Book Title: Yasastilaka and Indian Culture
Author(s): Krishnakant Handiqui
Publisher: Jain Sanskruti Samrakshak Sangh Solapur

Previous | Next

Page 478
________________ 18. QUOTATIONS AND REFERENCES 457 यः पश्यत्यास्मानं तस्यात्मनि भवति शाश्वतः नेहः । स्रहात् सुखेषु तृष्यति तृष्णा दोषांस्तिरस्कुरुते ॥ आत्मनि सति परसंज्ञा स्वपरविभागात् परिग्रहद्वेषौ । अनयोः संप्रतिबद्धाः सर्व दोषाः प्रजायन्ते ॥ The first verse is quoted also in Haribhadra's Anekāntajayap.tūkā (p. 33) and the second in Nyāyakandali (p. 279). Other Buddhist verses quoted by Somadeva are : सदाह-- यथा नेहक्षयाहीपः प्रशाम्यति निरन्वयः । तथा क्लेशक्षयाजन्तुः प्रशाम्यति निरन्वयः ॥ Book V तदुक्तम् वेदप्रामाण्यं कस्यचित् कर्तृवादः नाने धर्मेच्छा जातिवादावलेपः । संतापारम्भः क्लेशनाशाय चेति ध्वस्तप्रज्ञानां पञ्च लिङ्गानि जाव्ये ॥ . The following verses seem to be quoted from Asvaghoşa's Saundarananda XVI. 28, 29 wherein the lines appear in a somewhat different order. तदुक्तम्-- दिशं न कांचिद्विदिशं न कांचिवावनिं गच्छति नान्तरिक्षम् । दीपो यथा निवृतिमभ्युपेतः नेहक्षयात् केवलमेति शान्तिम् ।। दिशं न कांचिद्विदिशं न कांचि वावनि गच्छति नान्तरिक्षम् । जीवस्तथा निर्वृतिमभ्युपेतः क्लेशक्षयात् केवलमेति शान्तिम् ॥' The statement of the doctrines of the Laukayatikas put in the mouth of Yasodhara's mother in Book IV is taken almost verbatim from the Kamasutra I.2.25-30. Somadeva says “न धर्माचरेत् एण्यत्फलत्वात संशयितत्वाच। को ह्यबालिशो हस्तगतं पादगतं कुर्यात् । वरमद्य कपोतः श्वो मयूरात् । वरं सांशयिकान्निष्कादसांशयिकः कार्षापणः" इति महान् खलु लोके लौकायतिकलोककोलाहलः । (p. 12). It may be pointed out that Vātsyāyana reads paragatam for pādagatam and simply says इति लोकायतिकाः. The following verse cited by Somadeva in VI. i to illustrate the power of Bhāvanā to represent all things clearly is cited also by Anantavirya in his commentary on Parikşāmukhasūtra (Pratyakşoddesa). ag - पिहिते कारागारे तमसि च सूचिमुखाग्रनिर्भये । मयि च निमीलितनयने तथापि कान्ताननं व्यक्तम् ॥ Patañjali's Yogasūtras 1. 24-26 are quoted in VI. 1, 2. 'क्लेशकर्मविपाकाशयरपरामृष्टः पुरुषविशेष ईश्वरस्तत्र निरतिशयं सर्वज्ञवीजम्' इति पतञ्जलिजाल्पतम् । तदाह पतञ्जलि:-'स पूर्वेषामापि गुरुः कालेनानवच्छेदात् ।' The following verse is quoted in Book V and VI. 1 where it is attributed to Avadhūta. ऐश्वर्यमप्रतिहतं सहजो विरागस्तृप्तिर्निसर्गजनिता वशितेन्द्रियेषु । आत्यन्तिकं सुखमनावरणा च शक्तिज्ञानं च सर्व विषयं भगवंस्तवैव ॥ इत्यवधूताभिधान...... The verse is not found in the Avadhûtagitā. It is quoted and attributed to Avadhūta also in Anantavirya's commentary on Parikşāmukhasūtra (op. cit.). A very similar verse is quoted from Väyupurūna in Vācaspatimiśra's 1 Asvaghosa reads दीपो यथा निर्वृतिमभ्युपेतो नैवावनि गच्छति नान्तरिक्षम् । दिर्श न कांचिदिदिश न कांचित स्नेहक्षयात् केवल मेति शान्तिम् ।। etc.; further, he roads एवं कृती for जीवस्तथा. 58 Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564 565 566