Book Title: Abhidhan Rajendra Koshsthata Jain Kosh Vidya
Author(s): Rudradev Tripathi
Publisher: Z_Jayantsensuri_Abhinandan_Granth_012046.pdf
Catalog link: https://jainqq.org/explore/210101/1

JAIN EDUCATION INTERNATIONAL FOR PRIVATE AND PERSONAL USE ONLY
Page #1 -------------------------------------------------------------------------- ________________ "अभिधान-राजेन्द्र-कोशस्तथा जैन-कोश-विद्या" (डओं. रुद्रदेव त्रिपाठी) अहो माहात्म्यं कोशस्य ! नम 'यथायथोपयुनक्ति तथा तथा परिष्कृतिर्भवति' तथ्यमिदं कोशकोशश्चैव महीपानां कोशश्च विदुषामपि । विद्याया विकासेऽपि निदर्शनायते । निघण्टौ कस्यापि वैदिकस्य ग्रन्थस्य सङ्ग्रहः केवलं क्लिष्टानां शब्दानामेव सङ्ग्रहः तत्रापि उपयोगेन महानेष क्लेशस्तेन विना भवेत् । / नामाव्ययाख्यातशब्दानां सङ्ग्रह एवासीत् । वैदिकशब्दानामर्थाभियुक्तोक्तिरियं सर्वथा सत्या सती सर्वदा सतां श्रुतिकुहरेषु सूचनमेवासीत् तदीयं लक्ष्यम् । ततः परं निरुक्तकारेण किमपि कमनीयं जीवनरसं पूरयन्तीव कोशमाहास्यं स्फोरयति । न निर्वचनद्वाराऽर्थस्पष्टीकाराय प्रयतितम् तत्र हि - तद् राष्ट्र शासनं वा राज्यकार्य सुचारु-रूपेण चालयितुं शक्नोति, मा "वर्णागमो वर्णविपर्ययश्च, द्वौ चापरौ वर्ण-विकार-नाशौ । यस्य सविधे कोशो न स्यात्, न च ते विद्वांसोऽपि स्वानि कविकर्माणि यथेच्छं सम्पादयितुं शक्नुवन्ति येषां समीपे शब्दकोशो न भवेत् । धातोस्तदर्थातिशयेन योगस्तदुच्यते पञ्चविधं निरुक्तम् ॥ यतो हि शासनसूत्रसञ्चालने भूयसीर्जनसुखकारिणीर्योजनाः इत्यासीद् रचना-प्रक्रिया । एवं भाषाविज्ञानदृशा दुरुहशब्दानां व्याख्या फलवतीर्विधातुं प्रवृत्तौ सत्यामपि कोशं विना कथं ताः सफलाः अपि निरुक्त एव प्रकटिता । सहैव निरुक्ते प्रत्येक शब्दस्य सम्भवेयुः ? शब्ददारिद्र्याक्रान्ताश्च विपश्चितः कवयो यथारुचि 'प्रचलितार्थो विशिष्टार्थो विशिष्टार्थ - नियन्त्रणकारणानि चापि शब्दानामन्वेषणे प्रसक्ता उत्तमोत्तमानां भावानां विभावने च कथं यास्काचार्यैव्याख्यातानि । एतां विवेचन-प्रणाली विलोक्यैव कतिपये समर्था भवेयुरिति सत्यमेव माहास्यं कोशस्य । / विद्वांसो निरुक्तं व्याकरणशास्त्रान्तर्गतामेव मन्वते । अद्यापि कोशोत्पत्ति-विचारणा सृष्टावस्त्यानन्त्यं वस्तूनाम् । तानि वस्तूनि भाषाविज्ञानविदोऽस्य निरुक्तस्य बहुशो नियमान् वैज्ञानिकान् मानयित्वा पृथक्-पृथक् परिचेतुं परिचाययितुं च तेषामभिधानान्यपि पृथक्-पृथक् स्वीकुर्वन्ति । इयं वैदिकी कोश-विद्या ततोऽग्रे तादृशं प्रसारं न दर्शितानि विद्यन्त एव । सृष्टे: प्रवाहानुरूपमेव शब्दप्रवाहोऽपि प्राप्तवता । निरन्तरं निरर्गलं प्रवहन् न जाने कुतः कुत्र सम्प्राप्तः ? कालक्रमेण गद्य-पद्यात्मकं लौकिक-संस्कृत-साहित्यमधिकृत्य पुरोवर्तिन शब्दानामा अपि विस्मृतिं यान्तीति हेतोस्तेषामर्थावबोधायला आचार्याः 'कवीनां (रचनाधर्मिणां शास्त्रज्ञानैकधिषणानां) हितकाम्यया' शक्तिग्रहं व्याकरणोपमान-कोशाप्तवाक्याद् व्यवहारतश्च । नैकेषां शब्दानां मालारूपेण सङ्ग्रहं विधाय 'लौकिक-संस्कृत-शब्द कोश' - ग्रन्थानां परम्परामाविरकार्षुः । अस्यां परम्परायां प्राधान्येन वाक्यस्य शेषाद् विवृतेर्वदन्ति, सांनिध्यतः सिद्धपदस्य वृद्धाः ॥ त्रयः प्रकाराः प्रवृत्ताः । ते हि - 1, एकार्थनाममालारूपाः, 2 . इति सङ्केतग्रहस्याष्टौ साधनानि सूचयद्भिराचार्यैः । अनेकार्थकनाम - मालारूपास्तथा 3 एकाक्षर-नाममालारूपाः सन्ति । कोशस्यावश्यकत्वं सुतरां प्रतिपादितम् । एतेषां रचनाविधानमपि गद्यात्मिकां निरुक्तपद्धतिं विसृज्य मुख्यरूपेण 'आवश्यकतैवाविष्काराणां jananI'ti सिद्धान्तोक्त्यनुसारं पद्यरूपात्मकमेव स्वीकृतम् । तत्रापि विशिष्यानुष्टुप्छन्दस एव प्रयोग मन्येऽनुकम्पापरवशैराचार्यैर्लोकानां हित शब्दानां तदर्थानुसन्धानपूर्वकं आदृतः । ईदृशानां कोशानां निर्माणोद्देश्येषुसङ्कलन विधाय कोशः कोशरूपेणोपस्थापितः । प्राचीनायाः प्राचीनया 1. महत्त्वपूर्णानां विरलप्रयुक्तानां कविजनोपयोगिशब्दानां गवेषणया गवेषकैः सर्वप्रथमः कोशो महर्षेः कश्यपस्य - सङ्ग्रहः । (ईसातोऽप्यष्टशतवर्षप्राक्तनस्य 'निघण्टु' रस्तीति सुनिश्चितम् । ' 2. संयम-विचाराचार-नियमापन्न-पानाशन-वसन-सहनादीनां वैदिकानां शब्दानामर्थनिर्वचनमेवास्य लक्ष्यम् । अस्मात् पूर्वमपि शास्त्रबहिर्भूत-त्वाद् बल-वीर्य-मेधा-विद्या-तपश्चरणादीनां हासाद् लौकिकके चन कोशकारा अभूवन् परं तेषां ग्रन्था नोपलभ्यन्ते । निघण्टोरस्यापि ज्ञातारो यदा दुर्लभा abhava'stadA महर्षिणा यास्केन तज्ज्ञानाय शब्दानामप्यर्थज्ञानस्य दुर्बोधत्वात् तद्वारणाय शास्त्रज्ञानार्थं च 'nirukta'sya निर्माणं कृतम् । वस्तुत इदं निरुक्तं तस्य शब्दसङ्ग्रहः । निघण्टोष्टीकैवास्ति । निरुक्तेऽस्मिन् प्राचीनानाम्-औपमन्यव-प्रभृतीनां 3. काव्यनिर्माणार्थ निरुक्तकाराणां नामान्यपि सूचितानि सन्ति यानि कोशनिर्मितेः पूर्वतनी पर्यायवाचिशब्दानां सङ्कलनञ्चेति - प्रवृत्तिं पुरस्कुर्वन्ति । एवं भारते कोश-निर्माण-कलायाः प्रारम्भः कश्यपस्य महर्षेनिघण्टु-कोशादेव मन्यते । प्रधानान्युद्देश्यान्यासन् । तेषु मुख्यत्वेन नामपदानामव्ययानाञ्चैव सङ्ग्रहो कोश-विद्या-विकासः 'भवति स्म । इयमासीत् प्रारम्भिकी कोश-विद्या प्रवेशिका-पद्धतिः । निघण्टु-शब्दार्थाः किल - (1) अर्थस्य द्योतकः (2) वेदेभ्यः सङ्गृहीतस्तथा (3) एकशः कथित इति सन्ति । श्रीमद् जयन्तसेनसूरि अभिनन्दन ग्रंथ । विश्लेषण (29) झगडा, झंझट त्याग दे, और झुठ भी छोड । जयन्तसेन सौख्य मिले, प्रपंच से मुख मोड । Jain Education Interational Page #2 -------------------------------------------------------------------------- ________________ प्राचीनं कोश-साहित्यम् एतेषु कोशेषु केचन लिङ्गानुसारिणः केचन च विषयानुसारिणः ला संस्कृत-साहित्य सम्प्राप्तेषूद्धरणेषु यत्र तत्र निर्दिष्टानामनेकेषां सन्ति । परषु कषुचित् काशषु शब्दाना चयन प्रथमवर्णानुसारकोशग्रन्थानां नामान्युपलभ्यन्ते, येषु भागुरिकृतः 'त्रिकाण्डकोशः', मन्त्यवणानुसार वा विहितमास्त । एकाक्षर-काश-रचनाया स्वर-व्यञ्जनवाचस्यति - रचितः 'शब्दार्णवः', विक्रमादित्य-विरचितः 'संसारावर्तः'. संयुक्तरूपेषु त्रिषु वर्गेषु विभागः कृतः । श्लोक-निर्माणविधौ प्रथम वररुचेः 'नाममाला', व्याडे: 'उत्पलिनीकोशः', आपिशलेः शाकटायनस्य पूर्णे श्लोके निवेशयोग्याः पर्यायास्ततोऽर्ध श्लोके समावेश्याः पर्यायाः चाज्ञातनामानौ कौचित् कोशौ स्पृहणीयतां भजन्ति स्म । प्रान्तेच श्लोकस्य प्रतिचरणं निवेशनार्हाः पर्यायाः समाकलिता विद्य्न्ते। कतिपयेऽन्येऽपि कोशा अद्यत्वे नामशेषा एव विद्यन्ते । परमुपलभ्यमानेषु अमरकोशे नानार्थवर्गस्यान्तर्गतमनेकार्थकानां शब्दानां सङ्ग्रहणमपि लौकिक-संस्कृत-कोशेषु प्राचीनात् प्राचीनः श्रीमतोऽमरसिंहस्य वर्तते; अतः स मिश्रप्रकारोऽपि वक्तुं शक्यते । 'नामलिङ्गानुशासनं - (अमरकोशापराख्यं) विद्यते । अयं कोशः क्रोश-निर्माण-पद्धति-परिचयः पर्यायकोशोऽनेकाक्षरकोशश्चेति निगद्यते । अस्य कालो मैक्समूलर उपर्युक्तायां परम्परायां निर्माण-पद्धतेर्ये प्रकाराः स्वीकृताः सन्ति स्याभिमतानुसारं षष्ठशत्याः पूर्वतनः । डओं. हार्नले महोदयस्य मते तेषां संक्षिप्तः परिचयोऽत्र क्रमेण प्रस्तूयते । यथा - 625-640 I. वत्सरात्मको मन्यते । साम्प्रतं प्रसिद्धेषु कोशेषूपयोगितादृष्ट्याऽस्यैव कोशस्य सर्वत्र प्रचारो वर्तते । अस्य 1. लिङ्गानुसारी शब्दावचयः । वैशिष्ट्यमस्मादपि सिद्धं भवति यदस्य प्रायः पञ्चाशन्मिताष्टीका शब्द-प्रयोगावसरे तेषां लिङ्गज्ञानमत्यावश्यकं भवति । विविधाचार्य-विरचिता विराजन्ते । अस्य रचना-पद्धतिः सुसंयता विशेषणरूपेण प्रयोगसमये सकलमपि वाक्यकदम्बं विशेष्यमनुकरोति । सुसङ्गता वैज्ञानिकी चास्ति । बालानां सुखबोधाय प्रारम्भकाले तदर्थं नियमदीकयमार्या सुप्रसिद्धाऽस्ति - कण्ठस्थकरणायानुष्टुप्छन्दसा प्रत्येकं नाम्नो यावच्छक्यं विविधाः पर्यायाः यलिङ्ग यद्वचनं या च विभक्तिर्विशेष्यस्य । प्रदत्ताः । तल्लिङ्ग तद्वचनं सैव विभक्तिर्विशेषणस्यापि ॥ शालिन कोश-निर्माण-परम्परा इतः परं कोश-निर्माण-विधौ नैरन्तर्यमायातं तत्फलरूपेण च अतएव कोशकाराः लिङ्गानुशासनं मुख्यत्वेनाङ्गीकृत्य कोशान् व्यरचयन् । तेषु सर्वतः प्रथमममरकोशकारेण तृतीये काण्डे पद्धतिरेषा शाश्वतस्य 'अनेकार्थ-समुच्चयः', हर्षवर्धनस्य (सप्तमशत्यां) स्वीकृता । ' ततः परं हर्षवर्धन-वामन केशवस्वामिभिः स्वे स्वे कोषग्रन्थे लिङ्गानुशासनं', पुरुषोत्तमदेवस्य "त्रिकाण्डशेष-हारावली-वर्णमालाएकाक्षरकोश-द्विरूपकोशाः', वामनस्य 'लिङ्गानुशासनं' pu~lliGga-स्त्रीलिङ्ग-नपुंसकलिङ्गानेकलिङ्गात्मकशब्दानां क्रमशश्चयनं चेत्यादयोऽप्यस्यामेव शत्यां निर्मिताः । दशैकादशशत्योश्च हलायुधस्य विहितम् । 'सुजान' कृतायां 'शब्द-लिङ्गार्थचन्द्रिकाऽयां तु क्रमेण 'अभिधान-रलमाला', विशिष्टाद्वैतवादिनो यादवप्रकाशस्य "वैजयन्ती" एकलिङ्ग-द्विलिङ्ग-त्रिलिङ्गरूपेण त्रयः - काण्डा एव निर्मिताः । 'यादव prakAza'sya 'वैजयन्ती" कोशे पुंस्त्रीनपुंसकलिङ्गैः सहैव 'अभिधेयवल्लिङ्ग भोजराजस्य च 'नाममालिका' ख्याति प्राप्ताः । इयमेव नानारूपेण प्रवर्तमाना परम्पराऽद्य यावद् नैकान् कोशान् पुरस्कुर्वाणा नानालिङ्ग'- नामभ्यामपि वर्गीकरणं प्रस्तुतम् । साम्प्रतिकेन श्रीमुकुन्दशर्मणा लिङ्गानुशासनवर्गापराख्ये 'मुकुन्दकोशे' लिङ्गत्रय्या सह विलोक्यन्ते । पुंस्त्रीलिङ्ग - पुनपुंसकलिङ्ग - स्त्रीनपुंसक-त्रिलिङ्गाभिधेयवल्लिङ्ग-नामभिः संस्कृत तथा हिन्दी दोनों केचनान्येऽपि वर्गा आपादिताः । भाषाओं पर विद्वत्तापूर्ण समान 2-विषयानुसारि-शब्दावचयः अधिकार । अच्छे लेखक तथा शब्दानां सागरादपेक्षितानि रलानि सम्यक् सञ्चय्य कवयो विचारक । शोध में विशेष रचना विदधति परं यदि सागरेऽन्वेषणाय तेषां भूयान् कालो व्यत्याप्येत रुचि । जैन संस्कृति के विषयों तदा तु कल्पना-कुरङ्गी न जाने कुत्र विद्रुता विहृता वा भवेदिति का खोजपूर्ण अध्ययन । कई ग्रन्थों कष्टमाकलय्य कोशनिर्मातृभिर्विषयानुसारि शब्दसङ्कलनमादृतम् । तस्यां तथा पत्रपत्रिकाओं में लेखों का अत्र प्रस्तावनारूपेण लिङ्ग-निर्णयाय निर्देशोऽयं विद्यतेप्रकाशन । पंचांग-संशोधन आदि प्रायशो रूपभेदेन साहचर्याच्च कुत्र चित् । कार्य में अनवरत साधनाशील । स्त्री-पुं-नपुंसकं ज्ञेयं तद्विशेष-विधेः क्वचित् । / IFE बम्बई, दिल्ली जैसे केन्द्रों पर रह भेदाख्यानाय न द्वन्द्वो नैकशेषो न सहरः । डओं. रुद्रदेव त्रिपाठी, कर साहित्य सृजन । कृतोऽत्र भिन्नलिङ्गनामनुक्तानां क्रमाद्द आचार्य वर्तमान में विक्रम ऋते ॥3-4॥इत्यादि। ema.e., पी.एच.DI., काव्य-शिक्षा-काव्यकल्पलता विश्वविद्यालय उज्जैन के अंतर्गत DI.लिट् कविशिक्षादिष्वप्येतादृशाः शब्दाः विक्रम कीर्ति मंदिर के अन्वेषण सङ्कलिता दृश्यन्ते । विभाग में कार्यरत । मंदसौर (म.प्र.) में आपका जन्म तथा यथा - अमरा निर्जरा देवास्त्रिदशा प्रारंभिक शिक्षा दीक्षा । धर्म के प्रति आस्था. मंत्रों की सिद्धि में विबुधाः सुराः । आनुष्ठानिक kriyaashiiltaa। सुपर्वाणः सुमनसस्त्रिदिवेशा दिवौकसः । / इत्यादि । / श्रीमद् जयन्तसेनसूरि अभिनन्दन ग्रंथ । विश्लेषण (30) श्रद्धा ज्ञान सदाचरण, रक्खो नित समभाव । जयन्तसेन दुर्गुण से, करते नित्य बचाव । / Page #3 -------------------------------------------------------------------------- ________________ दिश्यपि प्राथम्यं श्रीमतोऽमरसिंहस्यैव विलोक्यते । तेन हि स्वीये 1-अनुक्रमणिका कोशेषु पदपाद-वाक्य-सिद्धान्तानां सङ्ग्रहाः क्रिय्न्ते। कोशे त्रिषु काण्डेषु 'स्वर्ग-व्योम-दिक्काल-धीशब्दादि-नाट्य-पाताल- 2-शब्द-विवेचनात्मककोशे लक्षणावली विशिष्ट-प्रयुक्त-सम्प्रदायभोगि-नरक-वारि-भूमिपुर-शैल-वनौषधि-सिंहादि-मनुष्य-ब्रह्म-क्षत्रिय-वैश्य- सिद्धादिशब्दानां विवेचनानि प्रस्तूयन्ते । 3 - विषयानुसारि-सङ्ग्रहशूद्रप्रभृतयो विभिन्ना वर्गा आविष्कृताः । एषैव पद्धतिरग्रिमैः कोश- कोशेषु विशिष्टानां विषयाणां प्रतिपादनाय कालक्रमेणो-पदिष्टानां प्रणेतृभिरपि स्वीकृता । ग्रन्थानामाघारेण विवरणानि संस्थाप्यन्ते । एवमेव 'धातुकोशाः परिभाषा 3-प्रथमवर्णानुसारि-शब्दावचयः कोशाः सङ्ग्रहकोशा ग्रन्थकोशा विश्वकोशादयश्चाद्य कोशनिर्माणस्य सुदीर्घा परम्परां व्यञ्जयन्तो विलसन्ति नवनवाश्च प्रयोगा आविर्भवन्ति यदा कदा काव्यादिरचनायां काठिन्यमिदमप्युपतिष्ठते यत् पद्यादि तदनुसारं च बुद्धि-कौशल-साधन-सौविध्यबलेनोत्तरोत्तर प्रयासा योजनायां कश्चन विशिष्टवर्णात्मकः शब्द एव नितान्तमावश्यकोभवति । निरन्तरमाधीयन्ते । सन्धि-नियमानां बाधातो मुक्तयेऽपीदृशाः शब्दा अभीप्स्यन्ते । मन्येऽत एव यादवप्रकाशस्य वैजयन्त्याम्, अजयपालस्य नानार्थरलमालायां कोश-विद्यायां जैनानां योग-दानम् । श्रीहेमचन्द्राचार्यस्य नाममाला (रयणमाला)यां मेदिनीकोशादिषु च कादयः विश्वस्य वाङ्मये जैनाचार्यैर्जन-गृहस्थ-मनीषिभिश्चापूर्वं योगदानं खादयः शब्दाः प्रथमवर्णानुसारि-शब्दावचयरूपेण समायोजिताः । / विहितमस्ति । यस्मिन् कस्मिन्नपि विषये दृष्टिईयते तत्रैव तेषां 4-अन्त्यवर्णानुसारि-शब्दावचयः किमप्यपूर्वमेव चिन्तनं दर्शनञ्चोपलभ्यते । बहुषु विषयेषु तु परेषां सम्प्रदायानां यत्र मुष्टिमेयमेव साहित्यं मिलति तत्रैव सम्प्रदायेऽस्मिन् काव्येष्वलङ्काराङ्कन-दृशा केचन निश्चित-वर्णात्मकाः शब्दाः पर्याप्तं विशालं साहित्यं विलोक्यते । परः सहस्त्रेभ्यो वत्सरेभ्यः शब्दालङ्कार-परिपुष्टये नितान्तमुपादेया भवन्ति । अनुप्रास-यमक प्रवहन्त्याः श्रमणसंस्कृतेरुपासकास्ते संस्कृत-साहित्यस्य भाण्डागारं पूरयितुं चित्रभेदेषु पूर्वापरवर्ण-विन्यास-वैशिष्ट्येन किमपि सहृदयाह्लादि तत्परा अनवरतं साहित्यसृष्टये नैकशः प्रायतन्त । अत एव वैचित्र्यमुपस्थापयति । नाद-माधुरी-प्रमोदपूरेण सहैव रचनागतमौज्ज्चल्यं कोशविद्याक्षेत्रमपि नास्ति शून्यं दुर्बलं वेति शक्यते सुदृढं वक्तुम् । च स्वान्तमुल्लासयति । अनयैव भावनयाऽन्त्यवर्णानुसारि अत्र तैर्विरचितानां कोशानां परिचयाय मनाक् पर्यालोच्यते - शब्दावचयमङ्गीकृत्य मङ्खकविः 'अनेकार्थकोशं', महेश्वरसूरिः 'विश्वप्रकाश-कोशं', मेदिनीकोशकारः 'मेदिनीकोशं', तजौरभूपः जैन-कोश-साहित्य-समुद्भवः शाहजीः 'शब्दरलसमन्वयकोशं', विश्वनाथः 'कोशकल्पतरूं' न यथा वैदिकसम्प्रदायवन्तो वेदेभ्य एव सर्वासां विधानां समुद्भूति कश्चनाज्ञातनामाऽऽचार्यो 'नानार्थपद-पेटिका' च रचितवान् । एतेषु स्वीकुर्वन्ति तथैव जैनधर्मावलम्बिनोऽपि जैनागमेभ्य एव सर्वविधस्य क्रमशः कान्ताः खान्ता गान्तप्रभृतयश्च शब्दाः सङ्ग्रहीताः सन्ति । साहित्यस्य समुद्भवं स्वीकुर्वन्ति । एतदनुसारं कोशसाहित्यस्य रचना 5-अक्षर-सङ्ख्यानुसारि-शब्दावचयः अपि सत्प्रवादपूर्वस्य तथा विद्यानुवादस्य पञ्चशतमहाविद्यास्वक्षर विद्यायां सम्मिलन्ति । प्रारम्भकाले - 'आगमानां भाष्याणि, चूर्णयो कियन्तो वर्णाः कुत्रापेक्षितास्ते स्फुरणा-समनन्तरमेव यदि लभ्येरन् वृत्तयो विभिन्नाष्टीकाश्च कोशसाहित्यस्य पूर्तिं कुर्वन्ति स्म । कालान्तरे तदा छन्दो-निबन्धने च-वा-तु-हि-वै-प्रभृतीनामव्ययानां निरर्थकपदानां ननरथकपदाना यदा भाष यदा भाष्याणां चूर्णीनां वृत्तिप्रभृतीनांच शब्दार्थज्ञानं क्रमशः श्लथमभूत् स्थापना न क्रियेत । किञ्च सूत्ररूपेण समासशैल्या वाऽभीप्सितस्याख्यानं तदा शब्दकोशानामावश्यकता समजनि तस्माद् भाष्य-चूर्णि-वृत्तिसरल भवदिति विचारणया केशवस्वामिनी 'नानार्थकरल-सक्षेप', निर्मित्यत्तरकालिक एवास्ति 'जैन-कोश-साहित्यस्य समद्भव-काल' इति तज्जौराधिपतेः श्रीशाहस्य 'शब्दरल-समन्वये' क्रमश एकवर्ण निश्चप्रचम् । कालोऽयं खीस्तीय नवमशत्याः स्वीक्रियते, यदा हि द्विवर्णात्मकशब्दानां सङ्कलना विद्यते । 'कवि-कल्पलता' याममर सर्वप्रथममागमानामालेखनमारब्धमभूत् । मन्ये तेष्वेव वर्षेषु कोशचन्द्रयतिरपि पद्धतिमिमां स्वीकृत्य शब्दराशिं प्रास्तौदथ च तत्रैव सङ्ग्रहोऽपि प्रारब्धो भवेत् ! 'कनक' सदृशान् लोम-विलोमभावेऽप्ये-करूपधरान् कतिपयानन्य-यमकश्लेषालङ्कारोपयोजिशब्दानपि समगृह्णात् । ' सेयं प्रक्रियापि कोश- आधा जन-काशकारा दृशा महनीयैव । 1. श्रीधनञ्जयः - अन्येषां शास्त्राणामिव कोश-साहित्येऽपि 6-पर्याय-परिणामानुसारि-शब्दावचयः जैनविद्वांसो निरन्तरं लिखन्त एवावर्तन्त । परं स्वतन्त्ररूपेणोपलभ्यमानेषु कोशेषु नवम-शत्यां समुत्पन्नस्य द्विसन्धान-महाकाव्यस्य 'राघवकस्य शब्दस्य कियन्तः पर्यायाः सन्तीति विभावयितुं धनञ्जयः pANDavIya'sya रचयितुः श्रीधनञ्जयस्य 'नाममाळा-अनेकार्थ-नाममाळाशाश्वतोऽने-कार्थसमुच्चयं' धनपालश्च 'पाइय-लच्छी नाममालां' निर्माय अनेकार्थनिघण्टु-एकाक्षरी-कोशा' उपलभ्यन्ते । अयं हि जैनगृहस्थः तत्र प्रथमं प्रतिपाद्यावसायिनस्ततोऽर्धपद्यावसायिनः प्रान्ते 'सुदृष्टतरङ्गिण्या' आधारेण (41 प्रतिचरणावसायिनः पर्यायान् स्थापितवन्तौ । तमङ्गेण) ज्ञायते यदमरकोश साम्प्रतिके वैज्ञानिके युगे तु कोश-निर्माण-कलेयं पूर्णाभिः कारस्यामरसिंहस्य श्यालक आसीदिति। कलाभिः परिस्फुरन्ती किमप्यभिनवं स्वरूपमेवाविष्करोति । तत्र हि 1 - स्वसाहित्यशास्त्रीयां जैनानां ग्रन्थरूप-सेवामभिलक्ष्यानेन लेखकेन बाण-मयूर-मुरारि-श्रीहर्ष-प्रभृतिभिः कविभिरपि कोशा निर्मिता आसन् । 'श्रीमद्यशोविजयोपाध्यायविरचित श्रीहर्षेण 'श्लेषार्थ-पद-सङ्ग्रह' नाम्ना कोशो विरचित आसीद् यस्मिन् श्लिष्ट 'काव्यप्रकाश-टीका' ग्रन्थस्य भूमिकायां शब्दानां सङ्ग्रहोऽभूत् । द्रष्टव्यः-'इ. DI. कुलकर्णी-महोदयस्य लेखः "वाक्"॥ विशिष्य विवेचितमस्ति । तच्चद्रष्टव्यं2 वेदानामागमानां शास्त्राणां पुराणानां चेदशाः कोशाः सम्प्रत्युपलभ्यन्तो । श्रीमद् जयन्तसेनसूरि अभिनन्दन ग्रंथ । विश्लेषण (31) कलही क्लेशी कैतवी, कुविचारी कुधि क्रूर । जयन्तसेन सुखद नहीं, रहना इन से दूरः ||rary.org Jain Education Interational Page #4 -------------------------------------------------------------------------- ________________ श्री यशोभारतीप्रकाशन समिति-बम्बईतः प्रकाशिते "काव्य्-prkaashe"| संस्कृतशब्दानामन्त्यश्च देश्यशब्दानां सङ्ग्रहात्मका वर्तन्ते । अनेकार्थस्वीयस्य द्विसन्धानकाव्यस्यान्तिमे पद्ये स्वयं परिचाययनयं स्वां मातरं सङ्ग्रहे सप्तसु काण्डेषु क्रमश एक-द्वि-त्रि-स्वर-क्रमेण षट्काण्डाः 'श्रीदेवी' -नाम्ना स्वं जनकञ्च वसुदेवाख्यया गुरुं च दशरथाभिधानेन प्रान्तेऽव्ययशब्दरूपः सप्तमः काण्ड एवं 1029 पद्यानां स्न्ग्ग्र्होऽस्ति। बोधयति । अस्य महाकवेः शब्दशास्त्रे पूर्णाऽधिकार आसीत् । निघण्टौ षट्सु काण्डेषु वृक्ष-गुल्म-लता-तृण-शाक-धान्यानां शब्दाः शब्दार्थज्ञानेन सह तस्य समुचित-प्रयोग-वैदग्ध्यप्रशंसा चेत्थं वर्णितैतेन- 396 पद्यैः प्रकाशिताः । देशीनाममालायां 3978 संख्यकशब्दानां ब्रह्माणं समुपेक्ष्य वेदनिनव्याजात् तुषाराचलाया सङ्कलनं शोभते । वर्णक्रमेण रचितायामस्यां 782 गाथाः सन्ति यत्रोदाहरणाय काश्चनान्या गाथा अपि सङ्ग्रहीताः । तत्सम तद्भवस्थानस्थावरमीश्वरं सुरनदीव्याजात् तथा केशवम् । संशययुक्ततद्भवव्युत्पादित - प्राकृत शब्दा अत्र महतीमावश्यकतां अप्यम्भोनिधिशायिनं जलनिधिर्वानोपदेशादहो, पूरयन्ति । एवं हेमचन्द्राचार्यस्येमा रचना सर्वोपयोग्यास्तु सन्त्येव । / फूत्कुर्वन्ति धनञ्जयस्य च भिया शब्दाः समुत्पीडिताः ॥ अतोऽपि महत्तरा कृतिः कोशविद्यायाम् - 'अभिधान-चिन्तामणिः' 'नाममाला' परिचय: - 'नामशेषमाला' पूर्णं महत्त्वं बिभर्ति । अस्मिञ्चिन्तामणौ सम्पूर्ण जैनत्वं सुरक्षितं विराजते । तीर्थङ्कराणां नामानि, तेषां पर्यायशब्दाः, इयं द्विशतश्लोकेषु संस्कृतभाषाया आवश्यकानां तेषां मातृ-पितृनामानि, अतिशयनामावली, भूत भविष्यद्-वर्तमानसप्तदशशतशब्दानामर्थान् प्रस्तौति । अत्रैकां विशिष्ट प्रणार्ली निर्माय कालिकचतुर्विशी, गणधराणां नामानि, तीर्थपानां ध्वजचिह्नानि, महाकविर्धनञ्जय एकस्माच्छब्दाच्छब्दान्तर-निर्माणकलामपि प्रकाशयति । अन्तिमके वली, ऋतके वली, तीर्थेशानां जन्मभूमयस्तथा, इयं कला पर्यायवाचिनां शब्दानां परिज्ञानं तु कारयत्येव तया जैनाम्नायसम्मतानां देवगति-तिर्यग्गत्योर्जीवानां वर्णनानि चात्र विशिष्टानि कलयाऽन्यविधानां पर्यायवाचिशब्दानां बोधोऽपि सुखेन सम्पद्यते । विद्यन्ते । पृथ्व्यप्तेजोवायुवनस्पतिकायिकजीवानां द्वि-त्रि-चतुः- पञ्चेन्द्रिय यथा-पृथ्वीवाचिशब्दैः सह 'धर' - पदस्य योजनया पर्वतवाचिशब्दानां, जीवानां नामानि सर्वप्रथममेवास्मिन् कोशे समग्रतया परिचायितानि । 'पति' शब्दयोजनेन राजवाचिर्ना, 'रुह' पद योजनेन च वृक्षवाचिनां कोशरचनाया अनेके विधयोऽत्र प्राथम्येनाविष्कृता इति शब्दानां निर्माणं चमत्करोति । इयं वैज्ञानिका शैली सर्वप्रथममने महत्त्वमस्याक्षुण्णमेव । नैवाविष्कृताऽस्ति । नाममालाया भाष्यमपि ततोऽधिकं माहास्यं प्रकटयति तच्च पञ्चदश्याः शत्या अमरकीर्तिना निर्मितम् । यत्र अन्य जैनकोशकाराः सूत्रनिर्देशः, इतरे पर्यायाः, व्युत्पत्तयः पर्याय शब्दानां सङ्ख्या अपि श्रीहेमचन्द्राचार्याणां परम्परामनुसरन्तः केचनाचार्या उत्तरकालेऽपि विस्मयावहाः सन्ति । तथाविधान् कोशान् विरचितवन्तः किञ्चतैस्तस्मिन् विषये स्वीयं अस्यैव महाकवेः 'अनेकार्थ-नाममाला' - 'अनेकार्थ-nighaNTu'stathA विशिष्टं प्रावीण्यमपि प्रकटितम् । यथा - 'एकाक्षर-कोशोऽपि संस्मरणीय एव । आचार्यः श्रीजिनभद्रसूरिः 2-श्रीधनपाल त्रयोदश्यां शत्यां वर्तमानेनानेन सरिवरेण 'अपवर्गनाममाला' म जैन-सम्प्रदाये भगवतामुपदेशा अर्धमागध्यामेव सन्ति । तत्कारणं नाम्नैकस्यांशिकशब्दकोशस्य रचना विहिता यत्रांशरूपेण केचन शब्दाः च श्रीहरिभद्रसूरिणा - 'बालस्त्रीमन्दमूर्खाणां नृणां चारित्रकांक्षिणाम् । सङ्ग्रहीताः । अनुग्रहार्थं सर्वज्ञैः सिद्धान्तः प्राकृते कृतः' इति स्पष्टीकृतम् । अत आचार्यः श्रीपद्मनन्दिः एव धनपालः 'पाइय-लच्छी-नाममालां' व्यरीरचत् । अस्यां 275 मात्रयोदश्याः शत्या एवान्तिमे चरणे (1230-1330I.) गाथाः सन्ति यासु संस्कृत-व्युत्पत्ति-सिद्धाः प्राकृतशब्दास्तथा देश्यशब्दाः. जैनाचार्येणानेन 'निघण्टु' नाम्ना वैद्यविद्याया एकः कोशो सङ्कलिता विद्यन्ते । प्रान्ते प्रत्ययानामा अपि प्रत्ताः । एवं विरचितः । प्राकृतकोशकर्तृषु धनपालस्याद्यकोशकर्तृत्वेन सुबहु सम्मानोऽस्ति । महाक्षपणकः कलिकालसर्वज्ञः श्रीहेमचन्द्राचार्यः 'अनेकार्थ-ध्वनि-मञ्जरी' नाम्ना विरचितोऽस्य कोशः या कालक्रमानुसारं जैनकोशकारेषु धनञ्जय-धनपालयोरनन्तरं 'शब्दरलप्रदीप' नाम्नाऽपि प्रसिद्धः । 220 पद्यैरञ्चितोऽयं त्रिभागेषु श्री हेमचन्द्राचार्यस्याभिधानं संस्मरणीयं विद्यते । साहित्यस्य प्रत्येकं विभक्तः । अस्य कालस्तु न निश्चितः । शाखायां - 'व्याकरण-कोशच्छन्दोऽलङ्कार-काव्य-न्याय-तत्त्वज्ञान-yoga'prabhRtiviSayAnadhikRtya प्रौढ-ग्रन्थानां निर्मातृत्वेन सुप्रद्धिः श्रीमानयमाचार्यो अमरकवीन्द्रः गूर्जरप्रदेशस्य 'धुन्धुका' - नाम्नि ग्रामे वि. सं. 1145 तमे वत्सरे जैनकविरमरकवीन्द्रोऽमरपण्डितापरनामधेय समुत्पन्नः श्रीदेवसूरेईक्षामवाप्य हेमचन्द्राभिधया विख्यातोऽभूत् । 'एकाक्षर-नाममालां' व्यरचयत् । कालान्तरेण स्वस्यागाधवैदुष्यवशादाचार्यत्वं प्राप्तः 'कलिकालसर्वज्ञ' अस्यां 19 श्लोका एव सन्ति । CO इति सम्मानपदेन सभाजित आसीत् । गूर्जरत्रा-प्रदेशस्य वीसलदेवनृपस्य श्रीहेमचन्द्राचार्यः कोशसाहित्ये चतुरः कोशान् निरमात् । ते च संरक्षणेऽयमभूत् । 1 - अभिधान-चिन्तामणि - 2 - अनेकार्थसङ्ग्रह -3 - निघण्टुशेष - 4 - देशीनाममालाश्चेति सन्ति । एतेष्वाद्यास्त्रयः कोशाः श्रीमद् जयन्तसेनसूरि अभिनन्दन ग्रंथ । विश्लेषण (32) गुण गायक गुणी जन पुनि, गुण दृष्टा इन्सान । जयन्तसेन मनुज यही, पावे पद निर्वाण ॥ / Page #5 -------------------------------------------------------------------------- ________________ अन्ये जैनाःकोशकर्तारः -शनीमार- ततः श्रीगुरूणां प्रमोदविजयमहाराजानामेव सम्मत्या नि चतुर्दश्यां शत्यां सेनसङ्घस्याचार्येण श्रीधरसेनेन - 'मूकसरस्वती' - विरुदधरेभ्यः श्रीसागरचन्द्रमहाराजेभ्यो व्याकरण - 'विश्वलोचनकोशः' (मुक्तावाली-कोषावर नामकः), राजशेखरसूरि साहित्यादि - शास्त्राणां तथा तपागच्छाधिपतिभ्यो जैन-सिद्धान्तानां शिष्येण सुधाकलशाचार्येण 'एकाक्षर-नाममाला', सम्राजोऽकबरस्य क्रमशोऽध्ययनं विधाय श्रमणसङ्घे भूयसी प्रतिष्ठां क्रमशो लब्धवान् । शासनकालिकेन जैनविदुषा पद्मसुन्दरेण 'सुन्दरप्रकाश-कोशः' (पदार्थ यथाकालं पंन्यास-पदव्या विभूषितः स्वगुरुप्रदत्ता विद्याः सम्प्राप्य च चिन्तामणिः शब्दार्णवोऽवा), तत्सम्राट् सम्मानितेन श्रीभानुविजय-गणिना प्रौढत्वं प्राप्तः पूज्यो लोकमाननीयश्चाप्यभवत् । तदैव sUri'vivikta-नामसङ्ग्रहः' (नाममालासङ्ग्रहोवा) रचितः । षोडश्यां शत्यां पदेनाप्यलङ्कृतः । 'श्रीमद्-विजयराजेन्द्रसूरि' रिति महनीयेनाभिधानेन श्रीहर्षकीर्तिसूरिः 'शारदीय (मनोरमा) नाममालां' विमलसूरिश्च विख्यातोऽयं महात्मा दुण्ढकमतानुयायिनः शास्त्रार्थान् विधाय स्वीयाः 'देश्यशब्दसमुच्चयं प्राणैषीत् । सप्तदश्यां शत्यां साधना-प्रक्रियाः संसाध्य दैवं बलं सम्प्राप्य प्रायो 250 जीवेभ्यो खरतगच्छस्यैकेनाज्ञातनामकेन सूरिणा 'शेषनाममाला', साधुकीर्तेः शिष्येण भागवतीं दीक्षा प्रदाय विपुलां साहित्य-निर्मितिञ्चाकरोत् । सुन्दगणिना 'शब्दरलाकरः' सहजकीर्तिगणिना च 'सिद्धशब्दार्णवो' अभिधान-राजेन्द्रकोशः रचितः । एवमेव 'प्रबन्धकोशः' श्री राजशेखरसूरेः, 'वस्तुरलकोश लोके भणितिरियं प्रसिद्धाऽस्ति यत् 'कोशवानेव कोशंसंगृहीतुं एकादिसङ्ख्यासंज्ञाकोशौ' चाज्ञातकर्तृकस्य प्रख्यातौ स्तः । जनेभ्यो वितरितुं च समर्थो भवति । " तदनुसारं श्रीमन्तो जैनकथासाहित्यमाश्रित्यापि - 'बृहत्कथाकोशः' श्रीहरिषेणस्य गद्य विजयराजेन्द्रसूरयोऽपि भूयसा ज्ञानधनेन सम्पन्ना आसन्नत एव तैः कोश:- (आराधनाकोश:- प्रभाचन्द्राचार्यस्य, 'आख्यानमणिकोशः' सार्धचतुर्लक्षश्लोक-प्रमाणोऽभिधानराजेन्द्रकोश निर्मितवन्तः । षष्टिनेमिचन्द्रसूरेः, 'कथारलकोशो' ब्रह्मदेवाचार्यस्य, 'कथाकोशः श्रुतदेवस्य, सहस्त्र-संख्यकाः प्राकृत भाषाशब्दा अपि कोशेऽस्मिन् संगृहीताः । "जातक-कथा-कोश-बृहत्कथाकोशौऽच नवमशतीतो द्वादशशतीं यावत् इत्थमयं कोशराजः संस्कृत - प्राकृतभाषयोरितः पूर्वं सङ्गृहीतेभ्यः प्रणीताः । कोशेभ्यः परमं प्रावीण्यं प्राचीकटत् । यद्यपि महतामीदृशाणां कोशानां श्रीमन्तो विजयराजेन्द्रसूरीश्वराः निर्माणविधौ कश्चन समवायः सम्भूय कार्यं करोति उपरि निर्दिष्टानां कोश-ग्रन्थानां महनीय-मालायां सुमेरु-स्थानीयो परमभिधानराजेन्द्रकोशकारैः श्रीसूरिभिः स्वकीययैवैकया प्रतिभयाऽहर्निशं विशालाकारः श्रीमद्विजयराजेन्द्रसूरीश्वरमहाभागैः प्रणीतः 'अभिधान परिश्रम्य कोशोऽयं विरचितः । सप्तसु भागेषु सुसम्पाद्य 'सियाणा' राजेन्द्रकोशः' किमपि विशिष्टं स्थानं कोशविद्यायां बिभर्ति । अस्य नगरे सं. 1946 तमे वर्षे आषाढ-शुक्ल द्वितीयायां प्रारब्धस्य तथा कोशस्य निर्मातारः किल महातपस्विनः शास्त्रनिष्ठा-निषेवितान्तकरणाः 'सूरत' नगरे सं. 1960 मिते वर्षे चैत्रशुक्लत्रयोदश्यां परिपूर्णस्यास्य स्वधर्मपालनतत्पराश्चासन् । एतेषां जन्म 1827 I. तमे वर्षे कोशराजस्य सार्धचतुर्दशवर्षाणामहोरात्राविश्रान्तश्रमस्य महत्परिणतिरूपेण राजस्थानस्य 'भरतपुर' नगरे पारखगोत्रीयौशवालवैश्यान्ववाये श्रेष्ठिवर्य प्रकाशनं सप्तदशवर्षाणां सततश्रमेण पूर्णतां प्राप्तम् । प्रकाशनस्य श्रीऋषभदासमहाभागस्य धर्मपल्याः 'श्रीकेसरीबाई' महाभागाया श्रेयः किलोपाध्याय श्रीमोहनविजयश्रीदीपविजय-श्रीयतीन्द्रविजयरत्नकुक्षितोऽभवत् । जन्म नाम च तदा 'रलराज' इत्यासीत् । सर्वैः सूरिवरेभ्यस्तेषामेव परम्परायां विद्यमानेभ्यो गुरुवरेभ्यो गच्छति यैः सौम्यगुणैर्मण्डितस्य श्रीरलराजस्य - प्राथमिकी शिक्षा स्वगृहे तथा परमया निष्ठया भक्त्या प्रतिभया च महत्तमं कार्यमिदं सम्पादितम् । स्वग्रामस्याध्ययनशालायामेव सजाता । अत्र हि या पुष्पिका दर्शिताऽस्ति तत्र कोशविषये स्पष्टीकृतं प्रायेण द्वादशे वर्षे रत्नराजोऽयं पितुराज्ञां प्राप्य विद्यते यत् - "श्रीसर्वज्ञप्ररूपित - गणधरनिर्वर्तिताद्यश्वीनोपलभ्यश्रीकेसरियाजीमहातीर्थस्य यात्रामकरोत्, तदैव मार्गे श्रेष्ठिनः । मानाशेष-सूत्र-तवृत्ति-भाष्य-नियुक्ति-चूआदि-विहितसकल-दार्शनिकश्रीसौमाग्ममल्लस्य पुत्र्याः डाकिनीदोषं स्वसाधनाबलेन न्यवारयत् । / सिद्धान्तेतिहास-शिल्प-वेदान्त-न्याय-वैशेषिक-मीमांसादि-प्रदर्शित-पदार्थतदानी श्रीरलराजस्य प्रभावातिशयेन चमत्कतः स श्रेष्ठी स्वपत्र्या युक्तायुक्तत्वनानणायकः "काशाऽयामात रमादेव्या सह तस्य विवाहायापि व्यचारयत् परं भावी तु कश्चनान्य का इत्थमिह क्रमशः 1 - मूलशब्दः प्राकृतभाषामयोऽकारादि एवाभूत् । कालान्तरेण श्रीरलराजः स्वकीयज्येष्ठसहोदरेण सह क्रमेण, 2 - संस्कृतानुवादः, 3 - व्युत्पत्तिः, 4 - लिङ्गनिर्देशः, 5 - कालिकात्ता-महानगर्यां प्रस्थितः । तत्र व्यापारमाचरन्तौ तौ प्रसङ्गवशात् अर्थः, 6 - जैनागमसम्मतोऽर्थः, 7 - सति सम्भवे भिन्न-भिन्ना सिंहलदेशमपि गतवन्तौ तत्र च व्यापारचातुर्येण द्रव्याणि सगृह्य अर्थाः, 7 - महत्सु पदेषु तेषां प्रयोगदर्शकाधिकारादिनिरूपणं, 8 - पुनः कालिकात्तानगर्यां परावृत्तौ । वृद्धौ च मातापितरौ भरतपुरे तदा मूलसूत्रपाठः, 9 - टीकाकर्तृभिर्विहिताः स्पष्टता, 10 - ग्रन्थान्तररुग्णावभूतामतः स्वनगरं समागत्य तयोः सेवायां संलग्नौ । दैववशात् प्राप्तोविषय - विस्तारः, 11 - एकस्यैव तौ दिवं प्रयातौ । पित्रोः स्वर्गमनेन प्राप्तप्रबोध इव श्रीरत्नराजः । शब्दस्य विभिन्नाः सम्भाव्याः संस्कृतसंसारस्य नश्वरत्वं परमेश्वरस्य पारमेष्ठ्यं तथा वैराग्यमेवाभयमिति शब्दाः, 12 - प्राकृत - व्याकृति - साक्षादनुभवन् परिवार-पञ्जरं भित्त्वा भागवतीं दीक्षां प्राप्तुं गृहात् प्राकृत - शब्दरूपावली - प्रस्थितः । 1903 वै. वत्सरे वैशाखशुक्लपञ्चम्यां शुक्रवासरे परिशिष्टादिशब्दशास्त्रीय - विमर्श श्रीप्रमोदविजयमहाराजानां निर्देशात् तेषां ज्येष्ठगुरुभ्रातुः सहिताः कस्य न सचेतसो मानसं श्रीहेमविजयमहाराजादाहतीं यतिदीक्षां गृहीत्वा 'श्रीरलविजय' नाम्ना रञ्जयति बोधयति च? प्रख्यापितः । अनया दीक्षया मुनिमण्डले नवदीक्षितः श्रीरलराजो कि अस्य पूर्वे सम्पादयितारोऽपि धन्यधन्यो जातः । जैनागमानां तत्सिद्धान्तानां व्याकरणादि श्रीमद् जयन्तसेनसूरि अभिनन्दन ग्रंथ/ विश्लेषण (33) काम क्रोध कलुषित मति, कलह कपट कटुभाव । जयन्तसेन तजो करो, पार स्वयं निज नाव । / / Jain Education Interational Page #6 -------------------------------------------------------------------------- ________________ - vividha - शास्त्राणां च पूर्णतया परिज्ञातार आसन्, पुनः प्रकाशन - भगीरथाः श्रीमद् - जयन्तसेनसूरयो "मधुकराः" तस्मादेवातिप्रवीणया धियाऽस्य सम्पादनमकुर्वन् । चिरकालात् प्रकाशितस्याभिधानराजेन्द्रकोशस्य भागा विद्वद्भ्यो वस्तुतः साहित्यस्य धरातलं लोकादूर्ध्वं भवति, तदुपरि विशालस्य दुर्लभसजाता आसन् । साम्प्रतिके युगे शोधशालानां महाग्रन्थागाराणां संसारस्य स्रष्टेव विद्वान् विराजते । स हि जनः स्वीये मनसि तथा विश्वविद्यालयानां विस्तारः समुहान् संवृत्तः । अनुसन्धातृणां विचिन्त्य परीक्ष्य च यां वाचं प्रस्तौति तस्या मर्म तत्समभावनाशालिन कृते जैनागम-वर्णित-विषयावबोधाय को शराजस्यास्य एव ज्ञातुं प्रभवन्ति । "विद्वानेव विजानाति विद्वज्जन - परिश्रमम् । महत्यावश्यकताऽनुभूयते स्म । तामनुभूय श्रीमन्त आचार्य-प्रवरा नहि वन्ध्या विजानाति गुर्वी प्रसववेदनाम् । / श्रीजयन्तसेनसूरयस्तेषु सूरिवरेषु श्रद्धधाना भगीरथेन प्रयासेन समग्रस्य तस्य प्रकाशनेन समस्तं विद्वज्जगदुपकृतवन्त इति महते गौरवाय । इत्ययमाभाणकः किल - अभिधान - राजेन्द्रकोशस्य नितरां परिशीलनेनैव तेभ्यो विनता अभिनन्दनाञ्जलयः साम्प्रतं ग्रन्थ-विशेषरूपेण विपश्चितः कथञ्चित् सकलागमपारदृश्वानां श्रीमतां समर्पयितुकामाः सन्ति भक्तिभाजो विद्यानुरागिण इति महत् विजयराजेन्द्रसूरीश्वराणां श्रमजातं वैदुष्यं च परिज्ञातुं प्रभवन्तीति प्रमोदस्थानम् । 'चिरं जीवन्तुतमाम्' ते महाभागा इति परमेश्वरं सत्यमेव । वयमपि सर्वात्मना प्रार्थयामः । इति शम् । / अत एव समस्तानां जैनागमानां तदङ्गभूतानामन्येषां टीका - राष्ट्रस्यास्य विराजते सुमहती स्पष्टा प्रतिष्ठा क्षितौ, प्रटीकादिग्रन्थानां सारसर्वस्वं सरलया पद्धत्या समालोड्य समुद्राद् रत्नभूतानां शब्दरत्नानां वास्तविकं तत्त्वं परिबोधयितुं ज्ञानेनैव चिरात् प्रखरिणी सर्वोच्च-सानौ स्थिता । श्रीमद्विजयराजेन्द्रसूरिवरैर्विनिर्मितोऽभिधानराजेन्द्रकोशः प्रामाणिकं तामात्मप्रतिभाभरेण निरतं संवर्धयन्तो बुधाः, साहित्यं प्रस्तौति । कोशेऽस्मिन् कोश-विद्यायै समपेक्षिताः प्रक्रियास्तु [क्रियास्तु केषां नैव भवन्तु भूमिपटले ते वन्दनाभागिनः ॥ 1 ॥ प्रयुक्ता एव, सहैव नवनवाः प्रकारा अप्याविष्कृताः । जैनसिद्धान्तपरिज्ञानाय कोशोऽयं कल्पवृक्षायितः । ग्रन्थानां मूलपाठ विश्वज्ञान-निधानवर्षणपरस्तत्त्वप्रकाशान्वितः, न सङ्गहेणास्य महत्त्वं सर्वोपरि परिगण्यते । विद्याविदां समाजे स्वदेशे शब्दार्थागम-मण्डितः श्रुतपथाचारश्रियाऽऽभासितः । विदेशे वा सर्वत्र यादृशः सम्मानः श्रीमदभिधान - राजेन्द्र - कोशेन जैनानामखिलार्थसार्थसहितो रत्नत्रयी-राजितः, समवाप्तः स तु सर्वानतिशेत एव । गाय श्रीराजेन्द्रगुरोरमेययशसा कोशश्चिरं राजताम् । मधुकर-मौक्तिक हम अक्सर कहा करते हैं: मैं तो अपने मन के अनुसार चलता हूं। यह बात मन का अपने ऊपर अधिकार सिद्ध करती है। यदि हमें 'जीव' का विश्वास हो जाए, तो हम ऐसा नहीं कहेंगे । 'जीव' का विश्वास होने के बाद हमारा कहने का ढंग बदल जाएगा । तब हम कहेंगे, हमारे 'जीव' को जैसा a~cegA, वैसा हम करेंगे । आज तक हम मन को जएण्चे वैसा करते आये हैं और इसीलिए इसका परिणाम यह हुआ है कि मन हम पर सवार हो गया है। वस्तुतः होना यह चाहिये था कि हम मन पर सवार हो जाते; पर हुआ उल्टा ही; मन हम पर सवार हो गया । सवार घोर्3e पर बैठने के बजाय घोर्3A सवार पर बैठ गया । सवार पर घोर्3A बैठ गया तो फिर रहा ही क्या? ज्ञानी कहते हैं, 'मन के घोर्3e पर हमें बैठना है और उसे लगाम bA~dhanA है। मन का घोर्3A हम पर सवारी कर चुका है, यह जानकर के उसे दूर हटाना है । उस पर सवार होने की योग्यता हमें प्राप्त करनी है। वह योग्यता और शक्ति हमें तब ही प्राप्त हो सकती है, जब हम पंच परमेष्ठियों का परिचय प्राप्त कर उनकी शरण में जाए~ / जब हम नवकार मत्र के सच्चे आराधक होंगे, तभी हमें पंच परमेष्ठी की शरण प्राप्त होगी । महामन्त्र का आराधक कभी इस संसार-चक्र में नहीं pha~segA । असल में उसके सामने भव-भ्रमण का चक्र रहता ही नहीं है, किन्तु हम तो हमेशा चक्कर में ही बैठे हैं। चक्कर के सिवा हमारे पास और है ही क्या ? - जैनाचार्य श्रीमद् जयंतसेनसूरि 'मधुकर' श्रीमद् जयन्तसेनसूरि अभिनन्दन ग्रंथ । विश्लेषण (34) इस रंगीले जगत का, चित्र विचित्र स्वरूप । जयन्तसेन स्वभाव में, रहना सौख्य अनूप । /