Book Title: Vardhamanchampoo
Author(s): Mulchand Shastri
Publisher: Jain Vidyasansthan Rajasthan

View full book text
Previous | Next

Page 237
________________ 218 वर्धमानचम्पूः श्रुतकेबलिनः पंच-तद्यथा-- (१) विष्णुनन्दी, (२) नन्दिमित्रः, (३) प्रपराजितः, (४) गोवर्धनः, (५) भद्रबाहुश्चेति । दिगम्बराम्नायानुसारतः १६२ वर्षेषु व्यतीतेषु श्रुतकेवलिनामभावः संजातः। चशपूर्धधारिणश्चैकादश-सेवेत्यम्(१) विशाखाचार्यः, (२) प्रोष्ठिल्लः, (३) क्षत्रियः, (४) जय- . सेनः, (५) नागसेनः, (६) सिद्धार्थः, (७) धूतिषणः, (८) विजयः, (६) बुद्धिबल्लः, (१०) गंगवेषः, (११) धर्मसेनः । एकादशांगधारिणः पञ्च तेषां नामानीमानि(१) नक्षत्रः, (२) जसपासः, (३) पाण्डः, (४) ध्र वसेनः (५) कंसाचार्यश्चेति । इमे प्रभावका प्राचार्याः - (१) गुणधरः, (२) कुन्दकुन्दः, (३) उमास्वामी, (४) समन्तभद्रः, (५) सिद्धसेनश्चेति । थतकेवली ५ हुए उनके नाम इस प्रकार हैं--(१) विष्णुनंदी, (२) नन्दिमित्र, (३) अपराजित, (४) गोवर्धन, (५) भद्रबाहु । ११ दशपूर्वधारियों के नाम-(१) विशाखाचार्य, (२) प्रोष्टिल्ल, (E) क्षत्रिय, (४) जयसेन, (५) नागसेन, (७) सिद्धार्थ, (७) धृतिषेण, (८) विजय, (६) बुद्धिबल्ल, (१०) गंगदेव, और (११) धर्मसेन । एकादशानधारियों के नाम-(१) नक्षत्र, (२) जसपाल (जयपाल), (३) पाण्डु, (४) ध्रुबसेन, और (५) कंसाचार्य । प्रभावक आचार्यों के नाम- (१) गुणधर, (२) कुन्दकुन्द, (३) उमास्वामी. (४) समन्तभद्र, और (५) सिद्धसेन । आनुषंगिक कथन समाप्त

Loading...

Page Navigation
1 ... 235 236 237 238 239 240 241