________________
"अभिधान-राजेन्द्र-कोशस्तथा जैन-कोश-विद्या"
(डॉ. रुद्रदेव त्रिपाठी)
अहो माहात्म्यं कोशस्य ! नम
'यथायथोपयुनक्ति तथा तथा परिष्कृतिर्भवति' तथ्यमिदं कोशकोशश्चैव महीपानां कोशश्च विदुषामपि ।
विद्याया विकासेऽपि निदर्शनायते । निघण्टौ कस्यापि वैदिकस्य
ग्रन्थस्य सङ्ग्रहः केवलं क्लिष्टानां शब्दानामेव सङ्ग्रहः तत्रापि उपयोगेन महानेष क्लेशस्तेन विना भवेत् ।।
नामाव्ययाख्यातशब्दानां सङ्ग्रह एवासीत् । वैदिकशब्दानामर्थअभियुक्तोक्तिरियं सर्वथा सत्या सती सर्वदा सतां श्रुतिकुहरेषु सूचनमेवासीत् तदीयं लक्ष्यम् । ततः परं निरुक्तकारेण किमपि कमनीयं जीवनरसं पूरयन्तीव कोशमाहास्यं स्फोरयति । न निर्वचनद्वाराऽर्थस्पष्टीकाराय प्रयतितम् तत्र हि - तद् राष्ट्र शासनं वा राज्यकार्य सुचारु-रूपेण चालयितुं शक्नोति,
मा "वर्णागमो वर्णविपर्ययश्च, द्वौ चापरौ वर्ण-विकार-नाशौ । यस्य सविधे कोशो न स्यात्, न च ते विद्वांसोऽपि स्वानि कविकर्माणि यथेच्छं सम्पादयितुं शक्नुवन्ति येषां समीपे शब्दकोशो न भवेत् ।
धातोस्तदर्थातिशयेन योगस्तदुच्यते पञ्चविधं निरुक्तम् ॥ यतो हि शासनसूत्रसञ्चालने भूयसीर्जनसुखकारिणीर्योजनाः इत्यासीद् रचना-प्रक्रिया । एवं भाषाविज्ञानदृशा दुरुहशब्दानां व्याख्या फलवतीर्विधातुं प्रवृत्तौ सत्यामपि कोशं विना कथं ताः सफलाः अपि निरुक्त एव प्रकटिता । सहैव निरुक्ते प्रत्येक शब्दस्य सम्भवेयुः ? शब्ददारिद्र्याक्रान्ताश्च विपश्चितः कवयो यथारुचि 'प्रचलितार्थो विशिष्टार्थो विशिष्टार्थ - नियन्त्रणकारणानि चापि शब्दानामन्वेषणे प्रसक्ता उत्तमोत्तमानां भावानां विभावने च कथं यास्काचार्यैव्याख्यातानि | एतां विवेचन-प्रणाली विलोक्यैव कतिपये समर्था भवेयुरिति सत्यमेव माहास्यं कोशस्य ।।
विद्वांसो निरुक्तं व्याकरणशास्त्रान्तर्गतामेव मन्वते । अद्यापि कोशोत्पत्ति-विचारणा सृष्टावस्त्यानन्त्यं वस्तूनाम् । तानि वस्तूनि
भाषाविज्ञानविदोऽस्य निरुक्तस्य बहुशो नियमान् वैज्ञानिकान् मानयित्वा पृथक्-पृथक् परिचेतुं परिचाययितुं च तेषामभिधानान्यपि पृथक्-पृथक्
स्वीकुर्वन्ति । इयं वैदिकी कोश-विद्या ततोऽग्रे तादृशं प्रसारं न दर्शितानि विद्यन्त एव । सृष्टे: प्रवाहानुरूपमेव शब्दप्रवाहोऽपि प्राप्तवता । निरन्तरं निरर्गलं प्रवहन् न जाने कुतः कुत्र सम्प्राप्तः ? कालक्रमेण गद्य-पद्यात्मकं लौकिक-संस्कृत-साहित्यमधिकृत्य पुरोवर्तिन शब्दानामा अपि विस्मृतिं यान्तीति हेतोस्तेषामर्थावबोधायला आचार्याः 'कवीनां (रचनाधर्मिणां शास्त्रज्ञानैकधिषणानां) हितकाम्यया' शक्तिग्रहं व्याकरणोपमान-कोशाप्तवाक्याद् व्यवहारतश्च ।
नैकेषां शब्दानां मालारूपेण सङ्ग्रहं विधाय 'लौकिक-संस्कृत-शब्द
कोश' - ग्रन्थानां परम्परामाविरकार्षुः । अस्यां परम्परायां प्राधान्येन वाक्यस्य शेषाद् विवृतेर्वदन्ति, सांनिध्यतः सिद्धपदस्य वृद्धाः ॥
त्रयः प्रकाराः प्रवृत्ताः | ते हि - १, एकार्थनाममालारूपाः, २ . इति सङ्केतग्रहस्याष्टौ साधनानि सूचयद्भिराचार्यैः । अनेकार्थकनाम - मालारूपास्तथा ३ एकाक्षर-नाममालारूपाः सन्ति । कोशस्यावश्यकत्वं सुतरां प्रतिपादितम् ।
एतेषां रचनाविधानमपि गद्यात्मिकां निरुक्तपद्धतिं विसृज्य मुख्यरूपेण 'आवश्यकतैवाविष्काराणां जननी'ति सिद्धान्तोक्त्यनुसारं
पद्यरूपात्मकमेव स्वीकृतम् । तत्रापि विशिष्यानुष्टुप्छन्दस एव प्रयोग मन्येऽनुकम्पापरवशैराचार्यैर्लोकानां हित शब्दानां तदर्थानुसन्धानपूर्वकं
आदृतः । ईदृशानां कोशानां निर्माणोद्देश्येषुसङ्कलन विधाय कोशः कोशरूपेणोपस्थापितः । प्राचीनायाः प्राचीनया १. महत्त्वपूर्णानां विरलप्रयुक्तानां कविजनोपयोगिशब्दानां गवेषणया गवेषकैः सर्वप्रथमः कोशो महर्षेः कश्यपस्य - सङ्ग्रहः । (ईसातोऽप्यष्टशतवर्षप्राक्तनस्य 'निघण्टु' रस्तीति सुनिश्चितम् ।'
२. संयम-विचाराचार-नियमापन्न-पानाशन-वसन-सहनादीनां वैदिकानां शब्दानामर्थनिर्वचनमेवास्य लक्ष्यम् । अस्मात् पूर्वमपि
शास्त्रबहिर्भूत-त्वाद् बल-वीर्य-मेधा-विद्या-तपश्चरणादीनां हासाद् लौकिकके चन कोशकारा अभूवन् परं तेषां ग्रन्था नोपलभ्यन्ते । निघण्टोरस्यापि ज्ञातारो यदा दुर्लभा अभव॑स्तदा महर्षिणा यास्केन तज्ज्ञानाय
शब्दानामप्यर्थज्ञानस्य दुर्बोधत्वात् तद्वारणाय शास्त्रज्ञानार्थं च 'निरुक्त'स्य निर्माणं कृतम् । वस्तुत इदं निरुक्तं तस्य शब्दसङ्ग्रहः । निघण्टोष्टीकैवास्ति । निरुक्तेऽस्मिन् प्राचीनानाम्-औपमन्यव-प्रभृतीनां
३. काव्यनिर्माणार्थ निरुक्तकाराणां नामान्यपि सूचितानि सन्ति यानि कोशनिर्मितेः पूर्वतनी
पर्यायवाचिशब्दानां सङ्कलनञ्चेति - प्रवृत्तिं पुरस्कुर्वन्ति । एवं भारते कोश-निर्माण-कलायाः प्रारम्भः कश्यपस्य महर्षेनिघण्टु-कोशादेव मन्यते ।
प्रधानान्युद्देश्यान्यासन् । तेषु मुख्यत्वेन
नामपदानामव्ययानाञ्चैव सङ्ग्रहो कोश-विद्या-विकासः
'भवति स्म । इयमासीत् प्रारम्भिकी
कोश-विद्या प्रवेशिका-पद्धतिः । निघण्टु-शब्दार्थाः किल - (१) अर्थस्य द्योतकः (२) वेदेभ्यः सङ्गृहीतस्तथा (३) एकशः कथित इति सन्ति ।
श्रीमद् जयन्तसेनसूरि अभिनन्दन ग्रंथ / विश्लेषण
(२९)
झगडा, झंझट त्याग दे, और झुठ भी छोड । जयन्तसेन सौख्य मिले, प्रपंच से मुख मोड ।
www.jainelibrary.org
Jain Education Interational
For Private & Personal Use Only