Book Title: Vinshatisthanaka Charitam
Author(s): Jinharsh Gani
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 2
________________ धर्मभेदाः १--१० १ विंशतिस्थानकनामानि ११-१६ १ जिनपूजनस्वरूपं १७--31 २ पूजन विधिः ३५--७५ ३ स्नात्रोत्सवविधिः ७९-८३ ४ (१) प्रथमाहतपदाराधनफलानि ८४-०५ ४ प्रथमपदे देवपालकथा १०६-२५६ ५ (२) द्वितीयेसिद्ध पदस्वरूपं १- ७ १० ,,सिद्धभेदा यात्रास्वरूपं च ८--१४ ११ सिद्धपदाराधनफलानि १५-१० ११ सिद्धपदे हस्तिपालकथा २०-८० ११ (२) तृतीयेप्रवचनपदस्वरूपं १-३ १३ प्रवचनपदे जिनदत्तकथा --७७ १४ (४) चतुर्थेगुरुभक्तिपदस्वरूपं . (५) पंचमस्थविरपदस्वरूपं १-१ २२ स्थविरपद पद्मोत्तरतृपकथा १२-६७ । (6) षष्टबहुश्रुतपदस्वरूपं १-२ २६ बहुश्रुतपदे महेंद्रपालकथा ३-८२ २६ (७) सप्तमतपस्विपदस्वरूपं १-२ २० तपोभेदे बाह्यतपोभेदाः 3---33 २८ अभ्यंतरतपोभेदाः ३४--१. ३॥ तपस्विपदे वीरभद्र श्रेष्ठिकथा 11-1०६ ३३ (८) अष्टमज्ञानोपयोगपदस्वरूपं १-- ७ ३७ ज्ञानोपयोगे जयंतदेवराजर्षिकथा ८-५६ ३८ (९) सम्यगदर्शनपदस्वरूपं -१ ४० सम्यक्त्वस्य भेदाः सम्यक्त्वमाप्तिक्रमः ५-७ ४१ ग्रन्थिभेदस्वरूपं --१७ ४१ सम्यक्त्वभेदानां स्थितिः १८--३० १-१८९१६ पुरूषोत्तमकथा च Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 ... 196