________________
श्री यशोभारतीप्रकाशन समिति-बम्बईतः प्रकाशिते "काव्य-प्रकाशे"। संस्कृतशब्दानामन्त्यश्च देश्यशब्दानां सङ्ग्रहात्मका वर्तन्ते । अनेकार्थस्वीयस्य द्विसन्धानकाव्यस्यान्तिमे पद्ये स्वयं परिचाययनयं स्वां मातरं सङ्ग्रहे सप्तसु काण्डेषु क्रमश एक-द्वि-त्रि-स्वर-क्रमेण षट्काण्डाः 'श्रीदेवी' -नाम्ना स्वं जनकञ्च वसुदेवाख्यया गुरुं च दशरथाभिधानेन प्रान्तेऽव्ययशब्दरूपः सप्तमः काण्ड एवं १०२९ पद्यानां सङ्ग्रहोऽस्ति। बोधयति । अस्य महाकवेः शब्दशास्त्रे पूर्णाऽधिकार आसीत् । निघण्टौ षट्सु काण्डेषु वृक्ष-गुल्म-लता-तृण-शाक-धान्यानां शब्दाः शब्दार्थज्ञानेन सह तस्य समुचित-प्रयोग-वैदग्ध्यप्रशंसा चेत्थं वर्णितैतेन- ३९६ पद्यैः प्रकाशिताः । देशीनाममालायां ३९७८ संख्यकशब्दानां ब्रह्माणं समुपेक्ष्य वेदनिनव्याजात् तुषाराचलाया
सङ्कलनं शोभते । वर्णक्रमेण रचितायामस्यां ७८२ गाथाः सन्ति
यत्रोदाहरणाय काश्चनान्या गाथा अपि सङ्ग्रहीताः । तत्सम तद्भवस्थानस्थावरमीश्वरं सुरनदीव्याजात् तथा केशवम् ।
संशययुक्ततद्भवव्युत्पादित - प्राकृत शब्दा अत्र महतीमावश्यकतां अप्यम्भोनिधिशायिनं जलनिधिर्वानोपदेशादहो,
पूरयन्ति । एवं हेमचन्द्राचार्यस्येमा रचना सर्वोपयोग्यास्तु सन्त्येव ।। फूत्कुर्वन्ति धनञ्जयस्य च भिया शब्दाः समुत्पीडिताः ॥
अतोऽपि महत्तरा कृतिः कोशविद्यायाम् - 'अभिधान-चिन्तामणिः' 'नाममाला' परिचय:
- 'नामशेषमाला' पूर्णं महत्त्वं बिभर्ति | अस्मिञ्चिन्तामणौ सम्पूर्ण
जैनत्वं सुरक्षितं विराजते । तीर्थङ्कराणां नामानि, तेषां पर्यायशब्दाः, इयं द्विशतश्लोकेषु संस्कृतभाषाया आवश्यकानां
तेषां मातृ-पितृनामानि, अतिशयनामावली, भूत भविष्यद्-वर्तमानसप्तदशशतशब्दानामर्थान् प्रस्तौति । अत्रैकां विशिष्ट प्रणार्ली निर्माय
कालिकचतुर्विशी, गणधराणां नामानि, तीर्थपानां ध्वजचिह्नानि, महाकविर्धनञ्जय एकस्माच्छब्दाच्छब्दान्तर-निर्माणकलामपि प्रकाशयति ।
अन्तिमके वली, ऋतके वली, तीर्थेशानां जन्मभूमयस्तथा, इयं कला पर्यायवाचिनां शब्दानां परिज्ञानं तु कारयत्येव तया
जैनाम्नायसम्मतानां देवगति-तिर्यग्गत्योर्जीवानां वर्णनानि चात्र विशिष्टानि कलयाऽन्यविधानां पर्यायवाचिशब्दानां बोधोऽपि सुखेन सम्पद्यते ।
विद्यन्ते । पृथ्व्यप्तेजोवायुवनस्पतिकायिकजीवानां द्वि-त्रि-चतुः- पञ्चेन्द्रिय यथा-पृथ्वीवाचिशब्दैः सह 'धर' - पदस्य योजनया पर्वतवाचिशब्दानां,
जीवानां नामानि सर्वप्रथममेवास्मिन् कोशे समग्रतया परिचायितानि । 'पति' शब्दयोजनेन राजवाचिर्ना, 'रुह' पद योजनेन च वृक्षवाचिनां
कोशरचनाया अनेके विधयोऽत्र प्राथम्येनाविष्कृता इति शब्दानां निर्माणं चमत्करोति । इयं वैज्ञानिका शैली सर्वप्रथममने
महत्त्वमस्याक्षुण्णमेव । नैवाविष्कृताऽस्ति । नाममालाया भाष्यमपि ततोऽधिकं माहास्यं प्रकटयति तच्च पञ्चदश्याः शत्या अमरकीर्तिना निर्मितम् । यत्र
अन्य जैनकोशकाराः सूत्रनिर्देशः, इतरे पर्यायाः, व्युत्पत्तयः पर्याय शब्दानां सङ्ख्या अपि श्रीहेमचन्द्राचार्याणां परम्परामनुसरन्तः केचनाचार्या उत्तरकालेऽपि विस्मयावहाः सन्ति ।
तथाविधान् कोशान् विरचितवन्तः किञ्चतैस्तस्मिन् विषये स्वीयं अस्यैव महाकवेः 'अनेकार्थ-नाममाला' - ‘अनेकार्थ-निघण्टु'स्तथा
विशिष्टं प्रावीण्यमपि प्रकटितम् । यथा - 'एकाक्षर-कोशोऽपि संस्मरणीय एव ।
आचार्यः श्रीजिनभद्रसूरिः २-श्रीधनपाल
त्रयोदश्यां शत्यां वर्तमानेनानेन सरिवरेण 'अपवर्गनाममाला' म जैन-सम्प्रदाये भगवतामुपदेशा अर्धमागध्यामेव सन्ति । तत्कारणं
नाम्नैकस्यांशिकशब्दकोशस्य रचना विहिता यत्रांशरूपेण केचन शब्दाः च श्रीहरिभद्रसूरिणा - 'बालस्त्रीमन्दमूर्खाणां नृणां चारित्रकांक्षिणाम् ।
सङ्ग्रहीताः । अनुग्रहार्थं सर्वज्ञैः सिद्धान्तः प्राकृते कृतः' इति स्पष्टीकृतम् । अत आचार्यः श्रीपद्मनन्दिः एव धनपालः 'पाइय-लच्छी-नाममालां' व्यरीरचत् । अस्यां २७५
मात्रयोदश्याः शत्या एवान्तिमे चरणे (१२३०-१३३०ई.) गाथाः सन्ति यासु संस्कृत-व्युत्पत्ति-सिद्धाः प्राकृतशब्दास्तथा देश्यशब्दाः.
जैनाचार्येणानेन 'निघण्टु' नाम्ना वैद्यविद्याया एकः कोशो सङ्कलिता विद्यन्ते । प्रान्ते प्रत्ययानामा अपि प्रत्ताः । एवं
विरचितः । प्राकृतकोशकर्तृषु धनपालस्याद्यकोशकर्तृत्वेन सुबहु सम्मानोऽस्ति ।
महाक्षपणकः कलिकालसर्वज्ञः श्रीहेमचन्द्राचार्यः
'अनेकार्थ-ध्वनि-मञ्जरी' नाम्ना विरचितोऽस्य कोशः या कालक्रमानुसारं जैनकोशकारेषु धनञ्जय-धनपालयोरनन्तरं
'शब्दरलप्रदीप' नाम्नाऽपि प्रसिद्धः । २२० पद्यैरञ्चितोऽयं त्रिभागेषु श्री हेमचन्द्राचार्यस्याभिधानं संस्मरणीयं विद्यते । साहित्यस्य प्रत्येकं
विभक्तः । अस्य कालस्तु न निश्चितः । शाखायां - 'व्याकरण-कोशच्छन्दोऽलङ्कार-काव्य-न्याय-तत्त्वज्ञान-योग'प्रभृतिविषयानधिकृत्य प्रौढ-ग्रन्थानां निर्मातृत्वेन सुप्रद्धिः श्रीमानयमाचार्यो
अमरकवीन्द्रः गूर्जरप्रदेशस्य 'धुन्धुका' - नाम्नि ग्रामे वि. सं. ११४५ तमे वत्सरे जैनकविरमरकवीन्द्रोऽमरपण्डितापरनामधेय समुत्पन्नः श्रीदेवसूरेीक्षामवाप्य हेमचन्द्राभिधया विख्यातोऽभूत् । 'एकाक्षर-नाममालां' व्यरचयत् । कालान्तरेण स्वस्यागाधवैदुष्यवशादाचार्यत्वं प्राप्तः 'कलिकालसर्वज्ञ' अस्यां १९ श्लोका एव सन्ति । CO इति सम्मानपदेन सभाजित आसीत् ।
गूर्जरत्रा-प्रदेशस्य वीसलदेवनृपस्य श्रीहेमचन्द्राचार्यः कोशसाहित्ये चतुरः कोशान् निरमात् । ते च
संरक्षणेऽयमभूत् । १ - अभिधान-चिन्तामणि - २ - अनेकार्थसङ्ग्रह -३ - निघण्टुशेष - ४ - देशीनाममालाश्चेति सन्ति । एतेष्वाद्यास्त्रयः कोशाः
श्रीमद् जयन्तसेनसूरि अभिनन्दन ग्रंथ / विश्लेषण
(३२)
गुण गायक गुणी जन पुनि, गुण दृष्टा इन्सान । जयन्तसेन मनुज यही, पावे पद निर्वाण ||
www.jainelibrary.org/
Jain Education International
For Private & Personal Use Only