Book Title: Yasastilaka and Indian Culture
Author(s): Krishnakant Handiqui
Publisher: Jain Sanskruti Samrakshak Sangh Solapur

Previous | Next

Page 479
________________ 458 YAŠASTILAKA AND INDIAN CULTURE 4 . commentary on the Vyāsabhäsya on Yogasūtras 1. 25. It is cited also in Udayana's Nyāyakusumāñjali (Chap. 5), and occurs in Isvaragită ( Kūrmapurāņa, Uparibhāga, 8. 12).. सर्वज्ञता तृप्तिरनादिबोधः स्वतन्त्रता नित्यमलुप्तशक्तिः । अनन्तशक्तिश्च विभोर्विधिज्ञाः षडाहरङ्गानि महेश्वरस्य ॥ The verse occurs also in Sivapurāna ( Vidyesvarasamhitā) 16. 13 which reads the last two lines thus : ___ अनन्तशक्तिश्च महेश्वरस्य यन्मानसैश्वर्यमवति वेदः॥ Avadhūta seems to have been a Saiva philosopher. The following verse is attributed to him in Śrīkumāra's commentary on Bhoja's Tattvaprakāša 1. 15. शक्तिद्वयं च भगवतावधूतपादेनोक्तम् बध्नाति काचिदपि शक्तिरलुप्तशक्तेः क्षेत्रज्ञमप्रतिहता तव पाशजालैः । ज्ञानासिना च विनिकृत्य गुणानशेषानन्या करोत्यभिमुखं पुरुषं विमुक्तौ ॥ Somadeva quotes a number of verses from little known Saiva texts in Book V (pp. 251,255). तदाह प्रपञ्चरहितं शास्त्रं प्रपञ्चरहितो गुरुः । प्रपञ्चरहितं ज्ञानं प्रपञ्चरहितः शिवः ॥ तदाहशिवं शक्तिविनाशेन ये वाञ्छन्ति नराधमाः । ते भूमिरहिताद्वीजात् सन्तु नूनं फलोत्तमाः ॥ अग्निवत् सर्वभक्षोऽपि भवभक्तिपरायणः । भुक्तिं जीवनवाप्नोति मुक्तिं तु लभते मृतः ॥ अदृष्टविग्रहाच्छान्ताच्छिवात् परमकारणात् । नादरूपं समुत्पन्नं शास्त्रं परमदुर्लभम् ॥Quoted also in VI.2 भोग्यामाहुः प्रकृतिमृषयश्चेतनाशक्तिशून्यां भोक्ता नैनां परिणमयितुं बन्धवर्ती समर्थः।। भोग्येऽप्यस्मिन् भवति मिथुने पुष्कलस्तत्र हेतुर्नीलग्रीव त्वमसि भुवनस्थापनासूत्रधारः ॥ The following controversial verse directed against the central Saivism is cited twice in Book V and in VI. 2. तदुक्तम् वक्ता नैव सदाशिवो विकरणस्तस्मात् परो रागवान् द्वैविध्यादपरं तृतीयमिति चेत्तत्कस्य हेतोरभूत् । शत्तया चेत् परकीयया कथमसौ तद्वानसंबन्धतः संबन्धोऽपि न जाघटीति भवतां शास्त्रं निरालम्बनम् ॥ The following verse quoted by Somadeva in Book V is cited from Laksmidhara's Krtyakalpataru ( Rajadharmakānda) XIV. 160. तदाह विधिविधाता नियतिः स्वभावः कालो ग्रहश्चेश्वरदेवकर्म। पुण्यानि भाग्यानि तथा कृतान्तः पर्यायनामानि पुराकृतस्य ॥ A reference to Kumarila occurs in Book V. कथमिदमुदाहारि कुमारिलेन विशुद्धज्ञानदेहाय त्रिवेदीदिव्यचक्षुषे । श्रेयःप्राप्तिनिमित्ताय नमः सोमार्धधारिणे ॥ It is the initial verse of Kumārila's S'lokavārtika. The following verses are quoted from Jaina texts in Book VI, section 21. उक्तं च आसनभव्यताकर्महानिसंझिरवशुद्धपरिणामाः । सम्यक्त्वहेतुरन्तबायोऽप्युपदेशकादिश्च ॥ उक्तंच भबुद्धिपूर्वापेक्षायामिष्टानिष्टं स्वदैवतः । बुद्धि पूर्वव्यपेक्षायामिष्टानिष्टं स्वपौरुषात् ॥ दशविधं तदाह भाहामार्गसमुद्भवमुपदेशात् सूत्रबीजसंक्षेपात् । विस्तारार्थाभ्यां भवमवपरमावादिगाउं च ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564 565 566