Book Title: Vardhamanchampoo
Author(s): Mulchand Shastri
Publisher: Jain Vidyasansthan Rajasthan

View full book text
Previous | Next

Page 239
________________ 220 वर्धमानवम्पूः स्वात्मन्यवज्ञा मा धेहि समय स समेष्यति । यस्मिंस्तस्तंर्गुणस्तैः सन्मानं कारयिष्यते ॥२॥ शनैः शनैः सोऽपि समयः सौभाग्यात्समागतः क्षेत्राधिकारिभिर्मान्यरध्यक्षादिमहोदयः । राज्याधिकारिभिश्चापि राज्यपालमहाजनैः ॥ ३ ।। यथाकालं समाहूय सत्कृतोऽहं पुरस्कृतः । सत्यं-पुण्यादते जीवैः सौभाग्यं नैव लभ्यते ॥ ४ ॥ श्रीमत्यतिशयक्षेत्रे महावीरे नाम्ना अगद्विदिते । पाण्डित्यपदं वहता चम्पूकाव्य मया रचितम् ॥ ५॥ गंभीरा सरितस्तरे स्थितमिदं क्षेत्रं महविस्तृतम्, श्री दैगम्बरमूलनायकमहावीराख्यया विश्रुतम् । भूगर्भोत्थितवीरबिम्बफलितं भक्तिस्थलं पावनम्, प्राचीनं बहुभक्तिभावमरितः श्राद्धः सबा संकुलम् ॥ ६ ॥ दिगम्बराम्नायत एवं सर्व पूजाप्रतिष्ठादि च धर्मकृत्यम् । संपद्यते, सर्वजनीनमेतत् क्षेत्रं प्रसिद्ध जगतीतसेऽस्मिन् ॥ ७ ॥ भक्तिकेन्द्रस्य पूर्णाऽस्य व्यवस्था संविधीयते । निर्वाचनपद्धत्या पुरस्थगिम्बरैः ॥८॥ क्षेत्रीयसमितौ सन्ति येऽपि केऽपि सबस्यकाः । व्यवस्थाकरणे वक्षा नोतिशास्त्रविशारदाः ।।६।। वार्धक्यमहिमा गृहिणीसहायः मतिभ्रमो जायत एव पुंसां वार्धक्य काले जनवाद एषः । मिथ्या यतोऽहं न तथा बभूव, बभूव में प्रत्युत शेमुपीद्धा ॥१॥

Loading...

Page Navigation
1 ... 237 238 239 240 241