________________
अन्ये जैनाःकोशकर्तारः -शनीमार-
ततः श्रीगुरूणां प्रमोदविजयमहाराजानामेव सम्मत्या नि चतुर्दश्यां शत्यां सेनसङ्घस्याचार्येण श्रीधरसेनेन
- 'मूकसरस्वती' - विरुदधरेभ्यः श्रीसागरचन्द्रमहाराजेभ्यो व्याकरण - 'विश्वलोचनकोशः' (मुक्तावाली-कोषावर नामकः), राजशेखरसूरि
साहित्यादि - शास्त्राणां तथा तपागच्छाधिपतिभ्यो जैन-सिद्धान्तानां शिष्येण सुधाकलशाचार्येण 'एकाक्षर-नाममाला', सम्राजोऽकबरस्य
क्रमशोऽध्ययनं विधाय श्रमणसङ्घे भूयसी प्रतिष्ठां क्रमशो लब्धवान् । शासनकालिकेन जैनविदुषा पद्मसुन्दरेण 'सुन्दरप्रकाश-कोशः' (पदार्थ
यथाकालं पंन्यास-पदव्या विभूषितः स्वगुरुप्रदत्ता विद्याः सम्प्राप्य च चिन्तामणिः शब्दार्णवो'वा), तत्सम्राट् सम्मानितेन श्रीभानुविजय-गणिना
प्रौढत्वं प्राप्तः पूज्यो लोकमाननीयश्चाप्यभवत् । तदैव सूरि'विविक्त-नामसङ्ग्रहः' (नाममालासङ्ग्रहोवा) रचितः । षोडश्यां शत्यां
पदेनाप्यलङ्कृतः । 'श्रीमद्-विजयराजेन्द्रसूरि' रिति महनीयेनाभिधानेन श्रीहर्षकीर्तिसूरिः 'शारदीय (मनोरमा) नाममालां' विमलसूरिश्च
विख्यातोऽयं महात्मा दुण्ढकमतानुयायिनः शास्त्रार्थान् विधाय स्वीयाः 'देश्यशब्दसमुच्चयं प्राणैषीत् । सप्तदश्यां शत्यां
साधना-प्रक्रियाः संसाध्य दैवं बलं सम्प्राप्य प्रायो २५० जीवेभ्यो खरतगच्छस्यैकेनाज्ञातनामकेन सूरिणा 'शेषनाममाला', साधुकीर्तेः शिष्येण
भागवतीं दीक्षा प्रदाय विपुलां साहित्य-निर्मितिञ्चाकरोत् । सुन्दगणिना 'शब्दरलाकरः' सहजकीर्तिगणिना च 'सिद्धशब्दार्णवो' अभिधान-राजेन्द्रकोशः रचितः । एवमेव 'प्रबन्धकोशः' श्री राजशेखरसूरेः, 'वस्तुरलकोश
लोके भणितिरियं प्रसिद्धाऽस्ति यत् 'कोशवानेव कोशंसंगृहीतुं एकादिसङ्ख्यासंज्ञाकोशौ' चाज्ञातकर्तृकस्य प्रख्यातौ स्तः ।
जनेभ्यो वितरितुं च समर्थो भवति ।" तदनुसारं श्रीमन्तो जैनकथासाहित्यमाश्रित्यापि - 'बृहत्कथाकोशः' श्रीहरिषेणस्य गद्य
विजयराजेन्द्रसूरयोऽपि भूयसा ज्ञानधनेन सम्पन्ना आसन्नत एव तैः कोश:- (आराधनाकोश:- प्रभाचन्द्राचार्यस्य, 'आख्यानमणिकोशः'
सार्धचतुर्लक्षश्लोक-प्रमाणोऽभिधानराजेन्द्रकोश निर्मितवन्तः । षष्टिनेमिचन्द्रसूरेः, 'कथारलकोशो' ब्रह्मदेवाचार्यस्य, 'कथाकोशः श्रुतदेवस्य,
सहस्त्र-संख्यकाः प्राकृत भाषाशब्दा अपि कोशेऽस्मिन् संगृहीताः । "जातक-कथा-कोश-बृहत्कथाकोशौ'च नवमशतीतो द्वादशशतीं यावत्
इत्थमयं कोशराजः संस्कृत - प्राकृतभाषयोरितः पूर्वं सङ्गृहीतेभ्यः प्रणीताः ।
कोशेभ्यः परमं प्रावीण्यं प्राचीकटत् । यद्यपि महतामीदृशाणां कोशानां श्रीमन्तो विजयराजेन्द्रसूरीश्वराः
निर्माणविधौ कश्चन समवायः सम्भूय कार्यं करोति उपरि निर्दिष्टानां कोश-ग्रन्थानां महनीय-मालायां सुमेरु-स्थानीयो
परमभिधानराजेन्द्रकोशकारैः श्रीसूरिभिः स्वकीययैवैकया प्रतिभयाऽहर्निशं विशालाकारः श्रीमद्विजयराजेन्द्रसूरीश्वरमहाभागैः प्रणीतः 'अभिधान
परिश्रम्य कोशोऽयं विरचितः । सप्तसु भागेषु सुसम्पाद्य 'सियाणा' राजेन्द्रकोशः' किमपि विशिष्टं स्थानं कोशविद्यायां बिभर्ति । अस्य
नगरे सं. १९४६ तमे वर्षे आषाढ-शुक्ल द्वितीयायां प्रारब्धस्य तथा कोशस्य निर्मातारः किल महातपस्विनः शास्त्रनिष्ठा-निषेवितान्तकरणाः
'सूरत' नगरे सं. १९६० मिते वर्षे चैत्रशुक्लत्रयोदश्यां परिपूर्णस्यास्य स्वधर्मपालनतत्पराश्चासन् । एतेषां जन्म १८२७ ई. तमे वर्षे
कोशराजस्य सार्धचतुर्दशवर्षाणामहोरात्राविश्रान्तश्रमस्य महत्परिणतिरूपेण राजस्थानस्य 'भरतपुर' नगरे पारखगोत्रीयौशवालवैश्यान्ववाये श्रेष्ठिवर्य
प्रकाशनं सप्तदशवर्षाणां सततश्रमेण पूर्णतां प्राप्तम् । प्रकाशनस्य श्रीऋषभदासमहाभागस्य धर्मपल्याः 'श्रीकेसरीबाई' महाभागाया
श्रेयः किलोपाध्याय श्रीमोहनविजयश्रीदीपविजय-श्रीयतीन्द्रविजयरत्नकुक्षितोऽभवत् । जन्म नाम च तदा 'रलराज' इत्यासीत् । सर्वैः
सूरिवरेभ्यस्तेषामेव परम्परायां विद्यमानेभ्यो गुरुवरेभ्यो गच्छति यैः सौम्यगुणैर्मण्डितस्य श्रीरलराजस्य - प्राथमिकी शिक्षा स्वगृहे तथा
परमया निष्ठया भक्त्या प्रतिभया च महत्तमं कार्यमिदं सम्पादितम् । स्वग्रामस्याध्ययनशालायामेव सजाता ।
अत्र हि या पुष्पिका दर्शिताऽस्ति तत्र कोशविषये स्पष्टीकृतं प्रायेण द्वादशे वर्षे रत्नराजोऽयं पितुराज्ञां प्राप्य
विद्यते यत् - "श्रीसर्वज्ञप्ररूपित - गणधरनिर्वर्तिताद्यश्वीनोपलभ्यश्रीकेसरियाजीमहातीर्थस्य यात्रामकरोत्, तदैव मार्गे श्रेष्ठिनः ।
मानाशेष-सूत्र-तवृत्ति-भाष्य-नियुक्ति-चूादि-विहितसकल-दार्शनिकश्रीसौमाग्ममल्लस्य पुत्र्याः डाकिनीदोषं स्वसाधनाबलेन न्यवारयत् ।।
सिद्धान्तेतिहास-शिल्प-वेदान्त-न्याय-वैशेषिक-मीमांसादि-प्रदर्शित-पदार्थतदानी श्रीरलराजस्य प्रभावातिशयेन चमत्कतः स श्रेष्ठी स्वपत्र्या युक्तायुक्तत्वनानणायकः "काशाऽयामात रमादेव्या सह तस्य विवाहायापि व्यचारयत् परं भावी तु कश्चनान्य का इत्थमिह क्रमशः १ - मूलशब्दः प्राकृतभाषामयोऽकारादि एवाभूत् । कालान्तरेण श्रीरलराजः स्वकीयज्येष्ठसहोदरेण सह क्रमेण, २ - संस्कृतानुवादः, ३ - व्युत्पत्तिः, ४ - लिङ्गनिर्देशः, ५ - कालिकात्ता-महानगर्यां प्रस्थितः । तत्र व्यापारमाचरन्तौ तौ प्रसङ्गवशात् अर्थः, ६ - जैनागमसम्मतोऽर्थः, ७ - सति सम्भवे भिन्न-भिन्ना सिंहलदेशमपि गतवन्तौ तत्र च व्यापारचातुर्येण द्रव्याणि सगृह्य अर्थाः, ७ - महत्सु पदेषु तेषां प्रयोगदर्शकाधिकारादिनिरूपणं, ८ - पुनः कालिकात्तानगर्यां परावृत्तौ । वृद्धौ च मातापितरौ भरतपुरे तदा मूलसूत्रपाठः, ९ - टीकाकर्तृभिर्विहिताः स्पष्टता, १० - ग्रन्थान्तररुग्णावभूतामतः स्वनगरं समागत्य तयोः सेवायां संलग्नौ । दैववशात् प्राप्तोविषय - विस्तारः, ११ - एकस्यैव तौ दिवं प्रयातौ । पित्रोः स्वर्गमनेन प्राप्तप्रबोध इव श्रीरत्नराजः । शब्दस्य विभिन्नाः सम्भाव्याः संस्कृतसंसारस्य नश्वरत्वं परमेश्वरस्य पारमेष्ठ्यं तथा वैराग्यमेवाभयमिति शब्दाः, १२ - प्राकृत - व्याकृति - साक्षादनुभवन् परिवार-पञ्जरं भित्त्वा भागवतीं दीक्षां प्राप्तुं गृहात् प्राकृत - शब्दरूपावली - प्रस्थितः । १९०३ वै. वत्सरे वैशाखशुक्लपञ्चम्यां शुक्रवासरे परिशिष्टादिशब्दशास्त्रीय - विमर्श श्रीप्रमोदविजयमहाराजानां निर्देशात् तेषां ज्येष्ठगुरुभ्रातुः सहिताः कस्य न सचेतसो मानसं श्रीहेमविजयमहाराजादाहतीं यतिदीक्षां गृहीत्वा 'श्रीरलविजय' नाम्ना रञ्जयति बोधयति च? प्रख्यापितः । अनया दीक्षया मुनिमण्डले नवदीक्षितः श्रीरलराजो
कि अस्य पूर्वे सम्पादयितारोऽपि धन्यधन्यो जातः ।
जैनागमानां तत्सिद्धान्तानां व्याकरणादि
श्रीमद् जयन्तसेनसूरि अभिनन्दन ग्रंथ/ विश्लेषण
(३३)
काम क्रोध कलुषित मति, कलह कपट कटुभाव । जयन्तसेन तजो करो, पार स्वयं निज नाव ।।
www.jainelibrary.org/
Jain Education Interational
For Private & Personal Use Only