________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
|समा एगवं महावीर महाधम्मकही?, एवं खलु देवाणुप्पिया! समणे भगवं महावीरे महइमहालयंसि संसारंसि बहवे जीवे नस्समाणे|| विणस्समाणे० अमग्गपडिवन्ने सम्पहविष्यणढे मिच्छत्तबलाभिभूए. अविहम्मतमण्डलपडोच्छन्ने बहूहि अडेहि य जाव वागरणेहि य चाउरन्ताओ संसारकन्ताराओ साहत्थिं नित्थारेइ से तेणटेणं देवाणुप्पिया! एवं वुच्चई समणे भगवं महावीरे महाधम्मकही, आगए णं देवाणुप्पिया! इहं महानिजामए?, के णं देवाणुप्पिया! महानिजामए?, समणे भगवं महावीरे महानिजामए, से केणटेणं०?, एवं खलु देवाणुप्पिया समणे भगवं महावीरे संसारमहासमुद्दे बहवे जीवे नस्समाणे विणस्समाणे० बुडूमाणे निबुड्डमाणे उप्पियमाणे धम्ममईए नावाए निघाणतीराभिमुहे साहत्थिं सम्पावेइ से तेणटेणं देवाणुप्पिया! एवं वुच्चइ समणे भगवं महावीरे महानिजामए, तए णं से सहालपुत्ते समणोवासए गोसालं मङ्खलियुत्तं एवं व० - तुब्भे णं देवाणुप्पिया! इयच्छेया जाव इयनिउणा इयनयवादी इयउवएसलद्धा (इयमेहाविणो पा० ) इयविण्णाणपत्ता पभूणं तुब्भे मम धम्मायरिएणं धम्मोवएसएणं भगवया महावीरेणं सद्धिं विवाद कोत्तए?, नो तिणढे समढे, से केणटेणं देवाणुप्पिया! एवं वुच्चइ नो खलु पभू तुब्भे मम धम्मायरिएणं जाव महावीरेणं सद्धिं विवादं करेत्तए?, जहालपुत्ता! से जहानामए केई पुरिसे तरूणे जुगवं जाव निउणसिप्पोवगए एगं महं अयं वा एलयं वा सूयरं वा कुक्कुडं वा तित्तिरं वा वट्टयं वालावयं वा कवायं वा कविञ्जलं वा वायसं वा सेणयं वा हत्थंसि वा पायंसि वा खुरंसि वा पुच्छंसि वा पिच्छंसि वा सिगसि वा विसाणंसिवा रोमंसि वा जहिं जहिं गिण्हइ तहिं तहिं निच्चलं निष्फनदं धरेइ एवामेव समणे भगवं महावीरे ममं बहहिं अद्वेहि य हेअहि | ॥उपासकदशांगं सूत्र।
| पू. सागरजी म. संशोधित
For Private And Personal