Book Title: Vedavada Dvantrinshika
Author(s): Siddhasen Divakarsuri, Jaykalyanbodhisuri
Publisher: Jinshasan Aradhana Trust
View full book text
________________ -वेदोपनिषद्-08 श्रीमत्सद्गुरुप्रसादेन परमेष्ठिरसाम्बरनयने (2065) वैक्रमेऽब्दे श्रीतपागच्छीय - आचार्यदेवश्रीमद्विजयप्रेम-भुवनभानु-पद्म-हेमचन्द्रसूरीश्वरशिष्य आचार्यविजयकल्याणबोधिसूरिसंस्तुता श्रुतकेवलिश्रीसिद्धसेनदिवाकरसूरिविहितवेदवादद्वात्रिंशिकावृत्तिरूपा वेदोपनिषद् 88-वेदवादद्वात्रिंशिका जीवलोकं नानारूपेण पश्यत आधयो व्याधयश्च सदाऽवियुक्ता एव तिष्ठन्ति / किन्तु पूर्वोक्तरीत्या सर्वतः सर्वतत्त्वात्मको यो देवः, तस्मिन् निभालितेऽवलोकयिता पुनः सन्तापं न प्राप्नोति / प्राक्तनेष्वशेषेष्वपि काव्येषु परमात्मनोऽद्वैतस्वरूपं व्यावर्णितम् / अत उपनिषद्गीतानुसारेण द्वैताद्वैतज्ञानयोः फलं प्ररूपयन्नाह- भेदज्ञानात्सन्तापः, अभेदसंवेदनात्तु सन्तापाभाव इति / छान्दोग्योपनिषदि - तरति शोकमात्मविद् - इति (7-1-3) सङ्क्षिप्ते वचन आत्मज्ञानफलं प्रोक्तम् / अर्थापत्त्या भेदज्ञाजन्यः सन्तापोऽपि तत्रैव व्याख्यातः। स एवार्थोऽत्र सूरिभिः स्पष्टतरं प्रतिपादितः / तदेवं परमात्मविज्ञाने प्रयतितव्यम्, तस्यैव तादात्म्यप्रयासप्रयोजकत्वेनाशेषसुखसम्पन्मूलत्वादित्यत्र निष्कर्षः / मिथ्याऽस्तु दुरुक्तं मम / शोधयन्तु कृतकृपा बहुश्रुताः। इति चरमतीर्थपति-करुणासागर - श्रमणभगवन्महावीरस्वामिशासने विरमगामविभूषण - प्रशमरसनिमग्नश्रीशान्तिनाथजिनचैत्यसान्निध्ये ભાવાર્થ :- અહિં કવિએ પહેલાના બધા પધોમાં એકંદર પરમાત્માનું અદ્વૈતસ્વરૂપ વર્ણવ્યું છે. તેથી ઉપનિષદો અને ગીતાની પેઠે દ્વૈત અને અતજ્ઞાનની ફલશ્રુતિ કરતાં ભેદજ્ઞાનથી સંતાપ અને मानथी संतापनो मभाव ववि छ. छान्होज्यना 'तरति शोकमात्मविद्' मे हूं। वाऽयमा मात्मज्ञानी इलश्रुति मने मर्धापत्तिथी ભેદજ્ઞાનજન્ય સંતાપનું સૂચન છે, તે જ ભાવને કવિએ અહિં વધારે સાષ્ટતાથી વર્ણવ્યો છે. આ રીતે પંડિતવર્ય શ્રી સુખલાલ સંઘવીકૃત ભાવાર્થવિવેચનને આલંબીને કરેલો ટીકાનુવાદ સાનંદ સમાપ્ત થયો. 43

Page Navigation
1 ... 41 42 43