Book Title: Vedavada Dvantrinshika
Author(s): Siddhasen Divakarsuri, Jaykalyanbodhisuri
Publisher: Jinshasan Aradhana Trust

View full book text
Previous | Next

Page 40
________________ 88-वेदवादद्वात्रिंशिका -७३ सर्वात्मकं सर्वगतं परीतमनादिमध्यान्तमपुण्यपापम्। बालं कुमारमजरं च वृद्धं य एनं विदुरमृतास्ते भवन्ति ॥२८॥ सर्वरूपः सर्ववर्ती सर्वव्याप्तश्च, आदिमध्यान्तविभागविरहितः, पुण्यपापवर्जितः, बालोऽपि सन् कुमारः, वार्धक्यवर्जितोऽपि वृद्धः परमात्मा वर्तते । तदेवम्भूतं परमात्मानं यो जानाति, सोऽमरतामुपयाति । अत्राप्यापातविरोधं गुम्फनम्, किन्तु परमात्मनः सर्वव्यापकत्वात् सर्वरूपत्वाच्च तादृग् ग्रथनं विरोधशून्यमेव । ये सर्वत्र परमात्मानं पश्यन्ति, त एव मृत्योरपरं पारं प्रयान्तीत्यत्राभिप्रायः । प्रकृत आदिमः पादः श्वेताश्वतरीयस्य - सर्वात्मानं सर्वगतं विभुत्वात् - इति वचसः (३-२१) प्रतिबिम्बम् । द्वितीयस्तु अनादिमध्यान्तमनन्तवीर्यम् - इति गीतोक्तेः प्रतिध्वनिः (११-१९)। तृतीयोऽपि અર્થ :- સર્વરૂપ અને છતાં સર્વમાં રહેલ તેમ જ વ્યાપ્ત, આદિ, મધ્ય અને અંતથી રહિત, પુણ્ય-પાપથી રહિત, બાલ છતાં કુમાર, વૃદ્ધત્વ રહિત છતાં વૃદ્ધ એવા એ પરમાત્માને જે જાણે છે તે અમર થાય છે. ભાવાર્થ :- અહિં પણ વિરોધાભાસી વર્ણન છે. પરમાત્મા સર્વવ્યાપક અને સર્વરૂપ હોવાથી એવું વર્ણન વસ્તુતઃ વિરોધ વિનાનું જ છે. કવિનું મુખ્ય તાત્પર્ય તો એ છે કે જેઓ સર્વત્ર પરમાત્મદર્શન કરે છે તે જ મૃત્યુની પેલી પાર જાય છે. मा पर्नु प्रथम पाE श्वेताश्वतर (3.२१) ना 'सर्वात्मानं सर्वगतं विभुत्वात्' मे वयन- पति छ. नील पाहमा 'अनादिमध्यान्तमनन्तवीर्यम्' गीता (११.१०) नो तथा 'य आत्मा अपहतपाप्मा' छान्दोग्य (८.७.१) नो प्रतिध्वनि छ. श्री पाम त्वं स्त्री त्वं १. क - ०त्माकम् । २. ख - पापौ। ३. ख - प्रती 'च' इति नास्ति । -वेदोपनिषद्-08 त्वं स्त्री त्वं पुमानसि त्वं कुमार उत वा कुमारी त्वं जीर्णो दण्डेन वञ्चसि - इति (४-३), तथा वेदाहमेतमजरं पुराणम् - इति (३२१) श्वेताधतरवचसः समासः । तुर्यस्तु - य एतद्विदुरमृतास्ते भवन्ति - इति श्वेताश्वतरीयोक्तेरनुकृतिरिति । इतश्च परमात्मा ज्ञातव्यः, तज्ज्ञानाधिगमे कृतार्थतासम्भवादित्याहनास्मिन् ज्ञाते ब्रह्मणि ब्रह्मचर्य 'नेज्या जापः स्वस्तयो नो पवित्रम्। नाहं नान्यो नो महान्नो कनीयान निःसामान्यो जायते निर्विशेषः।।२९।। परमात्मज्ञाने सम्प्राप्ते सति ब्रह्मचर्यं यज्ञो जपः स्वस्तिपठनं पवित्रदर्भ यज्ञोपवीतं वा किञ्चिदपि कर्तव्यतया नावशिष्यते । ततस्त्वहं नास्मि, अन्योऽपि नास्मि, अहं महान्नास्मि, अहं कनीयानपि नास्मि, इत्थमात्मा निःसामान्यो निर्विशेषश्च जायते । पुमानसि त्वं कुमार उत वा कुमारी त्वं जीर्णो दण्डेन वञ्चसि' (४.3) तथा 'वेदाहमेतमजरं पुराणम्' (3.२१) मे श्वेताश्वतरको संक्षेप छ. यो) पाE पer श्वेताश्वतरना ‘य एतद्विदुरमृतास्ते भवन्ति' (3.१ तथा १०) વચનની અનુકૃતિ છે. પરમાત્માને જાણવા જોઈએ, તેનું બીજું કારણ એ છે કે તેમને જાણવાથી કૃતકૃત્યપણું પ્રાપ્ત થાય છે. એ જ કહે छ - मर्थ :- मा प्रह-परमात्मानुं ज्ञान थाय त्यारे प्रलयर्थ, યજ્ઞ, જપ, સ્વસ્તિવાચન કે પવિત્ર - દર્ભ યા યજ્ઞોપવીત-એ કશું કર્તવ્ય રહેતું નથી. પછી તો આત્મા હું નહિં, બીજો નહીં, મોટો નહિં, નાનો નહિં, એવો નિઃસામાન્ય અને નિર્વિશેષ થઈ જાય છે. १. क.ग - नेव्या। ख - तय्या । २. ख - यातः स्व०। ३. क.ख.ग - न म०। ४. ग - न क०। ५. ख - व्यात्तिःसा०। ६. ख - निर्विकाशेषः । 40

Loading...

Page Navigation
1 ... 38 39 40 41 42 43