Book Title: Vardhamanchampoo
Author(s): Mulchand Shastri
Publisher: Jain Vidyasansthan Rajasthan

View full book text
Previous | Next

Page 240
________________ वर्धमानचम्पू: 221 अशीतिवर्षायुषि संस्थितस्य द्विवर्षहीनेऽपि च शेमुषोयम् । पूर्वीयसंस्कारधशादहीना करोति काव्यं ननु नभ्यमेतत् ॥२॥ वार्धक्यकालेऽपि च सुस्थिरा मे, बभूव धिषणा खल्वत्र हेतुः । स्वल्पेपि संतोषविधायिनी सा साधुस्वभावा गृहिणी प्रकृत्या ।।३।। साहित्यनिर्माणविधौ च पुंसो योगेन पल्या भवितव्यमेव । विशोभते चन्द्रिकयैव युक्तो विधोः प्रकाशोऽप्यनुभूत एषः ॥ ४ ॥ संयोज्य करावित्थं प्रबोमि दृष्ट्वय विज़ा मम शेमुषी तां ययोद्गतं काव्यमिदं नबोनम् । भवेवघदीह स्खलनं न तन्मे बुद्धस्तदेवेति विमर्शयन्तु ॥ १॥ अस्य काव्यस्य निर्माण, उपयोगः सुरक्षितः । तथापि यदि जाता स्यात्रुटिः सम्या गुरणाग्रहैः ॥२॥ विद्वद्वरेण्यर्गणिराग, वार्धक्यकालोनवकाव्यमेतत् । विचिन्त्य, शाम्दीह यदि अष्टिः स्यात्, क्षम्येति संयोज्य करौ बीमि ॥३॥ सागरमण्डलाधीनो मालथौने ति संज्ञकः । प्रामो जनधनाकीण : सोऽस्ति में जन्मभूरिति ॥ १॥ . "सल्लो" माता पिता मे श्री सटोलेलालनामकः । जिनधर्मानुरागी स परवारकुलोद्भवः ॥ २ ॥ मदेकपुत्रां जननी विहाय स तातपादः परमल्पकाले । दिवंगतस्तत्समयेऽहमासं सार्धद्विवर्षायुषि वर्तमानः ।। ३ ।। वैधव्य कष्टेन संमविताम्बा मां पालयामास यथाकथंचित् । बाम : करो मे ह्यशुभोदयेन भग्नोऽभवद्विक्तधनस्य हन्त ॥ ४ ॥

Loading...

Page Navigation
1 ... 238 239 240 241