________________
प्राचीनं कोश-साहित्यम्
एतेषु कोशेषु केचन लिङ्गानुसारिणः केचन च विषयानुसारिणः ला संस्कृत-साहित्य सम्प्राप्तेषूद्धरणेषु यत्र तत्र निर्दिष्टानामनेकेषां सन्ति । परषु कषुचित् काशषु शब्दाना चयन प्रथमवर्णानुसारकोशग्रन्थानां नामान्युपलभ्यन्ते, येषु भागुरिकृतः 'त्रिकाण्डकोशः', मन्त्यवणानुसार वा विहितमास्त । एकाक्षर-काश-रचनाया स्वर-व्यञ्जनवाचस्यति - रचितः 'शब्दार्णवः', विक्रमादित्य-विरचितः 'संसारावर्तः'.
संयुक्तरूपेषु त्रिषु वर्गेषु विभागः कृतः । श्लोक-निर्माणविधौ प्रथम वररुचेः 'नाममाला', व्याडे: 'उत्पलिनीकोशः', आपिशलेः शाकटायनस्य
पूर्णे श्लोके निवेशयोग्याः पर्यायास्ततोऽर्ध श्लोके समावेश्याः पर्यायाः चाज्ञातनामानौ कौचित् कोशौ स्पृहणीयतां भजन्ति स्म ।
प्रान्तेच श्लोकस्य प्रतिचरणं निवेशनार्हाः पर्यायाः समाकलिता विद्यन्ते। कतिपयेऽन्येऽपि कोशा अद्यत्वे नामशेषा एव विद्यन्ते । परमुपलभ्यमानेषु
अमरकोशे नानार्थवर्गस्यान्तर्गतमनेकार्थकानां शब्दानां सङ्ग्रहणमपि लौकिक-संस्कृत-कोशेषु प्राचीनात् प्राचीनः श्रीमतोऽमरसिंहस्य वर्तते; अतः स मिश्रप्रकारोऽपि वक्तुं शक्यते । 'नामलिङ्गानुशासनं - (अमरकोशापराख्यं) विद्यते । अयं कोशः क्रोश-निर्माण-पद्धति-परिचयः पर्यायकोशोऽनेकाक्षरकोशश्चेति निगद्यते । अस्य कालो मैक्समूलर
उपर्युक्तायां परम्परायां निर्माण-पद्धतेर्ये प्रकाराः स्वीकृताः सन्ति स्याभिमतानुसारं षष्ठशत्याः पूर्वतनः । डॉ. हार्नले महोदयस्य मते
तेषां संक्षिप्तः परिचयोऽत्र क्रमेण प्रस्तूयते । यथा - ६२५-६४० ई. वत्सरात्मको मन्यते । साम्प्रतं प्रसिद्धेषु कोशेषूपयोगितादृष्ट्याऽस्यैव कोशस्य सर्वत्र प्रचारो वर्तते । अस्य १. लिङ्गानुसारी शब्दावचयः । वैशिष्ट्यमस्मादपि सिद्धं भवति यदस्य प्रायः पञ्चाशन्मिताष्टीका शब्द-प्रयोगावसरे तेषां लिङ्गज्ञानमत्यावश्यकं भवति । विविधाचार्य-विरचिता विराजन्ते । अस्य रचना-पद्धतिः सुसंयता विशेषणरूपेण प्रयोगसमये सकलमपि वाक्यकदम्बं विशेष्यमनुकरोति । सुसङ्गता वैज्ञानिकी चास्ति । बालानां सुखबोधाय प्रारम्भकाले तदर्थं नियमदििकयमार्या सुप्रसिद्धाऽस्ति - कण्ठस्थकरणायानुष्टुप्छन्दसा प्रत्येकं नाम्नो यावच्छक्यं विविधाः पर्यायाः
यलिङ्ग यद्वचनं या च विभक्तिर्विशेष्यस्य । प्रदत्ताः ।
तल्लिङ्ग तद्वचनं सैव विभक्तिर्विशेषणस्यापि ॥ शालिन कोश-निर्माण-परम्परा इतः परं कोश-निर्माण-विधौ नैरन्तर्यमायातं तत्फलरूपेण च
अतएव कोशकाराः लिङ्गानुशासनं मुख्यत्वेनाङ्गीकृत्य कोशान्
व्यरचयन् । तेषु सर्वतः प्रथमममरकोशकारेण तृतीये काण्डे पद्धतिरेषा शाश्वतस्य 'अनेकार्थ-समुच्चयः', हर्षवर्धनस्य (सप्तमशत्यां)
स्वीकृता ।' ततः परं हर्षवर्धन-वामन केशवस्वामिभिः स्वे स्वे कोषग्रन्थे लिङ्गानुशासनं', पुरुषोत्तमदेवस्य "त्रिकाण्डशेष-हारावली-वर्णमालाएकाक्षरकोश-द्विरूपकोशाः', वामनस्य 'लिङ्गानुशासनं'
पुँल्लिङ्ग-स्त्रीलिङ्ग-नपुंसकलिङ्गानेकलिङ्गात्मकशब्दानां क्रमशश्चयनं चेत्यादयोऽप्यस्यामेव शत्यां निर्मिताः । दशैकादशशत्योश्च हलायुधस्य
विहितम् । 'सुजान' कृतायां 'शब्द-लिङ्गार्थचन्द्रिका'यां तु क्रमेण 'अभिधान-रलमाला', विशिष्टाद्वैतवादिनो यादवप्रकाशस्य "वैजयन्ती"
एकलिङ्ग-द्विलिङ्ग-त्रिलिङ्गरूपेण त्रयः - काण्डा एव निर्मिताः । 'यादव
प्रकाश'स्य 'वैजयन्ती" कोशे पुंस्त्रीनपुंसकलिङ्गैः सहैव 'अभिधेयवल्लिङ्ग भोजराजस्य च 'नाममालिका' ख्याति प्राप्ताः । इयमेव नानारूपेण प्रवर्तमाना परम्पराऽद्य यावद् नैकान् कोशान् पुरस्कुर्वाणा
नानालिङ्ग'- नामभ्यामपि वर्गीकरणं प्रस्तुतम् । साम्प्रतिकेन
श्रीमुकुन्दशर्मणा लिङ्गानुशासनवर्गापराख्ये 'मुकुन्दकोशे' लिङ्गत्रय्या सह विलोक्यन्ते ।
पुंस्त्रीलिङ्ग - पुनपुंसकलिङ्ग - स्त्रीनपुंसक-त्रिलिङ्गाभिधेयवल्लिङ्ग-नामभिः संस्कृत तथा हिन्दी दोनों
केचनान्येऽपि वर्गा आपादिताः । भाषाओं पर विद्वत्तापूर्ण समान २-विषयानुसारि-शब्दावचयः अधिकार । अच्छे लेखक तथा
शब्दानां सागरादपेक्षितानि रलानि सम्यक् सञ्चय्य कवयो विचारक । शोध में विशेष रचना विदधति परं यदि सागरेऽन्वेषणाय तेषां भूयान् कालो व्यत्याप्येत रुचि । जैन संस्कृति के विषयों तदा तु कल्पना-कुरङ्गी न जाने कुत्र विद्रुता विहृता वा भवेदिति का खोजपूर्ण अध्ययन । कई ग्रन्थों कष्टमाकलय्य कोशनिर्मातृभिर्विषयानुसारि शब्दसङ्कलनमादृतम् । तस्यां तथा पत्रपत्रिकाओं में लेखों का
अत्र प्रस्तावनारूपेण लिङ्ग-निर्णयाय निर्देशोऽयं विद्यतेप्रकाशन | पंचांग-संशोधन आदि
प्रायशो रूपभेदेन साहचर्याच्च कुत्र चित् । कार्य में अनवरत साधनाशील । स्त्री-पुं-नपुंसकं ज्ञेयं तद्विशेष-विधेः क्वचित् ।। IFE
बम्बई, दिल्ली जैसे केन्द्रों पर रह भेदाख्यानाय न द्वन्द्वो नैकशेषो न सहरः । डॉ. रुद्रदेव त्रिपाठी, कर साहित्य सृजन ।
कृतोऽत्र भिन्नलिङ्गनामनुक्तानां क्रमाद्द आचार्य वर्तमान में विक्रम
ऋते ||३-४||इत्यादि। एम.ए., पी.एच.डी.,
काव्य-शिक्षा-काव्यकल्पलता विश्वविद्यालय उज्जैन के अंतर्गत डी.लिट्
कविशिक्षादिष्वप्येतादृशाः शब्दाः विक्रम कीर्ति मंदिर के अन्वेषण
सङ्कलिता दृश्यन्ते । विभाग में कार्यरत । मंदसौर (म.प्र.) में आपका जन्म तथा
यथा - अमरा निर्जरा देवास्त्रिदशा प्रारंभिक शिक्षा दीक्षा | धर्म के प्रति आस्था. मंत्रों की सिद्धि में विबुधाः सुराः । आनुष्ठानिक क्रियाशीलता।
सुपर्वाणः सुमनसस्त्रिदिवेशा दिवौकसः ।। इत्यादि ।।
श्रीमद् जयन्तसेनसूरि अभिनन्दन ग्रंथ / विश्लेषण
(३०)
श्रद्धा ज्ञान सदाचरण, रक्खो नित समभाव । जयन्तसेन दुर्गुण से, करते नित्य बचाव ।।
www.jainelibrary.org
Jain Education International
For Private & Personal Use Only