Book Title: Valmiki Ramayanam Part 01
Author(s): Amar Publication
Publisher: Amar Publication
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsur Gyanmandir
श्रीरामचन्द्राय नमः ॥ ॥ अथ रामायणमाहात्म्यम् ॥ श्रीराम शरणंसमस्तजगतारामविनाकागतीरामेणप्रतिहन्यतेकलिमलंरामायकार्य नमः॥रामात वस्यतिकालभीमभुजगोरामस्यसर्ववशेरामभक्तिरखण्डिता भवतु मे राम त्वमेवाश्रयः॥१॥ चित्रकूटालयंराममिदिरानंदमंदिरम् ॥ वंदेच परमानंदंभक्ताना मभयप्रदम् ॥२॥ ब्रह्मविष्णुमहेशाद्या यस्यांशालोकसाधकाः ॥ तमादिदेवश्रीरामविशुद्धपरमभजे ॥३॥ ऋषय ऊचुः॥ भगवन्स माख्यातंयत्पृष्टं विदुषात्वया ॥ संसारपाशबद्धानांदुःखानिसुबहूनिच ॥४॥ एतत्संसारपाशस्यच्छेदकः कतमःस्मृतः॥ कलोवेदोक्तमार्गाश्चनश्यंतीतित्वयोनितम् ॥५॥ अधर्मनिरतानां च यातनाश्वप्रकीर्तिताः॥ घोरेकलियुगेप्राप्तेवेदमार्गबहिष्कृते॥६॥ पाखंडत्वप्रसिद्धवैतत्सर्वपरिकीर्तितम् । कामार्ता हस्वदेहाश्चलुन्धा अन्योन्यतत्पराः ॥७॥ कलौसर्वेभविष्यंति स्वल्परायोबहुप्रजाः। स्त्रियःस्वपोषणपरा वेश्यालावण्यशालिनः॥८॥ पतिवाक्यमनाहत्यसदान्यगृहतत्पराः॥ दुःशीलादुष्टशीलेषुकरिष्यंति सदास्पृहाम् ॥ ९॥ असंवृत्ताभविष्यंतिपुरुषेषुकुलांगनाः॥ परुषानृतभापिण्योदेहसंस्कार्जिताः ॥१०॥ वाचालाश्च । भविष्यंतिकलोप्राप्तेचयोषितः ॥ भिक्षवश्वापिमित्रादिस्नेहसंबंधयंत्रिताः॥ ११॥ अन्योपाधिनिमित्तेन शिष्यानुग्रहलोलुपाः ॥ पाखंडालापनिरताः पाखंडजनसंगिनः॥ १२ ॥ यदाद्विजाभविष्यतितदा वृद्धिंगतः कलिः ॥ विप्रवंशोद्भवश्रेष्ठउपवीतंशिखांत्यजेत् ॥ १३ ॥ कथंतनिष्कृतियातिवदसूत।
महामते ॥ राक्षसाः कलिमाश्रित्यजायतेब्रह्मयोनिषु ॥ १४ ॥ परस्परविरुध्यति भगवद्धर्मबंधकाः । द्विजानुष्ठानरहिताभगवद्धर्मवर्जिताः ॥ १५॥ Mकलौविप्राभविष्यंतिकंचुकोष्णीपधारिणः। घोरेकलियुगेब्रह्मन् जनानांपापकर्मणाम् ॥ १६॥ मनःशुद्धिविहीनानांनिप्कृतिश्चकथं भवेत् ॥ शूद्रहस्तोदकं ।
पक्कंशूद्वैश्वसहभोजनम् ॥ १७॥ शौद्रमन्नतथाश्नीयात्कथंशुद्धिमवाप्नुयात् ॥ यथातुष्यतिदेवेशोदेवदेवो जगद्गुरुः ॥ १८॥ तन्नोवदस्वसर्वज्ञसूतकारुण्य वारिधे ॥ १९॥ वदसूतमुनिश्रेष्ठसर्वमेतदशेषतः ॥ कर्थन जायतेतुष्टिः सूतत्ववचनामृतात् ॥२०॥ सूत उवाच ॥ शृणुध्वमृपयः सर्वेयदिष्टंवोवदा म्यहम् ॥ गीतंसनत्कुमारायनारदेनमहात्मना ॥२१॥ रामायणमहाकाव्यंसर्ववेदार्थसंमतम् ॥ सर्वपापप्रशमनंदुष्टग्रहनिवारणम् ॥ २२ ॥ दुःस्वप्ननाशनं धन्यंभुक्तिमुक्तिफलप्रदम् । रामचंद्रगुणोपेतंसर्वकल्याणसिद्धिदम् ॥२३ ॥धर्मार्थकाममोक्षाणाहतुभूतंमहाफलम् ॥ अपूर्वपुण्यफलदंशृणुष्वं सुसमाहिताः। ॥२४॥ महापातकयुक्तोवायुक्तोवासर्वपातकैः ॥ श्रुत्वैतदादिव्यहिकाव्यंशुद्धिमवाप्नुयात् ॥ २५ ॥ रामायणेप्रवर्ततसजनायेजगदिताः॥ तएवकृत कृत्याश्चसर्वशास्त्रार्थकोविदाः॥२६॥ धर्मार्थकाममोक्षाणांसाधनेचद्विजोत्तमाः॥ श्रोतव्यंचसदाभत्त्यारामाख्यानंतदानृभिः ॥२७॥ पुरार्जितानिपापानि । नाशमायांतियस्यवै । रामायणेमहाप्रीतिस्तस्यवैभवतिध्रुवम् ॥२८॥ रामायणेवर्तमानेपापपाशेनयंत्रितः॥ अनादृत्यान्यथागाथासक्तबुद्धिःप्रवर्तते ॥२९॥ तस्मात्तुरामायणनामधेयपरंतु काव्यंशृणुतद्विजेन्द्राः। यस्मिन्छुतेजन्मजरादिनाशोभवत्यदोपः सनरोऽच्युतःस्यात् ॥ ३० ॥ वरवरेण्यंवरदंतुभाव्य
For Private And Personal Use Only

Page Navigation
1 ... 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 ... 468