुम्भकारावणएसु फासुएसणिज पाडिहारियं पीढफलगजावसंथारयं ओगिण्हित्ताणं विहर३॥४१॥तएणं से सदालपुत्ते आजीविओवासए अन्नया कयाई वायाहययं० कोलालभण्डं अन्तो सालाहिंतो बहिया नीणेइ त्ता आयवंसि दलयइ, तए णं समणे भगवं महावीरे सद्दालपुत्तं आजीविओवासयं एवं व० -सहालपुत्ता! एस णं कोलालभण्डे कओ?, तए णं से सद्दालपुत्ते आजीविओवासए समणं भगवं महावीरं एवं व० -एसणं भंते! पुब्बिं मट्टिया आसी तओ पच्छ। उदएणं निमिजइ त्ता छारेण य करिसेण य एगओ मीसिज्जइ त्ता चक्के आरोहिजइ तओ बहवे करगा य जाव उट्टियाओ य कजान्ति, तए णं समणे भगवं महावीरे सद्दालपुत्तं आजीविओवासयं एवं व०- सद्दालपुत्ता ! एस णं कोलालभंडे किं उठाणेणं जाव पुरिसक्कारपरक्कमेणं कजति उदाहु अणुट्टाणेणं जाव अपुरिसक्कारपरकमेणं कजति?, तए णं से सदालपुत्ते आजीओवासए समणं भगवं महावीरं एवं ३०- भन्ते! अणुट्टाणेणं जाव अपुरिसकारपरक्कमेणं नत्थि उट्ठाणेइ वा जाव परक्कमेइ वा नियया सव्वभावा, तए णं समणे भगवं महावीरे सद्दालपुत्तं आजीविओवासयं एवं व०- सद्दालपुत्ता! जइ णं तुब्भं केई पुरिसे वायाहयं वा पक्केलयं वा कोलालभण्डं अवहरेज्जा वा विक्खिरेजा वा भिन्देजा वा अ(विपा० )च्छिन्देजा वा परिवेजा वा अग्गिमित्ताए भारियाए वा सद्धिं विउलाई भोगभोगाई भुञ्जमाणे विहरेजा ॥ उपासकदशांगं सूत्र
पू. सागरजी म. संशोधित
For Private And Personal
Page #47
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org.
Acharya Shri Kailashsagarsuri Gyanmandir
| तस्स णं तुमं पुरिसस्स किं दण्डं वत्तेज्जासि ?, भन्ते! अहं णं तं पुरिसं आओसेज्जा वा हणेज्जा वा बंधेजा वा महेज्जा वा तज्जेज्जा वा तालेजा वा निच्छोडेजा वा निब्भच्छेज्जा वा अकाले चेव जीवियाओ ववरोवेज्जा वाँ, सद्दालपुत्ता ! नो खलु तुब्भं केई पुरिसे वायाहयं वा पक्केल्लयं वा कोलाल भण्डं अवहरइ वा जाव परिद्ववेड़ वा अग्गिमित्ताए वा भारियाए सद्धिं विउलाई भोगभोगाई भुञ्जमाणे विहरइ नो वा तुमं तं पुरिसं आओसेजसि वा हणेज्जसि वा जाव अकाले चेव जीवियाओ ववरोवेज्जसि जइ नत्थि उट्ठाणेड़ वा जाव परक्कमेड वा नियया सव्वभावा, अह णं तुब्भ केई पुरिसे वायाहयं जाव परिद्ववेइ तुमं वा तं पुरिसं आओसेसि वा जाव ववरोवेसि वा तो जं वदसि व्थि उट्ठाणेइ वा जाव नियया सव्वभावा तं ते मिच्छा एत्थ णं से सद्दालपुत्ते आजीविओवासए सम्बुद्धे, तए गं से सद्दालपुत्ते | आजीविओवासए समणं भगवं महावीरं वन्दइ नमसइ ता एवं व०- इच्छामि णं भन्ते ! तुब्भं अन्तिए धम्मं निसामेत्तए, तए णं समणे भगवं महावीरे सद्दालपुत्तस्स आजीविओवासगस्स तीसे य जाव धम्मं पडिक हे ३ । ४२ । नए णं से सद्दालपुत्ते आजीविओवासए समणस्स भगवओ महावीरस्स अन्तिए धम्मं सोच्चा निसम्म हट्टतुट्ठजावहियए जहा आणन्दो तहा गिहिधम्मं पडिवज्जइ नवरं एगा हिरण्णकोडी निहाणपउत्ता एगा हिरण्णकोडी वुड्डिड्पउत्ता एका हिरण्णकोडी पवित्थरपउत्ता एगे वए दसगोसाहस्सिएणं वएणं जाव समणं भगवं महावीरं वन्दइ नमसइ त्ता जेणेव पोलासपुरे नयरे तेणेव उवागच्छइ ता पोलासपुरं नयरं मज्झमज्झेणं जेणेव सए गिहे जेणेव अग्गिमित्ता भारिया तेणेव उवागच्छइ त्ता अग्गिमित्तं भारियं एवं व०- एवं खलु देवाणुम्पिए! समणे भगवं महावीरे जाव
॥ उपासक दशांगं सूत्रं ॥
३६
पू. सागरजी म. संशोधित
For Private And Personal
Page #48
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org.
Acharya Shri Kailashsagarsuri Gyanmandir
| समोसढे तं गच्छाहि णं तुमं समणं भगवं महावीरं वन्दाहि जाव पज्जुवासाहि समणस्स भगवओ महावीरस्स अन्तिए पञ्चाणुव्वइयं सत्तसिक्खावइयं दुवालसविहं गिहिधम्मं पडिवज्जाहि, तए णं सा अग्गिमित्ता भारिया सद्दालपुत्तस्स समणोवासगस्स तहत्ति एयमठ्ठे विणएणं पडिसुणेइ, तए णं से सद्दालपुत्ते समणोवासए कोडुंबियपुरिसे सहावेइ ता एवं व०- खिप्पामेव भो देवाणुप्पिया! लहुकरणजुत्तजोइयं समखुरखालिहाणसमलिहि यसिङ्गएहिं जम्बूणयामयकलावजोत्तपइविसिद्वएहिं रययामयघण्टसुत्तरज्जुगवरकंचणखइयनत्थापग्गहोग्गहियएहिं नीलुप्पलकयामेलएहिं पवरगोणजुवाणएहिं नाणामणिकणगघण्टियाजालपरिगयं सुजायजुगजुत्तउज्जुगपसत्थसुविरइयनिम्मियं पवरलक्खणोववेयं जुत्तामेव धम्मियं जाणण्पवरं उवद्ववेह ता मम एयमाणत्तियं पच्चष्पिणह, तए णं ते | कोडुंबियपुरिसा जाव पच्चष्पिणन्ति, तए णं सा अग्गिमित्ता भारिया व्हाया जाव पायच्छिता सुद्धप्पवेसाई जाव अप्पमहग्घा - भरणालङ्कियसरीरा चेडियाचकवालपरिकिण्णा धम्मियं जाणण्पवरं दुरुहइ ता पोलासपुरं नगरं मज्झंझेणं निग्गच्छइ त्ता जेणेव सहस्सम्बवणे उज्जाणे धम्मियाओ जाणाओ पच्चोरूहड़ ता जेणेव समणे० तेणेव उवागच्छइ त्ता चेडियाचक्कवालपरिवुड। जेणेव समणे भगवं महावीरे तेणेव उवागच्छड़ ता तिक्खुत्तो जाव वन्दइ नमसइ त्ता नच्चासन्ने नाइदूरे जाव पञ्जलिउड। ठिझ्या चेव पज्जुवासइ, तए णं समणे भगवं महावीरे अग्गिमित्ताए तीसे य जाव धम्मं कहेइ, तए णं सा अग्गिमित्ता भारिया समणस्स भगवओ महावीरस्स अन्तिए धम्मं सोच्चा निसम्म हट्टतुट्ठा समणं भगवं महावीरं वन्दइ नमसइ ता एवं व०- सद्दहामि णं भन्ते! निग्गन्थं पावयणं जाव से
॥ उपासक दशांगं सूत्रं ॥
पू. सागरजी म. संशोधित
३७
For Private And Personal
Page #49
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandie
जहेयं तुब्भे वयह जहाणं देवाणुप्पियाणं अन्तिए बहवे उग्गा भोगा जाव पव्वइया नो खलु अहं संचाएमि देवाणुप्पियाणं अन्तिए मुण्डा भवित्ता जाव अहण्णं देवाणुप्पियाणं अन्तिए बहवे पञ्चाणुव्वइयं सत्तसिक्खावइयं दुवालसविहं गिहिधम्म पडिज्जामि, अहासुहं देवाणुप्पिया! मा पडिबन्धं करेह, तए णंसा अग्गिभित्ता भारिया.समणस्स भगवओ महावीरस्स अन्तिए पञ्चाणुव्वइयं सत्तसिक्खावइयं दुवालसविहं सावगधम्म पडिवजइ त्ता समणं भगवं महावीरं वन्दइ नमसइ त्ता तमेव धम्मियं जाणप्पवरं दुरूहइ त्ता जामेव दिसं पाउन्भूया तामेव दिसंपडिगया, तए णं समणे भगवं महावीरे अन्नया कयाई पोलासपुराओ नयराओ सहस्सम्बवणाओ० पडिनिगच्छइ (प्र० पडिनिक्खभइ) त्ता बहिया जणवयविहारं विहरइ। ४३। तए णं से सद्दालपुत्ते समणोवासए जाए अभिगयजीवाजीवे जाव विहरइ, तए णं से गोसाले मङ्खलिपुत्ते इमीसे कहाए लद्धढे समाणे० एवं खलु सद्दालपुत्ते आजीवियसमयं वमित्ता समणाणं निग्गथाणं दिहिँ पडिवन्ने तं गच्छामिणंसद्दालपुत्तं आजीविओवासयंसभणाणं निग्गंथाणं दिढेि वामेत्ता पुणरविआजीवियदिढेि गेण्हावित्तएत्तिकट्ट एवं सम्मेहेइ त्ता आजीवियसङ्घसम्परिवुडे जेणेव पोलासपुरे नयरे जेणेव आजीवियसभा तेणेव उवागच्छ३ त्ता आजीवियसभाए भण्डगनिक्खेवं करेइ त्ता कइवएहिं आजीविएहिं सद्धिं जेणेव सद्दालपुत्ते समणोवासए तेणेव उवागच्छइ, तए णं से सदालपुत्ते समणोवासए गोसालं मङ्खलिपुत्तं एज्जमाणं पासइ त्ता नो आढाइ नो परिजाणइ अणादायमाणे अपरियाणमाणे तुसिणीए संचिटुइ, तए णं से गोसाले मङ्खलिपुत्ते सद्दालपुत्तेणं समणोवासएणं अगाढाइजमाणे अपरिजाणिजमाणे पीठफलगसेज्जासंथारट्टाए समणस्स | उपासकदशांग सूत्र॥
पू. सागरजी म. संशोधित
For Private And Personal
Page #50
--------------------------------------------------------------------------
________________
www.kobatirth.org
Shri Mahavir Jain Aradhana Kendra
Acharya Shri Kailashsagarsuri Gyanmandir
| भगवओ महावीरस्स गुणकित्तणं करेमाणे सद्दालपुत्तं समणोवासयं एवं व०- आगए णं देवाणुप्पिया ! इहं महामाहणे?, तए णं से| सद्दालपुत्ते समणोवासए गोसालं मङ्खलिपुत्त एवं व०- के णं देवाणुप्पिया ! महामाहणे ?, तए णं से गोसाले मंखलिपुत्ते सद्दालपुत्तं समणोवासयं एवं व० - समणे भगवं महावीरे महामाहणे, से केणट्टेणं देवाणुम्पिया ! एवं वुच्चइ समणे भगवं महावीरे महामाहणे ?, एवं खलु सद्दालपुत्ता ! समणे भगवं महावीरे महामाहणे उप्पन्नणाणदंसधरे जाव महियपूड़ए जाव तच्चकम्मसम्ययासम्पउत्ते से तेणट्टेणं ||देवाणुप्पिया ! एवं वुच्चइ समणे भगवं महावीरे महामाहणे, आगए णं देवाणुम्पिया ! इहं महागोवे ?, के णं देवाणुष्पिया! महागोवे ?, समणे भगवं महावीरे महागोवे, से केणद्वेणं देवाणुप्पिया! जाव महागोवे?, एवं खलु देवाणुप्पिया ! समणे भगवं महावीरे संसाराडवीए बहवे जीवे नस्समाणे विणस्समाणे खज्जमाणे छिज्जमाणे भिज्जमाणे लुप्यमाणे विलुप्पमाणे धम्ममएणं दण्डेणं सारक्खमाणे सङ्गोवेमाणे निव्वाणमहावाडं साहत्थिं सम्यावेइ से तेणद्वेणं सद्दालपुत्ता ! एवं वुच्चइ समणे भगवं महावीरे महागोवे, आगए णं देवाणुष्पिया इहं महासत्थवाहे ?, के णं देवाणुपिया ! महासत्थवाहे ?, सद्दालपुत्ता! समणे भगवं महावीरे महासत्थवाहे, से केणट्टेणं०?, एवं खलु ||देवाणुप्पिया! समणे भगवं महावीरे संसाराडवीए बहवे जीवे नस्समाणे विणस्समाणे जाव विलुप्पमाणे उम्मग्गपडिवन्ने धम्ममणेएणं पन्थेणं सारक्खमाणए निव्वाणमहापट्टणाभिमुहे साहत्थिं सम्पावेइ से तेणद्वेणं सद्दालपुत्ता ! एवं वुच्चइ समणे भगवं महावीरे महासत्थवाहे, आगए णं देवाणुपिया ! इहं महाधम्मकही ? के णं देवाणुप्पिया ! महाधम्मकही ?, समणे भगवं महावीरे महाधम्मकही, से केणट्टेणं
॥ उपासक दशांगं सूत्रं ॥
३९
पू. सागरजी म. संशोधित
For Private And Personal
Page #51
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
|समा एगवं महावीर महाधम्मकही?, एवं खलु देवाणुप्पिया! समणे भगवं महावीरे महइमहालयंसि संसारंसि बहवे जीवे नस्समाणे|| विणस्समाणे० अमग्गपडिवन्ने सम्पहविष्यणढे मिच्छत्तबलाभिभूए. अविहम्मतमण्डलपडोच्छन्ने बहूहि अडेहि य जाव वागरणेहि य चाउरन्ताओ संसारकन्ताराओ साहत्थिं नित्थारेइ से तेणटेणं देवाणुप्पिया! एवं वुच्चई समणे भगवं महावीरे महाधम्मकही, आगए णं देवाणुप्पिया! इहं महानिजामए?, के णं देवाणुप्पिया! महानिजामए?, समणे भगवं महावीरे महानिजामए, से केणटेणं०?, एवं खलु देवाणुप्पिया समणे भगवं महावीरे संसारमहासमुद्दे बहवे जीवे नस्समाणे विणस्समाणे० बुडूमाणे निबुड्डमाणे उप्पियमाणे धम्ममईए नावाए निघाणतीराभिमुहे साहत्थिं सम्पावेइ से तेणटेणं देवाणुप्पिया! एवं वुच्चइ समणे भगवं महावीरे महानिजामए, तए णं से सहालपुत्ते समणोवासए गोसालं मङ्खलियुत्तं एवं व० - तुब्भे णं देवाणुप्पिया! इयच्छेया जाव इयनिउणा इयनयवादी इयउवएसलद्धा (इयमेहाविणो पा० ) इयविण्णाणपत्ता पभूणं तुब्भे मम धम्मायरिएणं धम्मोवएसएणं भगवया महावीरेणं सद्धिं विवाद कोत्तए?, नो तिणढे समढे, से केणटेणं देवाणुप्पिया! एवं वुच्चइ नो खलु पभू तुब्भे मम धम्मायरिएणं जाव महावीरेणं सद्धिं विवादं करेत्तए?, जहालपुत्ता! से जहानामए केई पुरिसे तरूणे जुगवं जाव निउणसिप्पोवगए एगं महं अयं वा एलयं वा सूयरं वा कुक्कुडं वा तित्तिरं वा वट्टयं वालावयं वा कवायं वा कविञ्जलं वा वायसं वा सेणयं वा हत्थंसि वा पायंसि वा खुरंसि वा पुच्छंसि वा पिच्छंसि वा सिगसि वा विसाणंसिवा रोमंसि वा जहिं जहिं गिण्हइ तहिं तहिं निच्चलं निष्फनदं धरेइ एवामेव समणे भगवं महावीरे ममं बहहिं अद्वेहि य हेअहि | ॥उपासकदशांगं सूत्र।
| पू. सागरजी म. संशोधित
For Private And Personal
Page #52
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
य जाव वागरणेहि य जहिं जहिं गिण्हइ तहिं तहिं निष्पपसिणवागरणं करेइ से तेणद्वेणं सदालपुत्ता! एवं वुच्चइ-नो खलु पभू अहं अव धम्मायरिएणं जाव महावीरेणं सद्धिं विवादं करेत्तए, तए णं से सद्दालपुत्ते समणोवसए गोसालं मङ्खलिपुत्तं एवं व०-जम्हाणं देवाणुप्पिया! तुब्धं मम धम्मायरिस्स जाव महावीरस्स सन्तेहिं तच्चेहि तहिएहिं सब्भूएहिं भावेहिं गुणकित्तणं करेह तम्हा णं अहं तुब्भे पाडिहारिएणं पीढजावसंथारएणं उवनिमन्तेमि नो चेवणं धम्मोत्ति वा तवोत्ति वा तं गच्छह णं तुब्भे मम कुम्भारावणेसु पाडिहारियं पीढफलग जाव
ओगिण्हित्ताणं विहरह, तए णं से गोसाले मङ्खलिपुत्ते सहालपुत्तस्स समणोवासयस्स एयमटुं पडिसुणेइ त्ता कुम्भारावणेसु पाडिहारियं पीढ जाव ओगिण्हित्ताणं विहरइ, तए णं से गोसाले मङ्खलिपुत्ते सदालपुत्तं समणोवासयं जाहे नो संचाएइ बहुहिं आघवणाहि य पण्णवणाहि यसण्णवणाहि य विष्णवणाहि य निग्गन्थाओ पावयणाओ चालित्तए वा खोभित्तए वा विपरिणामित्तए वा ताहे सन्ते तन्ते परितन्ते पोलासपुराओ नगराओ पडिणिक्खमइ त्ता बहिया जणवयविहारं विहरइ १४४तए णं तस्स सद्दालपुत्तस्स समणोवासयस्स बहूहिँ सील जाव भावेमाणस्स चोइस संवच्छरा वइक्छन्ता पणरसमस्स संवच्छरस्स अन्तरा वट्टमाणस्स पुव्वरत्तावरत्तकाले जाव पोसहसालाए समणस्स भगवओ महावीरस्स अन्तियं धम्मपण्णतिं उवसम्पज्जित्ताणं विहरइ, तए णं तस्स सदालपुत्तस्स समणोवासयस्स पुव्वरत्तावरत्तकाले एगे देवे अन्तियं पाउभवित्था, तए णं से देवे एगं महं नीलुप्पल जाव असिं गहाय सदालपुत्तं समणोवासयं एवं व०-जहा चुल्लणीपियस्स तहेव देवो उक्सगं करेइ नवरं एकेके पुत्ते नव मंससोल्लए करे जाव कणीयसंघाएइ त्ता जाव आयञ्चइ, तए
| पू. सागरजी म. संशोधित
॥ उपासकदशांगं सूत्र।
For Private And Personal
Page #53
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
Acharya Shri Kailashsagarsuri Gyanmandir
|णं से सद्दालपुत्ते समणोवासए अभीए जाव विहरइ, तए णं से देवे सद्दालपुत्तं समणोवासयं अभीयं जाव पासित्ता चउत्थंपि सद्दालपुत्तं समणोवासयं एवं व०- हंभो सद्दालपुत्ता समणोवासया ! अपत्थियपत्थया जाव न भञ्जसि तओ ते जा इमा अग्गिमिता भारिया धम्मसहाइया धम्मबिइज्जिया धम्माणुरागरत्ता समसुहदुक्खसहाइया तं ते साओ गिहाओ नीणेमि ता तव अग्गओ पाएमि त्ता नव | मंससोल्लए करेमि त्ता आदाणभरियंसि कडाहयंसि अद्दहेमि त्ता तव गायं मंसेण य सोणिएण य आयञ्चामि जहा णं तनुं अट्टदुहट्ट जाव ववरोविज्जसि, तए णं से सद्दालपुत्ते समणोवासए तेणं देवेणं एवं वुत्ते समाणे अभीए जाव विहरइ, नए णं से देवे सद्दालपुत्तं समणोवासयं दोच्चंपि तच्वंपि एवं व०- हंभो सद्दालपुत्ता समणोवासया ! तं चेव भण्इ, तए णं तस्स सद्दालपुत्तस्स समणोवासयस्स | तेणं देवेणं दोच्चंपि तच्छंपि एवं वुत्तरस समाणस्स अयं अज्झथिए० समुष्यन्ने, एवं जहा चुल्लणीपिया तहेव चिन्तेइ, जेणं ममं जेट्ठ पुत्तं० जेणं ममं मज्झिमयं पुत्तं० जेणं ममं कणीयसं जाव आयज्जइ जाविय णं ममं इमा अग्गिमित्ता भारिया समसुहदुक्खसहाइया तंपिय इच्छइ साओ गिहाओ नीणेत्ता ममं अग्गओ घाएत्तए तं सेयं खलु ममं एवं पुरिसं गिण्हित्तएत्तिकट्टु उद्धाइए जहा चुल्लणीपिया तहेव सव्वं भाणियव्वं, नवरं अग्गिमित्ता भारिया कोलाहलं सुणित्ता भणइ-सेसं जहा चुल्लणीपियावत्तव्वया नवरं अरुणभू (चू)ए विमाणे उववन्ने जाव महाविदेहे वासे सिज्झिहिइ०, निक्खेवो । ४५ ॥ सद्दालपुत्तज्झयणं ७ ॥
अट्टमस्स उक्खेवओ, एवं खलु जम्बू ! तेणं कालेणं० रायगिहे नयरे गुणसीले चेइए सेणिए राया, तत्थ णं रायगिहे महासयएं नामं
॥ उपासक दशांगं सूत्रं ॥
४२
पू. सागरजी म. संशोधित
www.kobatirth.org.
For Private And Personal
Page #54
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobairth.org
Acharya Shri Kailashsagarsuri Gyarmandie गाहावई परिवसइ अड्ढे जहा आण-दो नवरं अट्ठ हिरण्णकोडीओ सकंसाओ निहाणपउत्ताओ अट्ठहिरण्णकोडीओ सकंसाओ वुड्डिपउत्ताओ) अट्ठ हिरण्णकोडीओ सकंसाओ पवित्थरपउत्ताओ अट्ठ क्या दसगोसाहस्सिएणं वएणं, तस्स णं महासयगस्स रेवईपाभोक्खाओ तेरस भारियाओ होत्था अहीण जाव सुरूवाओ, तस्स णं महासयगस्स रेवईए भारियाए कोलधरियाओ अट्ठ हिरण्णकोडीओ अट्ठ क्या दसगोसाहस्सिएणं वएणं होत्था, अवसेसाणं दुवालसण्हं भारियाणं कोलरिया एगमेगा हिरण्णकोडी एगमेगे यवए दसगोसाहस्सिएणं वएणं होत्था ॥ ४६॥ तेणं कालेणं० साभी समोसढे परिसा निग्गया जहा आणन्दो तहा निग्गच्छइ तहेव सावयधम्म पडिवजइ नवरं अट्ठ हिरणकोडीओ सकंसाओ उच्चारेइ अट्ठ वया, रेवईमोक्खाहिं तेरसहिं भारियाहिं अवसेस मेहुणाविहिं पच्चक्खाइ, सेसं सव्वं| तहेव, इमं च णं एयारुवं अभिन्गहं अभिगिण्हइकलाकलिं कप्पड़ में बेदोणियाए कंसपाईए हिरण्णभरियाए संववहरित्तए, तए णं से महासयए समणोवासए जाए अभिगयजीवाजीवे जाव विहरइ, तए णं सभणे भगवं महावीरे बहिया जणवयविहारं विहर। ४७तए णं तीसे रेवईए गाहावइणीए अन्नया कयाई पुव्वरत्तावरत्तकालसमयंसि कुडुम्ब जाव इमेयारुवे अझथिए० एवं खलु अहं इमासिं दुवालसण्हं सवत्तीणं विधाएणं नो संचाएमि महासयएणं समणोवासएणं सद्धिं उरालाई माणुस्सयाई भोगभोगगाई भुजमाणी विहरित्तए तं सेयं खलु ममं एयाओ दुवालसवि सवत्तियाओ अग्गिप्पओगेण वा सत्थपओगेण वा विसप्पओगेण वा जीवियाओ ववरोवित्ता एयासिं एगमेगं हिरण्णकोडिं एगमेगं वयं च सयमेव उवसम्पजिताणं महासयएणं सभणोवासएणं सद्धिं उरालाई जाव विहरित्तए, एवं | ॥आसकदशांग सूत्र॥
[पू. सागरजी म. संशोधित
For Private And Personal
Page #55
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
|सभ्येहेइ त्ता तासिं दुवालसण्हं सवत्तीणं अन्तराणि य छिद्दाणि य विवराणि (विरहाणि प्र०) य पडिजागरभाणी विहरइ, तए णं सा|| रिवई गाहावइणी अन्नया कयाई तासिं दुवालसण्हं सवत्तीणं अन्तरं जाणित्ता छ सवत्तीओ सत्थपओगेणं उद्दवेइ त्ता छ सवत्तीओ// विसप्पओगेणं उद्दवेइ त्ता तांसि दुवालसण्हं सवत्तीणं कोलरियं एगभंग हिरण्णकोडिं एगभेगं च वयं सयमेव पडिवजइत्ता महासयएणं समणोवासएणं सद्धिं उरालाई भोगभोगाई भुजमाणी विहरइ, तए णं सारेवई गाहावइणी मंसलोलुया मंसेसु मुच्छिया जाव अझोववन्ना बहुविहेहिं भंसेहि य सोल्लेहि य तलिएहि य भजिएहि य सुरं च महं च मेरगं च भजं च सीधुं च पसन्नं च आसाएमाणी० विहरइ ॥४८॥ तए णं रायगिहे नथरे अन्नया कयाई अमाधाए धुढे यावि होत्था, तए णं सा रेवई गाहावइणी मंसलोलुया मंसेसु मुच्छ्यिा० कोलधरिए पुरिसे सदावेइ त्ता एवं व० -तुब्भे देवाणुप्पिया! मम कोलघरिएहितो वएहितो कलाकल्लिं दुवे दुवे गोणपोयए उद्दवेह त्ता ममं उवणेह, तए णं ते कोलरिया पुरिसा रेवईए गाहावइणीए तहत्ति एयभट्ट विणएणं पडिसुणन्ति त्ता रेवईए गाहावइणीए कोलधरिएहितो वएहितो कल्लाकलिं दुवे दुवे गोणपोयए वहन्ति त्ता रेवईए गाहावइणीए उवणेन्ति तए णं सारेवई गाहवइणी तेहिं गोणमंसेहिं सोल्लेहि २० सुरंच० आसाएमाणी० विहरइ। ४९। तए णं तस्स महासयगस्स समणोवासगस्स बहूहिं सील जाव भावेमाणस्स चोइस संवच्छ। वइक्कन्ता एवं तहेव जेट्टपुत्तं ठवेइ जाव पोसहसालाए धम्मपण्णत्ति अवसम्पजित्ताणं विहरइ, तए णं सा रेवई गाहावइणी मत्ता लुलिया विइण्णकेसी उत्तरिज्जयं विकड्डेमाणी२ जेणेव पोसहसाला जेणेव महासयए समणोवासए तेणेव उवागच्छइत्ता मोहम्मायजणणाई ॥ उपासकदशांगं सूत्र
| पू. सागरजी म. संशोधित
४४
For Private And Personal
Page #56
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
सिङ्गरियाई इत्थिभावाई उवदंसेमाणी २ महासययं समणोवासयं एवं व०- हंभो महासयया! समणोवासया धमकामया पुण्णकामया सांगकामया भोक्खकामया धमकलिया० धम्मपिवासिया० किण्णं तुब्भं देवाणुप्पिया! धम्मेण वा पुण्णेण वा सग्गेण वा मोक्खेण वा जण्णं तुभं भए सद्धिं उरालाई जाव भुञ्जमाणे नो विहरसि?, तए णं से महासयए समणोवासए रेवईए गाहावइणीए एयमटुं नो/ आढाइ नो परियाणाइ अणादायमाणे अपरियाणमाणे तुसिणीए धमझाणोवगए विहरइ, तए णं सा रेवई गाहावइणी महासययं समणोवासयं दोच्चंपि तच्चपि एवं व०-हंभो तं चेव भणइ सोवि तहेव जाव अणाढायमाणे अपरियाणमाणे विहरइ, तए णं सा रेवई गाहवइणी महासयएणं समणोवासएणं अणाढाइजमाणी अपरियाणिजमाणी जामेव दिसं पाउब्भूया तामेव दिसं पडिगया १५० तए णं से महासयए समणोवासए पढमं उवासगपडि उवसम्पन्जिताणं विहरइ, पढमं० अहासुत्तं जाव एक्कारसवि, तए णं से महासयए सभणोवासए तेणं उरालेणंजाव किसे धमणिसन्तए जाए, तए णं तस्स, महासययस्ससमणोवासयस्सअन्नया क्याई पुव्वरत्तावरत्तकाले धम्मजागरियं जागरमाणस्स अयं अझथिए० एवं खलु अहं इभेणं उरालेणंजहा आणन्दो तहेव अपच्छिमभारणन्तिसंलेहणाझूसियसरीरे भत्तपाणपडियाइक्खिए कालं अणवकङ्खमाणे विहरइ, तए णं तस्स महासयगस्स समणोवासगस्स सुभेणं अझवसाणेणं जाव खओवसमेणं ओहिणाणे समुप्पन्ने पुरस्थिभेणं लवणसमुद्दे जोयणसाहस्सियं खेत्तं जाणइ पासइ, एवं दक्खिणेणं पच्चस्थिमेणं उत्तरेणं जाव चुल्लहिमवन्तं वासहरपव्वयं जाणइ पासइ अहे इमीसे रयणप्यभाए पुढवीए लोलुयच्चुयं नरयं चउरासीइवाससहस्सद्विइयं जाणइ ॥ उपासकदशांगं सूत्र॥
| पू. सागरजी म. संशोधित
For Private And Personal
Page #57
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
|पासइ १५१।तए णं सा रेवई गाहावइणी अन्नया कयाई भत्ता जाव उत्तरिज्जयं विकड्ढेमाणी २ जेणेव महासयए समणोवासए तेणेव उवागच्छइ त्ता महासययं तहेव भणइ जाव दोच्चंपि तच्चपि एवं ३० -हंभो तहेव, तए णं से महासया समणोवासए रेवईए गाहावइणीए दोच्चपि तच्चपि एवं वुत्ते समाणे आसुरूत्ते० ओहिं पउञ्जइ त्ता ओहिणा आभोएइ त्ता रेवई गाहावइणिं एवं व०-हंभो रेवई! अपत्थियपत्थिए० एवं खलुं तुम अन्तो सत्तरत्तस्स अलसएणं वाहिणा अभिभूया समाणी अदुहवसट्टा असमाहिपत्ता कालमासे कालं किच्चा अहे इमीसे रयणप्यभाए पुढवीए लोलुयच्चुए नरए चउरासीइवाससहस्सटिइएसु नेरइएसु नेरइयत्ताए उववजिहिसि, तए णंसा रेवई गाहावइणी महासयएणं समणोवासएणं एवं वुत्ता सभाणी एवं व०- रूद्वेणं ममं महासया समणोवासए हीणे णं मम महासयए समणो० अवझाया णं अहं महासयएणं समणोवासएणं न नजइ णं अहं केणवि कुमारणं मारिजिस्सामित्तिकटु भीया तत्था तसिया उब्विग्गा सायभया सणियं २ पच्चोसाइ त्ता जेणेव सए गिहे तेणेव उवागच्छइ त्ता ओहय जाव झियाइ, तए णं सा रिवई गाहावइणी अन्तो सत्तरत्तस्स अलसएणं वाहिणा अभिभूया अट्टदुहवसट्टा कालमासे कालं किच्चा इमीसे रयणप्पभाए पुढवीए लोलुयच्चुए नरए चउरासीइवाससहस्सटिइएसु नेरइएसु नेरइयत्ताए उववन्ना १५२॥ तेणं कालेणं० समणे भगवं महावीरे सभोसरणं जाव परिसा पडिगया, गोयमाइ! समणे भगवं महावीरे० एवं व०- एबुंखलु गोयमा! इहेवरायगिहे नयरे ममं अन्तेवासी महासयए नाम समणोवासए पोसहसालाए अपच्छिममारणन्तियसलेहाझूसणाझूसियसरीरे भत्तयाणपडियाइक्खिए कालं अणवकङ्खमाणे विहरइ, ॥उपासकदशांग सूत्र॥
पू. सागरजी म. संशोधित
For Private And Personal
Page #58
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
तए णं तस्स महासयगस्स रेवई गाहावइणी मत्ता जाव विकड्ढेमाणी २ जेणेव पोसहसाला जेणेव महासयए तेणेव उवागच्छ३ त्ता मोहम्माय जाव एवं व०- तहेव जाव दोच्चपि तच्चपि एवं व०, तए णं से महासया समणोवासए रेवईए गाहावइणीए दोच्चंपि तच्चंपि एवं वुत्ते समाणे आसुरुते० ओहिं पउञ्जइ त्ता ओहिणा आभोएइ त्ता रेवई गाहावइणिं एवं व०-जाव उववजिहिसि, नो खलु कप्पड़ गोयमा! समणोवासगस्स अपच्छिमजावझूसियसरीरस्स भत्तयाणपडियाइक्खियस्स परो सन्तेहिं तच्चहि तहिएहिं सब्भूएहिं अणिद्वेहि अकन्तेहिं अप्पिएहिं अमणुण्णेहिं अभाभेहिं वागरणेहिं वागरित्तए, तं गच्छ गं देवाणुप्पिया! तुझं महासययं समणोवासयं एवं वयाहि नो खलु देवाणुप्पिया! कप्पइ समणोवासगस्स अपच्छिम् जाव भत्तपाणपडियाइ विख्यस्स परो सन्तेहिं जान देवाणुप्पिया! रेवई गाहवइणी सन्तेहिं० अणिटेहिं० वागरणेहिं वागरिया तं गं तुझं एयस्स ठाणस्स आलोएहि जाव जहारिहं च पायच्छित्तं पडिवजाहि, तए णं से भगवं गोयमे समणस्स भगवओमहावीरस्स तहत्ति एयभट्ठ विणएणं पडिसुणेइत्ता तओ पडिणिक्खमइ त्ता रायगिहं नया मझमझेणं अणुप्पविसइ त्ता जेणेव महासयगस्स समणोवसायस्स गिहे जेणेव महासयए समणोवासए तेणेव उवागच्छइ, तए णं से महासयए समणोवासए भगवं गोयमं एज्जमाणं पासइ त्ता हट्ठजावहियए भगवं गोयभं वन्दइ नभंसइ, तए णं से भगवं गोयमे महासययं समणो० एवं व०- एवं खलु देवाणुप्पिया! समणे भगवं महावीरे एवमाइक्खइ भासइ पण्णवेइ परूवेइ नो खलु कप्पइ देवाणुप्पिया! समणोवासगस्स अपच्छिम जाव वागरित्तए, तुमे णं देवाणुप्पिया! रेवई गाहवइणी सन्तेहिं जाव वागरिया तं णं ॥ उपासक्दशांगं सूत्र॥
| पू. सागरजी म. संशोधित
For Private And Personal
Page #59
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
||तुमं देवाणुप्पिया! एयस्स ठाणस्स आलोएहि जाव पडिवजाहि, तए णं से महासयए समणोवासए भगवओ गोयमस्स तहत्ति एयमटुं| विणएणं पडिसुणेइ त्ता तस्स ठाणस्स आलोयइ जाव आहारिहं च पायच्छित्तं पडिवजइ, तए णं से भगवं गोयमे महासयगस्स समणोवासयस अन्तियाओ पडिणिक्खमइत्ता रायगिहं नगरं मझमझेणं निग्गच्छइत्ता जेणेवसमणे भगवं महावीरे तेणेव उवागच्छइ त्ता समणं भगवं महावीरं वन्दइ नमसइ त्ता सञ्जमेणं तवसा अपाणं भावेमाणे विहरइ, तए णं समणे भगवं महावीरे अन्नया कयाई रायगिहाओ नयराओ पडिणिक्खमइ त्ता बहिया जणवयविहारं विहरइ॥५३॥ तए णं से महासयए समणोवासए बहूहिं सील जाव भावेत्ता वीसं वासाई समणोवासगपरियायं पाउणित एकारस उवासगपडिमाओ सम्मं कारणं फासित्ता मासियाए संलेहणाए अप्पाणं झूसित्ता सहिं भत्ताई अणसणाए छेदेत्ता आलोइयपडिकन्ते समाहिपत्ते कालमासे कालं किच्चा सोहम्मे कथ्ये अरूणवडिंसए विमाणे देवत्ताए उववन्ने चत्तारि पलिओवभाई ठिई महाविदेहे वासे सिन्झिहिइ० । निक्खेखो । ५८॥ महासयगझ्यणं ८॥
नवमस्स उक्खेवओ, एवं खलु जम्बू! तेणं कालेणं० सावत्थी नयरी कोट्ठए चेइए जियसत्तू राया, तत्थ णं सावत्थीए नयरीए नन्दिणीपिया नामं गाहावई परिवसई अड्डे० चत्तारि हिरण्णकोडीओ निहाणपउत्ताओ चत्तारि हिरण्णकोडीओ बुड्डिएउत्ताओ चत्तारि हिरण्णकोडीओ पवित्थरपउत्ताओ चत्तारि क्या दसगोसाहस्सिएणं वएणं अस्सिणी भारिया सामी समोसढे जहा आणन्दो तहेव गिहिधम्म पडिवजइ, सामी बहिया विहरइ, त५ णं से नन्दिणीपिया सभणोवासए जाए जाव विहरइ, तए णं तस्स नन्दिणीपियस्स ॥ उपासकदशांगं सूत्र
| पू. सागरजी म. संशोधित ||
For Private And Personal
Page #60
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandie
|समणोवासयस्स बहूहिं सीलव्वयगुण जाव भावमाणस्स चोइस संवच्छराई वइक्वन्ताई तहेव जेतुं पुत्तं ठवेइ धम्मपण्णत्ति० वीसं वासाइं|| परियागं नाणित्तं अरूणगवे विमाणे उववाओ महाविदेहे वासे सिज्झिहिइ०, निक्खेवो ॥५५॥ नन्दिणीपियझयणं ९॥
दसमस्स उक्खेवो, एवं खलु जम्बू! तेणं कालेणं० सावत्थी नयरी कोट्ठए चेइए जियसत्तू राया, तत्थ णं सावत्थीए नयरीए सालिहीपिया नाम गाहावई परिवसइ अड्डे दित्ते० चत्तारि हिरण्णकोडीओ निहाणपउत्ताओ चत्तारि हिरण्णकोडीओ वुड्डिपउत्ताओ चत्तारि हिरण्णकोडीओ पवित्थरपउत्ताओ चत्तारि क्या दसगोसाहस्सिएणं वएणं फग्गुणी भारिया सामी समोसढे जहा आणन्दो तहेव गिहिधम्म पडिजइ, जहा कामदेवो तहा जेटुं पुत्तं ठवेत्ता पोसहसालाए समणस्स भगवओ महावीरस्स धम्मपण्णतिं उवसम्पज्जित्ताणं विहरइ, नवरं निरुवसागओ एक्कारसविउवासगपडिमाओ तहेव भाणियव्वाओ एवं कामदेवगमेणं नेयव्वं जाव सोहम्मे कप्पे अरूणकीले विमाणे देवत्ताए उववन्ने चत्तारि पलिओक्माई ठिई महाविदेहे वासे सिझिहिइ० ॥५६॥ दसण्हवि पणरसमे संवच्छरे वट्टमाणाणं चिन्तादसण्हवि वीसं वासाई समणोवासयपरियाओ।एवं खलु जम्बू! समणेणं जाव संपत्तेणं सत्तमस्स अङ्गस्स उवासगदसाणं दसमस्स अझयणस्स अयमढे पण्णत्ते ॥५७॥वाणियगामे चम्पा दुवे य वाणरसीइ नयरीए।आलंभियाय पुरवरी कम्पिल्लपुरं च बोद्धव्वं॥२॥ || पोलासं रायगिहं सावत्थीए पुरीए दोन्नि भवे । एए उवासगाणं नया खलु होन्ति बोद्वव्वा॥ ३॥ सिवनन्द-भद्द-सामा-धन्न-बहुलपूस-अग्गिमित्ता योरेवइ-अस्सिणि तह फग्गुणी य भजाण नामाई ॥४॥ओहिण्णाण-पिसाए माया वाहि-धण-उत्तरिज्ने यो भज्जा ॥उपासकदशांग सूत्र
| पू. सागरजी म. संशोधित
For Private And Personal
Page #61
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
य सुव्वया दुव्वया निरुवसागया दोन्नि ॥५॥अरूणे अरूणाभे खलु अरूणप्पह अरूणकन्त-सिटे यो अरूणझए य छठे भू(प्र० चू) य-वडिंसे गवे कीले ॥६॥(x चाली सहि असीई सही सट्ठी य सहि दससहस्सा। असिई चत्ता चत्ता वए वइयाण सहसाणं ॥७॥ बारस अट्ठारस चवीसं तिविहं अट्ठारसाइ विडेयो धन्नेण तिचोव्वीसं बारस बारस य कोडीओ ॥ ८॥ उल्लण-दन्तवण-फले अभिङ्गणुव्वदृणे सिणाणे यो वत्थ-विलेवण-पुष्फे आभरणं धुव-पेज्जाइ॥९॥ भक्खोयण-सूय-घए सागे माहुरजेमणऽण्ण-पाणे यो तम्बोले इगवीसं आणन्दाईण अभिग्गह। ॥१०॥उ8 सोहम्म पुरे लोलूए अहे उत्तरे हिमवन्ते। पञ्चसए तह तिदिसिं ओहिण्णाणं तु दसगस्स॥ ११॥ दंसण-वय-सामा-इय-पोसह-पडिमा-अबम्म-सच्चित्ते आरम्भ-पेस-उद्दिढवजए समणभूए य॥ १२॥ इकारस पडिमाओ वीसं परियाओ अणसणं मासे। चउपलिया महाविदेहम्मि सिज्झिहि ॥ १३॥ ४) ५८॥ उवासगदसाओ समत्ताओ। उवासगदसाणं सत्तमस्स अङ्गस्स एगो सुयखन्धो दस अन्झयणा एक्कसरगा दससु चेव दिवसेसु उद्दिस्सन्ति तओ सुयखन्थो समुहिस्सइ अणुण्णविजइ, दोसु दिवसेसु अङ्गंतहेवा ॥५९॥सालहीपियझयणं १०॥इति उपासकदशांगं सूत्रं सम्मत्ती प्रभु महावीर स्वामीनीपट्ट परंपरानुसार कोटीगण-वैरी शाखा- चान्द्रकुल प्रचंड प्रतिभा संपन्न, वादी विजेता परमोपास्य पू. मुनि श्री झवेरसागरजी म.सा. शिष्य बहुश्रुतोपासक-सैलाना नरेश प्रतिबोधक-देवसूर तपागच्छ-समाचारी संरक्षक-आगमोध्धारक पूज्यपाद आचार्य देवेश श्री आनंदसागर सूरीश्वरजी महाराजा शिष्य प्रौढ़ प्रतापी, सिध्धचक्रआराधक समाज संस्थापक पूज्यपाद आचार्य श्री चन्द्रसागर सूरीश्वरजी म.सा. ॥उपासकदशांगं सूत्र॥
| पू. सागरजी म. संशोधित
For Private And Personal
Page #62
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
शिष्य चारित्र चूडामणी, हास्यविजेता-मालवोध्धारक महोपाध्याय श्री धर्मसागरजी म.सा. शिष्य आगमविशारद-नमस्कार महामंत्र समाराधक पूज्यपाद पंन्यासप्रवर श्री अभयसागरजी म.सा. शिष्य शासन प्रभावक-नीडर वक्ता पू. आ. श्री अशोकसागर सूरिजी म.सा. शिष्य परमात्म भक्तिरसभूतपू. आ. श्री जिनचन्द्रसागर सू.म.सा. लघु गुरु भ्राता प्रवचन प्रभावक पू. आ. श्री हेमचन्द्रसागर सू.म.
वर्य श्री पूर्णचन्द्र सागरजी म.सा. आ आगभिक सूत्र अंगे सं.२०५८/५९/६० वर्ष दरम्यान संपादन कार्य माटे महेनत करी प्रकाशक दिने पू. सागरजी म. संस्थापित प्रकाशन कार्यवाहक जैनानंद पुस्तकालय सुरत द्वारा प्रकाशित करेल छे.
UNT
|
प्रशस्ति
संपादकी
For Private And Personal
Page #63
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
For Private And Personal
Acharya Shri Kailashsagarsuri Gyanmandir
Page #64
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
14041
॥श्री उमामाकाक्षसांग सूत्रम् ॥
For Private And Personal
Page #65
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kabatirth.org Acharya Shri Kailashsagarsuri Gyanmandir છોધન કરી - એ. ગમોનું સંશોધન . #Icle ha - એકમ કર્યો એ " જેઓએ આ આવા જ મોહ્યા પૂ. આચાર્યદેવ શ્રી સાનંદસાગરસૂરીશ્વરજી મ.સા.ના ચરણે શત્ શત્ વંદન... For Private And Personal