Book Title: Valmiki Ramayanam Part 01
Author(s): Amar Publication
Publisher: Amar Publication
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsuri Gyanmandir
सुपर्णोक्तनष्टस्वपुत्रगणोत्तरणोपायकगङ्गानयना
अब हतपुत्राया दितेरिन्द्रजेतृपुत्रलाभाय विशालापुर- लक्ष्मणयोरहल्याशापमोचनधनुजिज्ञासापर्यन्तवृत्तान्तशक्त्यैव तस्य स्वर्गगमनं चाहत्यकयपदेकचत्वारिंशे ११ समीपे सदस्यसंवत्सरं गर्भिण्यास्तपश्चरणं, रन्ध्रान्वेषिण- कयनं चाह पञ्चाशे
अांशुमदिलीपयोगङ्गानयनाशक्त्यैव सर्गगमन, न्द्रेण तस्याः परिचरणम्, अपायत्पसमये तदुदरं प्रवि- ___ अब मातृशापविमोचन श्रवण जातानन्देन शतानन्देन ततो भगीरचस्प गङ्गानयनाय तपकरणम्, प्रसन्नेन देन तेन सप्तधा गर्भच्छेदनम्, पुनस्तस्याः प्रसादनं च। विश्वामित्रमहिमकयां जिगादेषता पुरा राजभावेनावस्थिब्रह्मणा तस्य वरप्रदानम् , रुद्रशिरोवतरणमुखेन गङ्गापा कथितमित्याह पट्चत्वारिंशे
तस्य विश्वामित्रस्य ससैन्यस्य वसिष्ठाश्रमगमनं कथित- नई पोभूम्यानयननियोजन चाहेत्पभ्यधात् विचत्वारिंशे ४२| अथ दितेः सप्तानां गर्भच्छेदानां सप्तवायुस्कन्धरूपे
| मिति न्यदर्शपदेकपश्चाशे . | अथ पुनर्भगीरथतपःप्रसन्नेन रुदेण शिरसा विष्णु- णेन्द्रसकाशादरलाभम्, अलम्बुसायामिक्ष्वाकूत्पन्नेन
___ अब वसिष्ठेन विश्वामित्रस्य ससैन्यस्यातिथ्यकरणपदीवहनं, बिन्दुसरसि तस्या विसर्जनं, गङ्गास्रोतःमु सप्त- | विशालाख्येन राज्ञा विशालानगरनिर्माणं,तईशं च तदानी
प्रयत्नमाहेत्यदर्शयविपञ्चाशे स्वेकस्प भगीरथरथानुगमनं, तस्य च मध्ये जहुना तिरो- | तनसुमत्याख्यरानपर्यन्तं रामाय कवितवन्तं कौशिक
____ अथातिथ्यदृष्टकामधेनुमाहिम्नो विश्वामित्रस्य वसिष्ठभावनं, पुनर्विसर्जनम् , तेन सगरपुतगणशरीरभस्मराशि- | स्वपुरमागतं सुमतिरपूजयादित्याह सप्तचत्वारिंशे ४७
सकाशे मधुरोपक्रमेण निर्धन्वान्तेन वस्तुविनिमयप्रश्नसंप्लावन, ततः सागराणां स्वर्गगमनं चाकथयादित्याह
५० __ अथेषां मिथिलोपकण्ठे शून्याश्रमगमनसमये तदृत्तान्त
क्रमण कामधेनुप्रार्थनं कयितमित्याह त्रिपश्चाशे त्रिचत्वारिंशे ४३ | रामेण पृटः कौशिकस्तत्र पूर्व गौतमस्य तपश्चरणम्,
| अथ विश्वामित्रेण बलात्कारेण कामधेनुकर्षण, | अब ब्रह्मणा गङ्गाया भागीरथीव्यपदेशनियोजन, अहल्याया इन्द्रेण धर्षणम्, ततो गौतमस्य स्वपल्यामह
तत्कुपितया वसिष्ठमाहितया कामधेन्वा बलमष्टिं चाकथय ।
चतुष्पञ्चाशे भगीरथं प्रति पिठ्यसलिलदाननियोजनम्, भगीरथस्थ ल्यायाम् अदृश्यतया शापम्, रामागमनसमये सन्मो
। अथ कामधेनुसष्टवलेन विश्वामित्रसैन्यनाश, बसिपितून प्रति सलिलदानम् , गङ्गावतरणश्रवणमाहात्म्यं । | क्षणम्, इन्द्रे निर्वृषणत्वेन शापं चोत्सृज्य हिमवत्मान्त
छेन विश्वामित्रसुतशतभस्मीकरणम्, ततो निर्दस्य चाहेति प्रत्यपादयच्चतुश्चत्वारिंशे ४४ गमनं चाकथयादित्याहाष्टचत्वारिंशे
१८
विश्वामित्रस्य पुनश्चिरकालानुष्ठिततपोविशेषप्रसन्नरुदत्त| अवेषां गङ्गातरणपूर्वकं विशालारुपनगरीसमीपगमन- अथ पितृदेवदत्तमेषवृषणेनेन्द्रस्य वृषणलाभ, निखिलासवर्गस्य वसिष्ठाश्रमनिरोधनं चाहेत्यभ्यधात् समये तत्रत्यराजवंशं पृष्टेन विश्वामित्रेण तद्देशीयपूर्व- | कौशिकागतवतो रामस्य सकौशिकस्थ गौतमाश्रमे
पञ्चपञ्चाशे वृत्तान्तमपि वक्तुकामेन तदुपयुक्ततया क्षीरोदमथनलब्ध- शापविमुक्तयाऽहल्पया गौतमेन च पूजनम्, मिथिला- | अथ निखिलाखग्रासदृष्टवसिष्ठब्रह्मते जोविशेषायविष्णुदत्तामृतमाशनेन सदेवसंघस्पेन्द्रस्याखिलासुरविवं- गमनं चाहै कोनपश्चाशे
४९ तादृशब्रह्मतेजःसंपादनेच्छामाहेत्यकथयत्तापञ्चाशे ५६ सनपूर्वकं त्रिलोकीसाम्राज्यं कथितमित्यकथयत्पञ्च- अब सरामलक्ष्मणस्य कौशिकस्य जनकपज्ञशाला- अय विश्वामित्रस्य तादृशब्राह्मण्यसंपादनाय दाक्षिचत्वारिंशे
४५ ' प्रवेशं, जनकेन पूजनं, तस्मै विश्वामित्रेण राम- णस्यां दिशि तपश्चरणं तत्समये त्रिशकोः सशरीर स्वर्ग
For Private And Personal Use Only

Page Navigation
1 ... 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 ... 468