________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
तीसे य महइमहालियाए जाव धमकहा, परिसा पडिगया, राया य गए।४। तए णं से आणन्दे गाहावई समणस्स भगवओ महावीरस्स अन्तिए धम्म सोच्चा निसम्म हद्वतु जाव एवं क्यासी सहहामिणं भन्ते! निग्गन्थं पावयणं पत्तियामिणं भन्ते! निग्गन्थं पावयणं रोएमि णं भन्ते! निग्गन्थं पावयणं, एवमेयं भन्ते! तहमेयं भन्ते! अवितहमेयं भन्ते! इच्छियमेयं भन्ते! पडिच्छियमेयं भन्ते! इच्छियपडिच्छियमेयं भन्ते! से जहेयं तुम्भे वयहत्तिकटु, जहाणं देवाणुप्पियाणं अन्तिए बहवे राईसरतलवरमाडम्बियकोडुम्बियसेडिसेणावइसत्थवाहपभिझ्या मुण्डा भवित्ता आगाराओ अणगारियं पव्वइया नो खुल अहं तहा संचाएमि मुण्डे जाव पव्वइत्तए, अहं णं देवाणुप्पियाणं अन्तिए पञ्चाणुव्वइयं सत्तसिक्खावइयं दुवालसविहं गिहिधम्म पडिवजिस्सामि, अहासुहं देवाणुप्पिया! मा पडिबन्धं करेहि १५ोतए णं से आणन्दे गाहावई सभणस्स भगवओ महावीरस्स अन्तिए तप्पढमयाए थूलगं पाणाइवायं पच्चक्खाइ जावज्जीवाए दुविहं तिविहेणं न करेमि न कारवेमि भणसा वयसा कायसा, त्याणन्तरं च णं थूलगं मुसावायं पच्चक्खाइ जावजीवाए दुविहं तिविहेणं न करेमि न कारवेमि मणसा क्यसा कायसा, तयाणन्तरं च णं थलूगं अदिण्णादाणं पच्चक्खाइ जावजीवाए दुविहं तिविहणं न करेमि न कारवेमि भणसा वयसा कायसा, तयाणन्तरं चणंसदारसन्तोसीए परिमाणं करेइ नन्नत्य एकाए सिवानन्दाए भारियाए, अवसेसं सव्वं मेहुणविहिं पच्चक्खामि, तयाणन्तरं च णं इच्छाविहिपरिमाणं करेमाणे हिरण्णसुवण्णविहिपरिमाणं करेइ नन्नत्य चहिं हिरणकोडीहिं निहाणपउत्ताहिं चहिं वुड्डिपउत्ताहिं चाहिं पवित्थरपउत्ताहिं, अवसेसं सव्वं हिरण्णसुवण्णविहिं पच्चक्खामि०, तयाणन्तरं च णं ॥उपासकदशांगं सूत्र
पू. सागरजी म. संशोधित
For Private And Personal