SearchBrowseAboutContactDonate
Page Preview
Page 479
Loading...
Download File
Download File
Page Text
________________ 458 YAŠASTILAKA AND INDIAN CULTURE 4 . commentary on the Vyāsabhäsya on Yogasūtras 1. 25. It is cited also in Udayana's Nyāyakusumāñjali (Chap. 5), and occurs in Isvaragită ( Kūrmapurāņa, Uparibhāga, 8. 12).. सर्वज्ञता तृप्तिरनादिबोधः स्वतन्त्रता नित्यमलुप्तशक्तिः । अनन्तशक्तिश्च विभोर्विधिज्ञाः षडाहरङ्गानि महेश्वरस्य ॥ The verse occurs also in Sivapurāna ( Vidyesvarasamhitā) 16. 13 which reads the last two lines thus : ___ अनन्तशक्तिश्च महेश्वरस्य यन्मानसैश्वर्यमवति वेदः॥ Avadhūta seems to have been a Saiva philosopher. The following verse is attributed to him in Śrīkumāra's commentary on Bhoja's Tattvaprakāša 1. 15. शक्तिद्वयं च भगवतावधूतपादेनोक्तम् बध्नाति काचिदपि शक्तिरलुप्तशक्तेः क्षेत्रज्ञमप्रतिहता तव पाशजालैः । ज्ञानासिना च विनिकृत्य गुणानशेषानन्या करोत्यभिमुखं पुरुषं विमुक्तौ ॥ Somadeva quotes a number of verses from little known Saiva texts in Book V (pp. 251,255). तदाह प्रपञ्चरहितं शास्त्रं प्रपञ्चरहितो गुरुः । प्रपञ्चरहितं ज्ञानं प्रपञ्चरहितः शिवः ॥ तदाहशिवं शक्तिविनाशेन ये वाञ्छन्ति नराधमाः । ते भूमिरहिताद्वीजात् सन्तु नूनं फलोत्तमाः ॥ अग्निवत् सर्वभक्षोऽपि भवभक्तिपरायणः । भुक्तिं जीवनवाप्नोति मुक्तिं तु लभते मृतः ॥ अदृष्टविग्रहाच्छान्ताच्छिवात् परमकारणात् । नादरूपं समुत्पन्नं शास्त्रं परमदुर्लभम् ॥Quoted also in VI.2 भोग्यामाहुः प्रकृतिमृषयश्चेतनाशक्तिशून्यां भोक्ता नैनां परिणमयितुं बन्धवर्ती समर्थः।। भोग्येऽप्यस्मिन् भवति मिथुने पुष्कलस्तत्र हेतुर्नीलग्रीव त्वमसि भुवनस्थापनासूत्रधारः ॥ The following controversial verse directed against the central Saivism is cited twice in Book V and in VI. 2. तदुक्तम् वक्ता नैव सदाशिवो विकरणस्तस्मात् परो रागवान् द्वैविध्यादपरं तृतीयमिति चेत्तत्कस्य हेतोरभूत् । शत्तया चेत् परकीयया कथमसौ तद्वानसंबन्धतः संबन्धोऽपि न जाघटीति भवतां शास्त्रं निरालम्बनम् ॥ The following verse quoted by Somadeva in Book V is cited from Laksmidhara's Krtyakalpataru ( Rajadharmakānda) XIV. 160. तदाह विधिविधाता नियतिः स्वभावः कालो ग्रहश्चेश्वरदेवकर्म। पुण्यानि भाग्यानि तथा कृतान्तः पर्यायनामानि पुराकृतस्य ॥ A reference to Kumarila occurs in Book V. कथमिदमुदाहारि कुमारिलेन विशुद्धज्ञानदेहाय त्रिवेदीदिव्यचक्षुषे । श्रेयःप्राप्तिनिमित्ताय नमः सोमार्धधारिणे ॥ It is the initial verse of Kumārila's S'lokavārtika. The following verses are quoted from Jaina texts in Book VI, section 21. उक्तं च आसनभव्यताकर्महानिसंझिरवशुद्धपरिणामाः । सम्यक्त्वहेतुरन्तबायोऽप्युपदेशकादिश्च ॥ उक्तंच भबुद्धिपूर्वापेक्षायामिष्टानिष्टं स्वदैवतः । बुद्धि पूर्वव्यपेक्षायामिष्टानिष्टं स्वपौरुषात् ॥ दशविधं तदाह भाहामार्गसमुद्भवमुपदेशात् सूत्रबीजसंक्षेपात् । विस्तारार्थाभ्यां भवमवपरमावादिगाउं च ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001609
Book TitleYasastilaka and Indian Culture
Original Sutra AuthorN/A
AuthorKrishnakant Handiqui
PublisherJain Sanskruti Samrakshak Sangh Solapur
Publication Year1968
Total Pages566
LanguageEnglish
ClassificationBook_English, Story, Literature, & Culture
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy