Book Title: Vijaychandrasuri Virachit Raivatachal Chaityaparipati Stavan
Author(s): Babulal S Shah
Publisher: Z_Aspect_of_Jainology_Part_2_Pundit_Bechardas_Doshi_012016.pdf

View full book text
Previous | Next

Page 4
________________ श्रीरैवताचलचैत्यपरिपाटीस्तवनम् राजीमतीयुवतिमानसराजह सः यादवप्रथितव शशिरोवतंसः । नेमिनिजाहिकमलैयं मल'चकार श्रीरैवतं गिरिपतिं तमहं स्तवीमि ॥१॥ पार्श्वः स तेजलपुरकशिरः किरीटः । खङ्गारदुर्गतिलका वृषभादिदेवाः । पुष्णन्ति पुण्यममल यदुपत्यकायां श्रीमानसौ विजयतां गिरिरुज्जयन्तः ॥२॥ अभ्र लिहा जिनगृहावलिरिन्दुशुभ्रा शृङ्ग यदीय इह योजनयुग्मतुगे । पिण्डीकृतः सुकृतराशिरिष भाति श्रीमानसौ विजयतां गिरिरुज्जयन्तः ॥३॥ सौवर्णदण्डकलसामलसारसारम् श्रीनेमिमन्दिररमुदारमुद विधत्ते । यस्योपरि त्रिदशखेचरसुन्दरीणाम् श्रीमानसौ विजयतां गिरिरुजयन्तः ॥४॥ यत्राङ्गिभिः कृतनुतिः प्रभुपादुकेयम् सन्तक्ष्य पापपटल नखकीटिटकैः । पुण्यानि भालफलकेषु समुत्करोति श्रीमानसौ विजयतां गिरिरुज्जयन्तः ॥५॥ लोकथलोकशुचिलोचनलोभनीये नेमीश्वरे जिनवरे किल यत्र दृष्टे । चेतः प्रसीदति विषीदति दुःखराशिः श्रीमानसौ विजयतां गिरिरुज्ज्यन्तः ॥६॥ प्राज्य' जरत्तृणमिव प्रविहाय राज्यम् । बन्धून् विधूय विधारानपि यत्र नेमिः । दीक्षां श्रितस्त्रिभुवनाभयदानदक्षाम् श्रीमानसौ विजयतां गिरिरुज्जयन्तः ॥७॥ श्रीनेमिनो भगवतोऽजनि यत्र लोकाs लोकावलोकनकलाकलितस्वभावम् । ज्योतिर्जगज्जनवनीनवनीरदाभम् श्रीमानसौ विजयतां गिरिरुज्जयन्तः ॥८॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 2 3 4 5 6