Book Title: Vikram Journal 1974 05 11
Author(s): Rammurti Tripathi
Publisher: Vikram University Ujjain
View full book text
________________
१५८ :
विक्रम
१६. टी. बरो : द संस्कृत लेंग्वेज, हिन्दी अनुवाद, पृ. ३०
२०.
:
वी. जे. चौकसी द विवागस्यम् एण्ड कम्पेरेटिव प्राकृत ग्रामर, अहमदाबाद, १६३३, पृ. ६-८
विन्फ्रेड पी. ल्हेमन : प्रोटो-इण्डो-यूरोपियन फोनोलॉजी, पाँचवाँ संस्करण, १६६, पृ. १२
२२. टी. बरो : द संस्कृत लेंग्वेज, अनु. भोलाशंकर व्यास १६६५, वाराणसी, पृ. ६८-६६
आर पिशेल : कम्पेरेटिव ग्रामर श्राव द प्राकृत लेंग्वेज, अनु. सुभद्र झा, द्वि. सं. १६६५, पृ. ४-५
२४. डॉ. जगदीशचन्द्र जैन : जैन श्रागम साहित्य में भारतीय समाज, वाराणसी, १६६५, पृ. ३०४
'जनं बिभ्रती बहुधा विवाचसं नानाधर्मारणं पृथिवी यथोकसम् । - प्रथर्ववेद, का. १२, अ. १, सू. १-४५
२१.
२३.
२५.
२६. संस्कृतैः प्रकृते वाक्यैः शिष्यमनुरूपतः ।
देशभाषाद्युपायैश्च बोधयेत् स गुरु स्मृतः ॥
२७. वाल्मीकिरामायण, सुन्दरकाण्ड, ३०, १७, १६
२८.
२६.
३०.
३१.
'प्राकृतः कथितस्त्वेष पुरुषाधिष्ठितो मया । ' -- लिंग पुराण, ३, ३६
'विधिः साधारणो यत्र सर्गाः प्राकृतवैकृताः । - श्रीमद्भागवत, प्र १०, श्लो. ४६
नाट्यशास्त्र, ३२, ४३१
एतदेव विपर्यस्तं संस्कारगुणवर्जितम् ।
विज्ञेयं प्राकृतं पाठ्यं नानावस्थान्तरात्मकम् ॥ -- नाट्यशास्त्र, म. १७, श्लो. २ संस्कृतमेव संस्कारन क्लेन परिरक्षणरूपेण बजितं प्राकृत, प्रकृतेरसंस्काररुपायाः आगतम् । नन्वपत्र 'शानां को नियम इत्याह नानावस्थान्तरात्मकम्.... देशीविषु प्रसिद्धया नियमितमित्येव । तथा-- देशीपदमपि स्वरस्यैव प्रयोगाक्सरे प्रयुज्यत इति तदपि प्राकृतमेव प्रव्युत्पादितप्रकृतैस्तज्जन प्रयोज्यत्वात् प्राकृतमिति कैचित् । - विवृति ( अभिनवगुप्त )
नाट्यशास्त्र, १७, २७
मागध्यवन्तिजा प्राच्या कौरसंन्यर्धमागधी 1
वाल्हीका दाक्षिणात्या च सप्तभाषाः प्रकीर्तिताः ॥ - नाट्यशास्त्र, श्र. १७, श्लो. ४६
३२.
चटर्जी, सुनीति कुमार : भारतीय प्रार्यभाषा और हिन्दी, द्वि. सं. १६५७, पृ. ८३ ३३. सुकुमार सेन : ए कम्पेरेटिव सम्मर मा मिडिल इण्डो- श्रार्यन, वि. सं. १६६०,
,
पृ. ७
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200