Book Title: Vignptika Sangraha Author(s): Kalyankirtivijay Publisher: ZZ_Anusandhan View full book textPage 6
________________ २८ अनुसंधान-२१ जे अणुदिण जण थवई भत्तिजुय मुणिवह ! गुण तुह सासयधम्माराममेहसंनिभ गयबहुदुह । पावई ते तियलोयमज्झि नर मणकयरंग झत्ति सयामयरहियकाय-कमलावरसंगं ।।८।। ॥ इति भट्टारकप्रभुश्रीकुलमण्डनसूरिविज्ञप्तिका समाप्ता ॥ श्रीगुणरत्नसूरिविज्ञप्तिः गंगजलसच्छ-तवगच्छसिरिमंडणं, मुक्खपहलग्गभवियाण वरसंदणं । हार-डिंडीरसमणेगगुणसायरं, नमह सिरिजुया त गुणरयणसूरीसरं ॥१॥ निय(य)बुद्धीइ विनायतकागम, सुद्धतरभावभरगहियमुणिसंजमं । पावतमहरण-जिणधम्मदेसणवरं, नमह सिरिजुय(त्त)गुणरयणसूरीसरं ।।२।। पवरनीरागमणहणियकामब्भडं, जि(जी)यजग(ग) पंचइंदियअइसंवुडं । सयलभवणंतगयजीवरक्खणपरं, नमह सिरिजुयगुणरयणसूरीसरं ।।३।। देसविहेसबहुलोयपडिबोहगं, रम्भसंठाणतणुकंतिमहिमोहगं । कमलदलरत्तकरपायजुयसुंदरं, नमह सिरिजुय(त)गुणरयणसूरीसरं ॥४|| दुटुकम्मट्ठगयराइकंठीरवो, जो सया तज्जए भवियरागुब्भवो । नरयदुहवारिसंगहियवरसंवरं, नमह सिरिजुय(त्त)गुणरयणसूरीसरं ।।५।। भूरिभूलोयसंगीयगुणसंचयं, णेगजीवाण जो छिन्नए संसयं । अत्तकित्तीइ संभरियमहियंतरं, नमह सिरिजुय(त्त)गुणरयणसूरीसरं ।।६।। पुत्रवणदहणकोहग्गिनीरागम, सिद्धिरामाइ जो इच्छए संगमं । शीलगुणकलियमुणिजायबहुसंकरं, नमह सिरिजुय(त्त)गुणरयणसूरीसरं ।।७|| माणगिरिकूडसंहारवज्जोपमं, उग्गतवतेयसंहरियसूरुग्गमं । लोहतरुमूलउम्मूलणे कुंजरं, नमह सिरिजुय(त्त)गुणरयणसूरीसरं ||८|| तत्तवाएण परवायविक्खेवगं, णंतसुहकारिजिणआणसंसेवगं । मत्तरागाइभावारिकयसंगरं, नमह सिरिजुय(त)गुणरयणसूरीसरं ॥९।। इय जे थुवई मुणिराय ! सुद्धासया, तुज्झ गुणनियरमिह धम्मकरणुज्जुया । विउलभोगाई भुंजित्तु सुरआलये, जंति तेऽणुक्कमेणं पि मुक्खालये ॥१०॥ || इति श्रीश्रीगुणरत्नसूरिविज्ञप्तिका समाप्ता ।। Jain Education International For Private & Personal Use Only www.jainelibrary.orgPage Navigation
1 ... 4 5 6 7 8 9 10