________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
॥उपासकदशांगं सूत्र॥
तेणं कालेणं० चम्या नामं नयरी होत्था वण्णओ, पुण्णभद्दे चेइए वण्णओ।१। तेणं कालेणं० अजसुहम्मे सभोसरिए जाव जम्बू पजुवासमाणे एवं क्यासी-जइ णं भन्ते! सणणेणं भगवया महावीरेणं जाव सम्पत्तेणं छट्ठस्स अङ्गस्स नायाधम्मकहाणं अयमढे पण्णत्ते सत्तमस्स णं भन्ते! अङ्गस्स उवासगदसाणं समणेणं जाव सम्पत्तेणं के अद्दे पं०?, एवं खलु जम्बू! समणेणं जाव सम्पत्तेणं सत्तमस्स अङ्गस्स उवासगदसाणं दस अज्झ्यणा पं० ० 'आणन्दे १ कामदेवे य २, गाहावइचुलणीपिया ३, सुरादेवे ४ चुल्लसथए ५ गाहावइकुण्डकोलिए ६॥१॥सद्दालपुत्ते ७ महासयए ८, नन्दिणीपिया ९ सालिहीपिया १० जइ णं भन्ते! समणेणं जाव सम्पत्तेणं सत्तमस्स अङ्गस्स उवासगदसाणं दस अझयणा पं० पढमस्सणं भन्ते! समणेणं जाव सम्पत्तेणं के अटे पं०१२एवं खलु जम्बू! तेणं कालेणं० वाणियगामे नामं नयरे होत्था वण्णओ, तस्स णं वाणियगामस्स नयरस्स बहिया उत्तरपुरच्छिमे दिसीभाए दूइयपलासए नाम चेइए, तत्थ णं वाणियगामे नयरे जियसत्तू राया होत्था वण्णओ, तत्थ णं वाणियगामे आणन्दे नामं गाहावई परिवसइ अड्ढे जाव अपरिभूए, तस्स णं आणन्दस्स गाहावइस्स चत्तारि हिरणकोडीओ निहाणपउत्ताओ चत्तारि हिरण्णकोडीओ वुड्डिपउत्ताओ चत्तारि
॥ उपासकदशांगं सूत्र।
पू. सागरजी म. संशोधित
For Private And Personal