SearchBrowseAboutContactDonate
Page Preview
Page 167
Loading...
Download File
Download File
Page Text
________________ १५८ : विक्रम १६. टी. बरो : द संस्कृत लेंग्वेज, हिन्दी अनुवाद, पृ. ३० २०. : वी. जे. चौकसी द विवागस्यम् एण्ड कम्पेरेटिव प्राकृत ग्रामर, अहमदाबाद, १६३३, पृ. ६-८ विन्फ्रेड पी. ल्हेमन : प्रोटो-इण्डो-यूरोपियन फोनोलॉजी, पाँचवाँ संस्करण, १६६, पृ. १२ २२. टी. बरो : द संस्कृत लेंग्वेज, अनु. भोलाशंकर व्यास १६६५, वाराणसी, पृ. ६८-६६ आर पिशेल : कम्पेरेटिव ग्रामर श्राव द प्राकृत लेंग्वेज, अनु. सुभद्र झा, द्वि. सं. १६६५, पृ. ४-५ २४. डॉ. जगदीशचन्द्र जैन : जैन श्रागम साहित्य में भारतीय समाज, वाराणसी, १६६५, पृ. ३०४ 'जनं बिभ्रती बहुधा विवाचसं नानाधर्मारणं पृथिवी यथोकसम् । - प्रथर्ववेद, का. १२, अ. १, सू. १-४५ २१. २३. २५. २६. संस्कृतैः प्रकृते वाक्यैः शिष्यमनुरूपतः । देशभाषाद्युपायैश्च बोधयेत् स गुरु स्मृतः ॥ २७. वाल्मीकिरामायण, सुन्दरकाण्ड, ३०, १७, १६ २८. २६. ३०. ३१. 'प्राकृतः कथितस्त्वेष पुरुषाधिष्ठितो मया । ' -- लिंग पुराण, ३, ३६ 'विधिः साधारणो यत्र सर्गाः प्राकृतवैकृताः । - श्रीमद्भागवत, प्र १०, श्लो. ४६ नाट्यशास्त्र, ३२, ४३१ एतदेव विपर्यस्तं संस्कारगुणवर्जितम् । विज्ञेयं प्राकृतं पाठ्यं नानावस्थान्तरात्मकम् ॥ -- नाट्यशास्त्र, म. १७, श्लो. २ संस्कृतमेव संस्कारन क्लेन परिरक्षणरूपेण बजितं प्राकृत, प्रकृतेरसंस्काररुपायाः आगतम् । नन्वपत्र 'शानां को नियम इत्याह नानावस्थान्तरात्मकम्.... देशीविषु प्रसिद्धया नियमितमित्येव । तथा-- देशीपदमपि स्वरस्यैव प्रयोगाक्सरे प्रयुज्यत इति तदपि प्राकृतमेव प्रव्युत्पादितप्रकृतैस्तज्जन प्रयोज्यत्वात् प्राकृतमिति कैचित् । - विवृति ( अभिनवगुप्त ) नाट्यशास्त्र, १७, २७ मागध्यवन्तिजा प्राच्या कौरसंन्यर्धमागधी 1 वाल्हीका दाक्षिणात्या च सप्तभाषाः प्रकीर्तिताः ॥ - नाट्यशास्त्र, श्र. १७, श्लो. ४६ ३२. चटर्जी, सुनीति कुमार : भारतीय प्रार्यभाषा और हिन्दी, द्वि. सं. १६५७, पृ. ८३ ३३. सुकुमार सेन : ए कम्पेरेटिव सम्मर मा मिडिल इण्डो- श्रार्यन, वि. सं. १६६०, , पृ. ७ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.523101
Book TitleVikram Journal 1974 05 11
Original Sutra AuthorN/A
AuthorRammurti Tripathi
PublisherVikram University Ujjain
Publication Year1974
Total Pages200
LanguageHindi, English
ClassificationMagazine, India_Vikram Journal, & India
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy