________________
वर्धमानचम्पू:
221
अशीतिवर्षायुषि संस्थितस्य द्विवर्षहीनेऽपि च शेमुषोयम् । पूर्वीयसंस्कारधशादहीना करोति काव्यं ननु नभ्यमेतत् ॥२॥
वार्धक्यकालेऽपि च सुस्थिरा मे, बभूव धिषणा खल्वत्र हेतुः । स्वल्पेपि संतोषविधायिनी सा साधुस्वभावा गृहिणी प्रकृत्या ।।३।। साहित्यनिर्माणविधौ च पुंसो योगेन पल्या भवितव्यमेव । विशोभते चन्द्रिकयैव युक्तो विधोः प्रकाशोऽप्यनुभूत एषः ॥ ४ ॥
संयोज्य करावित्थं प्रबोमि
दृष्ट्वय विज़ा मम शेमुषी तां ययोद्गतं काव्यमिदं नबोनम् । भवेवघदीह स्खलनं न तन्मे बुद्धस्तदेवेति विमर्शयन्तु ॥ १॥ अस्य काव्यस्य निर्माण, उपयोगः सुरक्षितः ।
तथापि यदि जाता स्यात्रुटिः सम्या गुरणाग्रहैः ॥२॥ विद्वद्वरेण्यर्गणिराग, वार्धक्यकालोनवकाव्यमेतत् । विचिन्त्य, शाम्दीह यदि अष्टिः स्यात्, क्षम्येति संयोज्य करौ बीमि ॥३॥
सागरमण्डलाधीनो मालथौने ति संज्ञकः ।
प्रामो जनधनाकीण : सोऽस्ति में जन्मभूरिति ॥ १॥ . "सल्लो" माता पिता मे श्री सटोलेलालनामकः । जिनधर्मानुरागी स परवारकुलोद्भवः ॥ २ ॥ मदेकपुत्रां जननी विहाय स तातपादः परमल्पकाले ।
दिवंगतस्तत्समयेऽहमासं सार्धद्विवर्षायुषि वर्तमानः ।। ३ ।। वैधव्य कष्टेन संमविताम्बा मां पालयामास यथाकथंचित् । बाम : करो मे ह्यशुभोदयेन भग्नोऽभवद्विक्तधनस्य हन्त ॥ ४ ॥