________________
दिश्यपि प्राथम्यं श्रीमतोऽमरसिंहस्यैव विलोक्यते । तेन हि स्वीये १-अनुक्रमणिका कोशेषु पदपाद-वाक्य-सिद्धान्तानां सङ्ग्रहाः क्रियन्ते। कोशे त्रिषु काण्डेषु 'स्वर्ग-व्योम-दिक्काल-धीशब्दादि-नाट्य-पाताल- २-शब्द-विवेचनात्मककोशे लक्षणावली विशिष्ट-प्रयुक्त-सम्प्रदायभोगि-नरक-वारि-भूमिपुर-शैल-वनौषधि-सिंहादि-मनुष्य-ब्रह्म-क्षत्रिय-वैश्य- सिद्धादिशब्दानां विवेचनानि प्रस्तूयन्ते । ३ - विषयानुसारि-सङ्ग्रहशूद्रप्रभृतयो विभिन्ना वर्गा आविष्कृताः । एषैव पद्धतिरग्रिमैः कोश- कोशेषु विशिष्टानां विषयाणां प्रतिपादनाय कालक्रमेणो-पदिष्टानां प्रणेतृभिरपि स्वीकृता ।
ग्रन्थानामाघारेण विवरणानि संस्थाप्यन्ते । एवमेव 'धातुकोशाः परिभाषा ३-प्रथमवर्णानुसारि-शब्दावचयः
कोशाः सङ्ग्रहकोशा ग्रन्थकोशा विश्वकोशादयश्चाद्य कोशनिर्माणस्य
सुदीर्घा परम्परां व्यञ्जयन्तो विलसन्ति नवनवाश्च प्रयोगा आविर्भवन्ति यदा कदा काव्यादिरचनायां काठिन्यमिदमप्युपतिष्ठते यत् पद्यादि
तदनुसारं च बुद्धि-कौशल-साधन-सौविध्यबलेनोत्तरोत्तर प्रयासा योजनायां कश्चन विशिष्टवर्णात्मकः शब्द एव नितान्तमावश्यकोभवति ।
निरन्तरमाधीयन्ते । सन्धि-नियमानां बाधातो मुक्तयेऽपीदृशाः शब्दा अभीप्स्यन्ते । मन्येऽत एव यादवप्रकाशस्य वैजयन्त्याम्, अजयपालस्य नानार्थरलमालायां
कोश-विद्यायां जैनानां योग-दानम् । श्रीहेमचन्द्राचार्यस्य नाममाला (रयणमाला)यां मेदिनीकोशादिषु च कादयः विश्वस्य वाङ्मये जैनाचार्यैर्जन-गृहस्थ-मनीषिभिश्चापूर्वं योगदानं खादयः शब्दाः प्रथमवर्णानुसारि-शब्दावचयरूपेण समायोजिताः ।। विहितमस्ति । यस्मिन् कस्मिन्नपि विषये दृष्टिीयते तत्रैव तेषां ४-अन्त्यवर्णानुसारि-शब्दावचयः
किमप्यपूर्वमेव चिन्तनं दर्शनञ्चोपलभ्यते । बहुषु विषयेषु तु परेषां
सम्प्रदायानां यत्र मुष्टिमेयमेव साहित्यं मिलति तत्रैव सम्प्रदायेऽस्मिन् काव्येष्वलङ्काराङ्कन-दृशा केचन निश्चित-वर्णात्मकाः शब्दाः
पर्याप्तं विशालं साहित्यं विलोक्यते । परः सहस्त्रेभ्यो वत्सरेभ्यः शब्दालङ्कार-परिपुष्टये नितान्तमुपादेया भवन्ति । अनुप्रास-यमक
प्रवहन्त्याः श्रमणसंस्कृतेरुपासकास्ते संस्कृत-साहित्यस्य भाण्डागारं पूरयितुं चित्रभेदेषु पूर्वापरवर्ण-विन्यास-वैशिष्ट्येन किमपि सहृदयाह्लादि
तत्परा अनवरतं साहित्यसृष्टये नैकशः प्रायतन्त । अत एव वैचित्र्यमुपस्थापयति । नाद-माधुरी-प्रमोदपूरेण सहैव रचनागतमौज्ज्चल्यं
कोशविद्याक्षेत्रमपि नास्ति शून्यं दुर्बलं वेति शक्यते सुदृढं वक्तुम् । च स्वान्तमुल्लासयति । अनयैव भावनयाऽन्त्यवर्णानुसारि
अत्र तैर्विरचितानां कोशानां परिचयाय मनाक् पर्यालोच्यते - शब्दावचयमङ्गीकृत्य मङ्खकविः 'अनेकार्थकोशं', महेश्वरसूरिः 'विश्वप्रकाश-कोशं', मेदिनीकोशकारः 'मेदिनीकोशं', तजौरभूपः
जैन-कोश-साहित्य-समुद्भवः शाहजीः 'शब्दरलसमन्वयकोशं', विश्वनाथः 'कोशकल्पतरूं' न यथा वैदिकसम्प्रदायवन्तो वेदेभ्य एव सर्वासां विधानां समुद्भूति कश्चनाज्ञातनामाऽऽचार्यो 'नानार्थपद-पेटिका' च रचितवान् । एतेषु स्वीकुर्वन्ति तथैव जैनधर्मावलम्बिनोऽपि जैनागमेभ्य एव सर्वविधस्य क्रमशः कान्ताः खान्ता गान्तप्रभृतयश्च शब्दाः सङ्ग्रहीताः सन्ति । साहित्यस्य समुद्भवं स्वीकुर्वन्ति । एतदनुसारं कोशसाहित्यस्य रचना ५-अक्षर-सङ्ख्यानुसारि-शब्दावचयः
अपि सत्प्रवादपूर्वस्य तथा विद्यानुवादस्य पञ्चशतमहाविद्यास्वक्षर
विद्यायां सम्मिलन्ति । प्रारम्भकाले - 'आगमानां भाष्याणि, चूर्णयो कियन्तो वर्णाः कुत्रापेक्षितास्ते स्फुरणा-समनन्तरमेव यदि लभ्येरन्
वृत्तयो विभिन्नाष्टीकाश्च कोशसाहित्यस्य पूर्तिं कुर्वन्ति स्म । कालान्तरे तदा छन्दो-निबन्धने च-वा-तु-हि-वै-प्रभृतीनामव्ययानां निरर्थकपदानां
ननरथकपदाना यदा भाष
यदा भाष्याणां चूर्णीनां वृत्तिप्रभृतीनांच शब्दार्थज्ञानं क्रमशः श्लथमभूत् स्थापना न क्रियेत । किञ्च सूत्ररूपेण समासशैल्या वाऽभीप्सितस्याख्यानं
तदा शब्दकोशानामावश्यकता समजनि तस्माद् भाष्य-चूर्णि-वृत्तिसरल भवदिति विचारणया केशवस्वामिनी 'नानार्थकरल-सक्षेप', निर्मित्यत्तरकालिक एवास्ति 'जैन-कोश-साहित्यस्य समद्भव-काल' इति तज्जौराधिपतेः श्रीशाहस्य 'शब्दरल-समन्वये' क्रमश एकवर्ण
निश्चप्रचम् । कालोऽयं खीस्तीय नवमशत्याः स्वीक्रियते, यदा हि द्विवर्णात्मकशब्दानां सङ्कलना विद्यते । 'कवि-कल्पलता' याममर
सर्वप्रथममागमानामालेखनमारब्धमभूत् । मन्ये तेष्वेव वर्षेषु कोशचन्द्रयतिरपि पद्धतिमिमां स्वीकृत्य शब्दराशिं प्रास्तौदथ च तत्रैव
सङ्ग्रहोऽपि प्रारब्धो भवेत् ! 'कनक' सदृशान् लोम-विलोमभावेऽप्ये-करूपधरान् कतिपयानन्य-यमकश्लेषालङ्कारोपयोजिशब्दानपि समगृह्णात् ।' सेयं प्रक्रियापि कोश- आधा जन-काशकारा दृशा महनीयैव ।
१. श्रीधनञ्जयः - अन्येषां शास्त्राणामिव कोश-साहित्येऽपि ६-पर्याय-परिणामानुसारि-शब्दावचयः
जैनविद्वांसो निरन्तरं लिखन्त एवावर्तन्त । परं स्वतन्त्ररूपेणोपलभ्यमानेषु
कोशेषु नवम-शत्यां समुत्पन्नस्य द्विसन्धान-महाकाव्यस्य 'राघवकस्य शब्दस्य कियन्तः पर्यायाः सन्तीति विभावयितुं धनञ्जयः
पाण्डवीय'स्य रचयितुः श्रीधनञ्जयस्य 'नाममाळा-अनेकार्थ-नाममाळाशाश्वतोऽने-कार्थसमुच्चयं' धनपालश्च 'पाइय-लच्छी नाममालां' निर्माय
अनेकार्थनिघण्टु-एकाक्षरी-कोशा' उपलभ्यन्ते । अयं हि जैनगृहस्थः तत्र प्रथमं प्रतिपाद्यावसायिनस्ततोऽर्धपद्यावसायिनः प्रान्ते
'सुदृष्टतरङ्गिण्या' आधारेण (४१ प्रतिचरणावसायिनः पर्यायान् स्थापितवन्तौ ।
तमङ्गेण) ज्ञायते यदमरकोश साम्प्रतिके वैज्ञानिके युगे तु कोश-निर्माण-कलेयं पूर्णाभिः कारस्यामरसिंहस्य श्यालक आसीदिति। कलाभिः परिस्फुरन्ती किमप्यभिनवं स्वरूपमेवाविष्करोति । तत्र हि १ - स्वसाहित्यशास्त्रीयां जैनानां
ग्रन्थरूप-सेवामभिलक्ष्यानेन लेखकेन बाण-मयूर-मुरारि-श्रीहर्ष-प्रभृतिभिः कविभिरपि कोशा निर्मिता आसन् । 'श्रीमद्यशोविजयोपाध्यायविरचित श्रीहर्षेण 'श्लेषार्थ-पद-सङ्ग्रह' नाम्ना कोशो विरचित आसीद् यस्मिन् श्लिष्ट 'काव्यप्रकाश-टीका' ग्रन्थस्य भूमिकायां
शब्दानां सङ्ग्रहोऽभूत् । द्रष्टव्यः-'इ. डी. कुलकर्णी-महोदयस्य लेखः "वाक्"।। विशिष्य विवेचितमस्ति । तच्चद्रष्टव्यं२ वेदानामागमानां शास्त्राणां पुराणानां चेदशाः कोशाः सम्प्रत्युपलभ्यन्तो ।
श्रीमद् जयन्तसेनसूरि अभिनन्दन ग्रंथ / विश्लेषण
(३१) For Private & Personal Use Only
कलही क्लेशी कैतवी, कुविचारी कुधि क्रूर । जयन्तसेन सुखद नहीं, रहना इन से दूरः ||rary.org
Jain Education Interational