Book Title: Vitrag Mahadev Stotra
Author(s): Hemchandracharya, 
Publisher: Jain Atmanand Sabha

Previous | Next

Page 100
________________ । ९१ ) क्षितिरित्युच्यते शान्तिर्जलं या च प्रसन्नता। निःसङ्गता भवेद् वायु ताशो योग उच्यते ॥ ३५ । पृथ्वी एटले क्षमा कहेवाय छे, जल ए प्रसन्नता कहेवाय छे. वायु ए नि:संगपणुं छे, अने अग्नि ए योग कहेवाय छे. ३५. यजमानो भवेदात्मा, तपोदानदयादिभिः । अलेपकत्वादाकाशसङ्काशः सोऽभिधीयते ॥ ३६ ॥ तप, दान अने दयादिकवडे आत्मा ज यजमान कहेवाय छे, अलेपप होवाथी ते आत्मा ज (जिनेश्वर) आकाश जेवा कहेवाय छे. ३६. सौम्यमूर्तिरुचिश्चन्द्रो, वीतरागः समीक्ष्यते । ज्ञानप्रकाशकत्वेन, आदित्यः सोऽभिधीयते ॥ ३७ ।। वीतराग भगवान् सौम्य मूत्तिनी कांतिवाला होवाथी चन्द्र जेवा देखाय छ, अने ज्ञाननो प्रकाश करनार होवाथी ते ज सूर्य जेवा कहेवाय छे. ३७. पुण्यपापविनिर्मुक्तो, रागद्वेषविवर्जितः । श्रीअर्हद्भयो नमस्कारः, कर्तव्यः शिवमिच्छता ॥३८॥ मोक्षनी इच्छावाला प्राणीए पुण्य-पापथी मुक्त थयेला Jain Education International Private & Personal Use Onlyww.jainelibrary.org

Loading...

Page Navigation
1 ... 98 99 100 101 102 103 104 105 106