________________ 222 वर्धमानधम्पू: - - - एकस्य दुःखस्य न यावदन्तो जातो द्वितीयं च हहा ! तवने / समागतं, सत्यमिवं हि वाक्यं “छिटेष्वनी बहुली भवन्ति" // 5 // प्रभावे लब्धजन्माऽहं प्रभावे चाय धितः / प्रमावे लब्धविद्योऽहं स्वकर्तव्ये रसोऽमकम् // 6 // दृष्टा मयाऽनेकविधापनावधाः, गणोऽपि तेषामधिकारिणां च / परं न विद्वज्जनगण्यगुण्यगुणानुरागी हृदयोऽत्र दृष्टः // 7 / / श्रीमत्सुरेन्द्र पशसा दुग्धं काव्यं सुविविज्ञेयम् / चतुर्विशतिसंधानमनूदितं तन्मया हिन्वयाम् // 8 // येऽपि केऽपि मया दृष्टाः, प्राउघा बदरिकानिभाः / नारिकेलसमा नैव, सौभाग्यात्क्वापि वीक्षिताः / / मातस्त्वया मम तोऽस्ति महोपकारो, पावस्तिदंशमपि पूरयितुं न शक्त: / पता चीनकरियनियुकं विधाय प्रत्यर्पयाभि महिते ! तदुरीकुराष्य // 10 // यत्र कुत्रापि पर्याये स्थिता स्वं सुखिता भषेः / स्वां जनमी पुन: प्राप्य पुत्रः स्यामिति भावना // 11 / / गंगोत्तुङ्ग तरङ्गसङ्गि सलिलप्रान्तस्थितो विश्रुत:, श्री स्याद्वादपदाश्रितो मुविजनैर्मान्योऽस्ति विद्यालय / तत्राहंशपठं गणेशगुरुणा संस्थापित वणिना, अम्बाबासपदोपहिततनुभूद्विशिष्टो गुरुः / / यावद्वाजति शासनं जिनपर्यावच्च गंगाजलम्, यावरुनविवाकरौ बितनुत: स्त्रीयां गति चाम्बरे / तावद्वाजतु काव्यमत्र भुवि मे विद्वत्सभायां जन :, हृचं सधदयरहनिशामिदं पापच्यमानं मुना // शुभं भूयाच्छुभं भूयात् सर्वेषां प्राणिनां सवा / नामङ्गलंच कस्यापि स्वप्नेऽपीह प्रभो ! भवेत् / /