SearchBrowseAboutContactDonate
Page Preview
Page 478
Loading...
Download File
Download File
Page Text
________________ 18. QUOTATIONS AND REFERENCES 457 यः पश्यत्यास्मानं तस्यात्मनि भवति शाश्वतः नेहः । स्रहात् सुखेषु तृष्यति तृष्णा दोषांस्तिरस्कुरुते ॥ आत्मनि सति परसंज्ञा स्वपरविभागात् परिग्रहद्वेषौ । अनयोः संप्रतिबद्धाः सर्व दोषाः प्रजायन्ते ॥ The first verse is quoted also in Haribhadra's Anekāntajayap.tūkā (p. 33) and the second in Nyāyakandali (p. 279). Other Buddhist verses quoted by Somadeva are : सदाह-- यथा नेहक्षयाहीपः प्रशाम्यति निरन्वयः । तथा क्लेशक्षयाजन्तुः प्रशाम्यति निरन्वयः ॥ Book V तदुक्तम् वेदप्रामाण्यं कस्यचित् कर्तृवादः नाने धर्मेच्छा जातिवादावलेपः । संतापारम्भः क्लेशनाशाय चेति ध्वस्तप्रज्ञानां पञ्च लिङ्गानि जाव्ये ॥ . The following verses seem to be quoted from Asvaghoşa's Saundarananda XVI. 28, 29 wherein the lines appear in a somewhat different order. तदुक्तम्-- दिशं न कांचिद्विदिशं न कांचिवावनिं गच्छति नान्तरिक्षम् । दीपो यथा निवृतिमभ्युपेतः नेहक्षयात् केवलमेति शान्तिम् ।। दिशं न कांचिद्विदिशं न कांचि वावनि गच्छति नान्तरिक्षम् । जीवस्तथा निर्वृतिमभ्युपेतः क्लेशक्षयात् केवलमेति शान्तिम् ॥' The statement of the doctrines of the Laukayatikas put in the mouth of Yasodhara's mother in Book IV is taken almost verbatim from the Kamasutra I.2.25-30. Somadeva says “न धर्माचरेत् एण्यत्फलत्वात संशयितत्वाच। को ह्यबालिशो हस्तगतं पादगतं कुर्यात् । वरमद्य कपोतः श्वो मयूरात् । वरं सांशयिकान्निष्कादसांशयिकः कार्षापणः" इति महान् खलु लोके लौकायतिकलोककोलाहलः । (p. 12). It may be pointed out that Vātsyāyana reads paragatam for pādagatam and simply says इति लोकायतिकाः. The following verse cited by Somadeva in VI. i to illustrate the power of Bhāvanā to represent all things clearly is cited also by Anantavirya in his commentary on Parikşāmukhasūtra (Pratyakşoddesa). ag - पिहिते कारागारे तमसि च सूचिमुखाग्रनिर्भये । मयि च निमीलितनयने तथापि कान्ताननं व्यक्तम् ॥ Patañjali's Yogasūtras 1. 24-26 are quoted in VI. 1, 2. 'क्लेशकर्मविपाकाशयरपरामृष्टः पुरुषविशेष ईश्वरस्तत्र निरतिशयं सर्वज्ञवीजम्' इति पतञ्जलिजाल्पतम् । तदाह पतञ्जलि:-'स पूर्वेषामापि गुरुः कालेनानवच्छेदात् ।' The following verse is quoted in Book V and VI. 1 where it is attributed to Avadhūta. ऐश्वर्यमप्रतिहतं सहजो विरागस्तृप्तिर्निसर्गजनिता वशितेन्द्रियेषु । आत्यन्तिकं सुखमनावरणा च शक्तिज्ञानं च सर्व विषयं भगवंस्तवैव ॥ इत्यवधूताभिधान...... The verse is not found in the Avadhûtagitā. It is quoted and attributed to Avadhūta also in Anantavirya's commentary on Parikşāmukhasūtra (op. cit.). A very similar verse is quoted from Väyupurūna in Vācaspatimiśra's 1 Asvaghosa reads दीपो यथा निर्वृतिमभ्युपेतो नैवावनि गच्छति नान्तरिक्षम् । दिर्श न कांचिदिदिश न कांचित स्नेहक्षयात् केवल मेति शान्तिम् ।। etc.; further, he roads एवं कृती for जीवस्तथा. 58 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001609
Book TitleYasastilaka and Indian Culture
Original Sutra AuthorN/A
AuthorKrishnakant Handiqui
PublisherJain Sanskruti Samrakshak Sangh Solapur
Publication Year1968
Total Pages566
LanguageEnglish
ClassificationBook_English, Story, Literature, & Culture
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy